Occurrences

Jaiminīyaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīyaśrautasūtra
JaimŚS, 24, 4.0 ajyamāne mahāvīre śārṅgam //
Arthaśāstra
ArthaŚ, 2, 18, 8.1 tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi //
Mahābhārata
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 2, 41, 33.1 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam /
MBh, 2, 42, 34.3 rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ //
MBh, 3, 21, 18.1 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ /
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 23, 2.2 apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ //
MBh, 4, 5, 21.9 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham /
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 9.2 pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam //
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 8, 5, 16.1 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
Rāmāyaṇa
Rām, Utt, 7, 7.2 śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave //
Rām, Utt, 7, 13.1 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ /
Rām, Utt, 7, 16.1 śaṅkharājaravaś cāpi śārṅgacāparavastathā /
Rām, Utt, 7, 18.1 tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ /
Amarakośa
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
Daśakumāracarita
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
Kāvyālaṃkāra
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
Kūrmapurāṇa
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 24, 23.1 samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
Liṅgapurāṇa
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 1, 100, 31.2 śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ //
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
Matsyapurāṇa
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 172, 25.2 viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam //
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 35.1 śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam /
Viṣṇupurāṇa
ViPur, 1, 12, 45.1 śaṅkhacakragadāśārṅgavarāsidharam acyutam /
ViPur, 1, 22, 68.2 bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam //
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
ViPur, 5, 34, 17.1 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam /
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
ViPur, 5, 34, 26.1 tataḥ śārṅgadhanurmuktaiśchittvā tasya śaraiḥ śiraḥ /
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 51.1 atīndriya suduṣpāra deva śārṅgadhanurdhara /
ViSmṛ, 13, 3.1 ṛte himācalodbhavāt śārṅgāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 111.1 evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam /
Abhidhānacintāmaṇi
AbhCint, 2, 133.1 yadunātho gadāśārṅgacakraśrīvatsaśaṅkhabhṛt /
AbhCint, 2, 136.2 gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 11, 24.2 devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 31, 22.20 śārṅgāya namaḥ /
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 28.2 śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam //
Dhanurveda
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
DhanV, 1, 107.3 daśāṅgulamitāḥ pakṣāḥ śārṅgacāpasya mārgaṇe //
DhanV, 1, 214.1 parasparānuraktā ye yodhāḥ śārṅgadhanurdharāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 40.2 śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.2 śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ //