Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Āyurvedadīpikā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 15.0 svāṃ yat tanūṃ tanvām airayatety asyāṃ śārīryām imāṃ chandomayīm ity eva tad āha //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 9, 10.3 ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ /
BĀU, 4, 2, 3.8 tasmād eṣa praviviktāhāratara iva bhavaty asmācchārīrād ātmanaḥ //
BĀU, 4, 3, 11.2 svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
Gautamadharmasūtra
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
Taittirīyopaniṣad
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
VaikhGS, 2, 1, 1.0 atha śārīreṣu saṃskāreṣv ṛtusaṃgamanavarjaṃ nāndīmukhaṃ kuryāt //
VaikhGS, 3, 23, 13.0 ity aṣṭādaśa saṃskārāḥ śārīrāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
Arthaśāstra
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
Carakasaṃhitā
Ca, Sū., 1, 57.1 vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 28, 38.2 tanmūlā bahavo yanti rogāḥ śārīramānasāḥ //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 1, 16.0 iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Vim., 5, 29.2 śārīrāḥ sarvarogāśca sa karmasu na muhyati //
Ca, Vim., 6, 5.4 vātapittaśleṣmāṇastu khalu śārīrā doṣāḥ /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 12.1 tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ /
Ca, Cik., 3, 32.1 dvividho vidhibhedena jvaraḥ śārīramānasaḥ /
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Ca, Cik., 1, 4, 36.1 yathāsthūlam anirvāhya doṣāñchārīramānasān /
Mahābhārata
MBh, 2, 5, 79.1 kaccicchārīram ābādham auṣadhair niyamena vā /
MBh, 3, 2, 18.2 śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ //
MBh, 3, 2, 21.2 duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate //
MBh, 3, 2, 25.2 praśānte mānase duḥkhe śārīram upaśāmyati //
MBh, 3, 203, 13.2 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet /
MBh, 3, 206, 15.2 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 6, BhaGī 4, 21.2 śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 17, 14.2 brahmacaryamahiṃsā ca śārīraṃ tapa ucyate //
MBh, 11, 2, 21.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 12, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 12, 13, 3.1 śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ /
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 16, 9.1 śārīrājjāyate vyādhir mānaso nātra saṃśayaḥ /
MBh, 12, 16, 9.2 mānasājjāyate vyādhiḥ śārīra iti niścayaḥ //
MBh, 12, 16, 10.1 śārīramānase duḥkhe yo 'tīte anuśocati /
MBh, 12, 16, 11.1 śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ /
MBh, 12, 50, 14.2 mānasād api duḥkhāddhi śārīraṃ balavattaram //
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 180, 14.2 śārīre mānase duḥkhe kastāṃ vedayate rujam //
MBh, 12, 183, 6.1 śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ /
MBh, 12, 183, 9.1 tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca /
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 210, 14.2 śārīrair niyamair ugraiścarenniṣkalmaṣaṃ tapaḥ //
MBh, 12, 210, 17.1 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate /
MBh, 12, 317, 11.1 duḥkhopaghāte śārīre mānase vāpyupasthite /
MBh, 12, 317, 13.1 prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ /
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 14, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 14, 16, 34.2 śārīrā mānasāścāpi vedanā bhṛśadāruṇāḥ //
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 15, 42, 17.3 mānasaṃ manasāpnoti śārīraṃ ca śarīravān //
Manusmṛti
ManuS, 9, 232.2 śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
ManuS, 12, 7.2 paradāropasevā ca śārīraṃ trividhaṃ smṛtam //
Rāmāyaṇa
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 108, 19.1 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu /
Saundarānanda
SaundĀ, 13, 23.2 samādherapyupaniṣat sukhaṃ śārīramānasam //
SaundĀ, 13, 34.2 indriyairbādhyamānasya hārdaṃ śārīrameva ca //
SaundĀ, 15, 49.1 lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 46.2 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ //
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 6, 24.1 vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ /
AHS, Utt., 6, 2.1 śārīramānasair duṣṭairahitād annapānataḥ /
AHS, Utt., 7, 35.1 samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
Daśakumāracarita
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
Kātyāyanasmṛti
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
Kūrmapurāṇa
KūPur, 2, 11, 83.2 śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam //
Nāradasmṛti
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
Nāṭyaśāstra
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 75.1 śārīraṃ dṛśyate yatra bhayaṃ kasyāṃcid āpadi /
PABh zu PāśupSūtra, 5, 39, 20.0 tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca //
PABh zu PāśupSūtra, 5, 39, 22.0 tathā śārīramapi śirorogadantarogākṣirogajvarapratimatsyātisārakāsaśvāsodarāmayādinimittotpannaṃ duḥkham //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 24.1 te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti //
Su, Sū., 1, 25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ /
Su, Sū., 1, 35.2 śārīrāṇāṃ vikārāṇām eṣa vargaś caturvidhaḥ /
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 1, 40.1 tac ca saviṃśam adhyāyaśataṃ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṃvibhajya uttare tantre śeṣānarthān vyākhyāsyāmaḥ //
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 24, 5.4 punaś ca dvividhāḥ śārīrā mānasāś ca /
Su, Sū., 26, 4.1 taddvividhaṃ śārīram āgantukaṃ ca //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Śār., 10, 33.2 dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ /
Su, Cik., 1, 3.1 dvau vraṇau bhavataḥ śārīra āgantuś ca /
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 65, 13.2 yathā śārīramāgantukaṃ ceti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.4 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.10 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ca /
STKau zu SāṃKār, 1.2, 1.11 śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittam /
STKau zu SāṃKār, 1.2, 2.2 santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 8.1 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
ViPur, 6, 5, 2.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ //
Viṣṇusmṛti
ViSmṛ, 5, 2.1 na śārīro brāhmaṇasya daṇḍaḥ //
ViSmṛ, 22, 93.1 eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam //
ViSmṛ, 96, 28.1 śārīramānasāgantukavyādhibhiś copatāpam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 6.1 hiṃsākṛto 'py asti śārīraḥ //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 2.3 parituṣyati śārīra ātmā mānasa eva vā //
BhāgPur, 3, 22, 37.1 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ /
BhāgPur, 11, 21, 5.2 ābrahmasthāvarādīnāṃ śārīrā ātmasaṃyutāḥ //
Garuḍapurāṇa
GarPur, 1, 147, 33.1 śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 20.2 vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 6.1 vācikairmānasairvāpi śārīraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //