Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Jaiminīyabrāhmaṇa
JB, 1, 302, 1.0 śārdūlas taskaraḥ //
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Kāṭhakasaṃhitā
KS, 12, 10, 27.0 yad akṣībhyāṃ tau śārdūlau //
KS, 12, 10, 67.0 śārdūlau pratiprasthātā //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 19, 2, 10.2 badarasaktubhiḥ śārdūlalomabhiś ca sārasvatam /
ĀpŚS, 19, 2, 11.2 śārdūlau pratiprasthātā /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 9.1 śārdūlacarmaṇo jaghanārdhe /
ŚBM, 5, 4, 1, 11.1 athainaṃ śārdūlacarmārohayati /
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
Mahābhārata
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 45.2 prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti //
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 46, 4.2 vahantaṃ kuruśārdūla skandhenānapakāriṇam //
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 46, 32.2 śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam //
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 59, 4.2 jajñire rājaśārdūla yathākāmaṃ divaukasaḥ //
MBh, 1, 60, 33.2 jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ //
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 61, 45.2 jajñire rājaśārdūla śārdūlasamavikramāḥ //
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 70.3 saṃgatā rājaśārdūla pūrvakarmāvasādinī //
MBh, 1, 69, 20.1 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi /
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 70, 46.1 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 92, 24.16 śriyā bharataśārdūla samapadyanta bhūmipāḥ /
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 95, 11.1 tasmin nṛpatiśārdūle nihate bhūrivarcasi /
MBh, 1, 96, 38.2 bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 105, 1.9 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam //
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 114, 11.15 tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam /
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 126, 38.2 prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa /
MBh, 1, 146, 27.5 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā /
MBh, 1, 159, 7.2 pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān /
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 1, 161, 4.2 mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau //
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 163, 18.1 taṃ ca pārthivaśārdūlam ānayāmāsa tat puram /
MBh, 1, 163, 19.2 tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ /
MBh, 1, 169, 13.1 tasmin nṛpatiśārdūle svaryāte 'tha kadācana /
MBh, 1, 175, 1.2 tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 188, 22.90 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 1, 213, 82.2 anvitā rājaśārdūla pāṇḍavā mudam āpnuvan //
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 12.2 abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 19, 34.2 taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam //
MBh, 2, 20, 32.2 smṛtvā puruṣaśārdūla śārdūlasamavikramam //
MBh, 2, 20, 32.2 smṛtvā puruṣaśārdūla śārdūlasamavikramam //
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 22, 2.2 prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā //
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 2, 55, 9.1 kākenemāṃścitrabarhāñ śārdūlān kroṣṭukena ca /
MBh, 3, 16, 10.1 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane /
MBh, 3, 21, 4.2 kim idaṃ naraśārdūla śrotum icchāmahe vayam //
MBh, 3, 23, 24.1 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho /
MBh, 3, 39, 8.3 divyāṃ kauravaśārdūla mahatīm adbhutopamām //
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 61, 30.2 śārdūlo 'bhimukhaḥ praiti pṛcchāmyenam aśaṅkitā //
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 61, 123.1 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api /
MBh, 3, 62, 17.4 agacchad rājaśārdūla duḥkhaśokaparāyaṇā //
MBh, 3, 81, 77.1 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam /
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 83, 97.1 bhīṣmaśca kuruśārdūla śāstratattvārthadarśivān /
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 88, 1.2 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai /
MBh, 3, 89, 6.3 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam //
MBh, 3, 98, 14.2 tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ //
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 139, 24.2 atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase //
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 147, 21.2 prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama //
MBh, 3, 150, 21.1 mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 185, 37.2 manur manujaśārdūla tasmiñśṛṅge nyaveśayat //
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 187, 54.1 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā /
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 189, 4.2 sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca //
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 195, 25.2 kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ /
MBh, 3, 205, 17.2 sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha //
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 233, 4.2 āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ //
MBh, 3, 239, 17.2 vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā /
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 14.2 hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ /
MBh, 3, 240, 41.1 tato manujaśārdūlo yojayāmāsa vāhinīm /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 259, 4.2 ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ //
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha /
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 12, 18.1 tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran /
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 18, 2.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 4, 38, 50.2 nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ //
MBh, 4, 41, 10.2 kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi //
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 64, 29.2 śārdūleneva mattena mṛgāstṛṇacarā vane //
MBh, 4, 67, 23.2 anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim //
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 8, 30.1 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ /
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 128, 20.1 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam /
MBh, 5, 145, 15.2 tacchrutvā rājaśārdūla svakulasya hitaṃ kuru //
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 155, 32.2 vacanaṃ naraśārdūla vajrāyudham api svayam //
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 16.1 rathau tau rathaśārdūla matau me rathasattamau /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 165, 21.2 pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva //
MBh, 5, 165, 25.2 suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati //
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 17.2 virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam //
MBh, 5, 185, 6.1 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā /
MBh, 5, 190, 15.1 tatastā rājaśārdūla dhātryo dāśārṇikās tadā /
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 46, 34.1 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān /
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 91, 6.1 so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ /
MBh, 6, 91, 19.1 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave /
MBh, 6, 92, 21.2 sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ //
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 93, 19.1 tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 6, 95, 15.2 mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 107, 34.1 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau /
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 38, 21.2 abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ //
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 82, 12.1 girigahvaram āsādya śārdūlāviva roṣitau /
MBh, 7, 90, 37.2 vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 107, 17.2 cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt //
MBh, 7, 108, 28.2 śārdūlāviva cānyonyam atyarthaṃ ca hyagarjatām //
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 131, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 67.2 yudhyamānasya pārthena śārdūleneva hastinaḥ //
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 148, 62.2 garjato rājaśārdūla śakraprahrādayor iva //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 75.1 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ /
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 164, 20.2 hasamānau nṛśārdūlāvabhītau samagacchatām //
MBh, 8, 5, 74.3 jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam //
MBh, 8, 5, 74.3 jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam //
MBh, 8, 24, 67.2 tato vibudhaśārdūlās taṃ rathaṃ samakalpayan //
MBh, 8, 24, 77.2 devair manujaśārdūla dviṣatām abhimardane //
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 31, 42.2 balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate //
MBh, 8, 46, 30.2 tvayā puruṣaśārdūla śārdūlena yathā ruroḥ //
MBh, 8, 46, 30.2 tvayā puruṣaśārdūla śārdūlena yathā ruroḥ //
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 49, 5.1 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam /
MBh, 8, 51, 9.2 jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ //
MBh, 8, 62, 13.1 sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ /
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 8, 69, 10.1 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame /
MBh, 9, 2, 23.1 cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge /
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 38, 9.3 vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ //
MBh, 9, 44, 78.1 ṛkṣaśārdūlavaktrāśca dvīpisiṃhānanāstathā /
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 47, 19.3 apacad rājaśārdūla badarāṇi mahāvratā //
MBh, 9, 54, 29.2 ubhau bharataśārdūlau vikrameṇa samanvitau //
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 62, 1.2 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 62, 51.2 bhaktir bharataśārdūla snehaścāpi svabhāvataḥ //
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 10, 8, 50.1 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave /
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 13, 19.1 ityuktvā rājaśārdūla droṇaputraḥ pratāpavān /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 16, 42.2 kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam //
MBh, 11, 17, 17.2 śārdūla iva siṃhena bhīmasenena pātitaḥ //
MBh, 11, 20, 19.2 vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ //
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 11, 22, 5.2 prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam //
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 14, 21.2 tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho //
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 31, 34.2 śārdūlo devarājasya māyayāntarhitastadā //
MBh, 12, 32, 21.2 tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 43, 2.2 buddhyā ca yaduśārdūla tathā vikramaṇena ca //
MBh, 12, 47, 2.3 bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ //
MBh, 12, 49, 17.2 abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm //
MBh, 12, 52, 20.1 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham /
MBh, 12, 56, 48.2 kartavyo rājaśārdūla doṣam atra hi me śṛṇu //
MBh, 12, 56, 53.2 nirlajjā naraśārdūla vyāharanti ca tadvacaḥ //
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 59, 22.2 te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 12, 59, 68.2 vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam //
MBh, 12, 59, 74.2 tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam //
MBh, 12, 63, 23.2 caturṇāṃ rājaśārdūla prāhur āśramavāsinām //
MBh, 12, 64, 12.1 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ /
MBh, 12, 66, 33.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 66, 37.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 102, 7.1 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ /
MBh, 12, 112, 17.1 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ /
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 55.1 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ /
MBh, 12, 112, 55.1 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ /
MBh, 12, 112, 70.1 śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ /
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 121, 49.2 maulaśca naraśārdūla śāstroktaśca tathāparaḥ //
MBh, 12, 125, 22.1 ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam /
MBh, 12, 126, 2.1 purāhaṃ rājaśārdūla tīrthānyanucaran prabho /
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 192, 54.2 japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam //
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 12, 272, 2.2 kathaṃ vā rājaśārdūla padaṃ tajjñātavān asau //
MBh, 12, 272, 5.2 vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ //
MBh, 12, 272, 20.1 vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ /
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 281, 22.2 guruśca naraśārdūla paricaryā yathātatham //
MBh, 12, 287, 12.2 ādatte rājaśārdūla tathā yogaḥ pravartate //
MBh, 12, 291, 32.1 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha /
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 296, 44.2 vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam //
MBh, 12, 302, 14.1 agrāhyāv ṛṣiśārdūla katham eko hyacetanaḥ /
MBh, 12, 306, 34.1 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī /
MBh, 12, 323, 33.1 yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 12, 37.3 iṣṭastridaśaśārdūla tatra me kṣantum arhasi //
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 31, 19.1 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim /
MBh, 13, 32, 8.2 mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 53, 58.2 provāca muniśārdūlam idaṃ vacanam arthavat //
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 56, 9.2 sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati //
MBh, 13, 61, 93.2 mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 90, 1.3 dvijebhyaḥ kuruśārdūla tanme vyākhyātum arhasi //
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 141, 3.2 devā nṛpatiśārdūla sahaiva balibhistadā //
MBh, 13, 153, 22.2 tān paśya kuruśārdūla samunmīlaya locane //
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 14, 1, 7.1 uttiṣṭha kuruśārdūla kuru kāryam anantaram /
MBh, 14, 3, 5.2 pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ //
MBh, 14, 15, 31.2 āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 65, 14.2 provāca rājaśārdūla bāṣpagadgadayā girā //
MBh, 14, 66, 13.2 saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya //
MBh, 14, 69, 9.1 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ /
MBh, 14, 70, 6.2 kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ //
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 9, 8.2 aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte //
MBh, 15, 11, 16.2 tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ //
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 36, 1.3 sabhārye nṛpaśārdūle vadhvā kuntyā samanvite //
MBh, 15, 39, 20.2 sahito muniśārdūlair gandharvaiśca samāgataiḥ //
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 16, 9, 25.3 vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi //
MBh, 17, 1, 42.2 jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam //
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 15.2 sahitau rājaśārdūla yatra te puruṣarṣabhāḥ //
MBh, 18, 3, 16.1 āgaccha naraśārdūla muktāste caiva kilbiṣāt /
Rāmāyaṇa
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 15, 11.2 śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam //
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 24, 1.2 śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram //
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 26, 17.1 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam /
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 28, 17.2 prāñjalī muniśārdūlam ūcatū raghunandanau //
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 11.1 tad dhanur naraśārdūla maithilasya mahātmanaḥ /
Rām, Bā, 30, 12.2 yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ //
Rām, Bā, 30, 21.2 papraccha muniśārdūlaṃ kautūhalasamanvitaḥ //
Rām, Bā, 33, 20.2 praśasya muniśārdūlaṃ nidrāṃ samupasevate //
Rām, Bā, 38, 22.1 khananto nṛpaśārdūla sarvataḥ paricakramuḥ /
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 2.1 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ /
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 58, 16.2 vāsiṣṭhā muniśārdūla sarve te samahodayāḥ //
Rām, Bā, 60, 1.2 abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ //
Rām, Bā, 60, 16.2 uvāca naraśārdūlam ambarīṣaṃ tapasvinī //
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Ay, 13, 18.2 budhyasva nṛpaśārdūla kuru kāryam anantaram //
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 38, 2.1 rāghavo naraśārdūla viṣam uptvā dvijihvavat /
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 55, 15.2 balavān iva śārdūlo vāladher abhimarśanam //
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ay, 104, 4.2 bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ //
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Ār, 4, 26.2 akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 41, 18.2 ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati //
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ār, 71, 3.2 viśvastamṛgaśārdūlo nānāvihagasevitaḥ //
Rām, Ki, 2, 11.2 mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā //
Rām, Ki, 7, 20.2 tat tvayā hariśārdūla tattvam ity upadhāryatām //
Rām, Ki, 18, 10.1 tasmin nṛpatiśārdūla bharate dharmavatsale /
Rām, Ki, 18, 33.2 vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ //
Rām, Ki, 19, 3.2 hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam //
Rām, Ki, 19, 13.2 asmin plavagaśārdūle hate śakrasamaprabhe //
Rām, Ki, 19, 23.3 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam //
Rām, Ki, 20, 5.1 uttiṣṭha hariśārdūla bhajasva śayanottamam /
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 26, 22.1 tasmāt puruṣaśārdūla cintayañ śatrunigraham /
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 44, 6.2 pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām //
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 49, 2.1 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā /
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 65, 34.1 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam /
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Ki, 66, 36.1 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam /
Rām, Su, 1, 68.2 vyomni taṃ kapiśārdūlaṃ suparṇam iti menire //
Rām, Su, 1, 75.1 tasmin plavagaśārdūle plavamāne hanūmati /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 9, 10.2 dadarśa kapiśārdūlastasya rakṣaḥpater gṛhe //
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 12, 28.2 dadarśa kapiśārdūlo ramyaṃ jagati parvatam //
Rām, Su, 12, 32.2 dadarśa kapiśārdūlo hanumānmārutātmajaḥ //
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Rām, Su, 19, 27.2 śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva //
Rām, Su, 25, 13.1 tatastau naraśārdūlau dīpyamānau svatejasā /
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 36, 1.1 tataḥ sa kapiśārdūlastena vākyena harṣitaḥ /
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 48.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Su, 44, 32.2 ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau //
Rām, Su, 53, 10.2 tau vā puruṣaśārdūlau kāryasarvasvaghātinā //
Rām, Su, 54, 9.1 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ /
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Rām, Su, 63, 15.2 sa mayā naraśārdūla viśvāsam upapāditā //
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 66, 26.1 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān /
Rām, Yu, 4, 34.1 evaṃ te hariśārdūlā gacchanto baladarpitāḥ /
Rām, Yu, 4, 51.2 ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā //
Rām, Yu, 21, 2.2 jātodvego 'bhavat kiṃcic chārdūlaṃ vākyam abravīt //
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 14.2 śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ //
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 31, 35.1 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ /
Rām, Yu, 31, 35.1 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ /
Rām, Yu, 43, 9.1 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ /
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 46, 38.2 siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau //
Rām, Yu, 47, 121.2 kva nu rākṣasaśārdūla gato mokṣam avāpsyasi //
Rām, Yu, 47, 126.2 dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 50, 1.1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ /
Rām, Yu, 55, 17.2 pañca vānaraśārdūlāḥ kumbhakarṇam upādravan //
Rām, Yu, 55, 41.2 śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ //
Rām, Yu, 55, 106.1 darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu /
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 60, 40.2 vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ //
Rām, Yu, 61, 21.2 śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim //
Rām, Yu, 61, 26.2 āgaccha hariśārdūla vānarāṃstrātum arhasi //
Rām, Yu, 61, 32.1 tasya vānaraśārdūla catasro mūrdhnisaṃbhavāḥ /
Rām, Yu, 63, 24.1 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam /
Rām, Yu, 69, 16.2 jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ //
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 71, 18.1 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ /
Rām, Yu, 75, 4.2 tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam //
Rām, Yu, 77, 16.1 tataste kapiśārdūlāḥ kṣveḍantaśca muhur muhuḥ /
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Utt, 31, 18.2 mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ /
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 55, 17.1 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam /
Rām, Utt, 57, 12.1 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ /
Rām, Utt, 61, 2.2 lavaṇo raghuśārdūlam āhvayāmāsa cāsakṛt //
Rām, Utt, 62, 2.2 hataḥ puruṣaśārdūla varaṃ varaya rāghava //
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Rām, Utt, 95, 5.1 tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ /
Rām, Utt, 96, 11.1 sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam /
Saundarānanda
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
Agnipurāṇa
AgniPur, 19, 27.2 mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ //
Amarakośa
AKośa, 2, 220.2 śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 46.2 yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Utt., 36, 82.2 tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 18, 453.1 etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān /
BKŚS, 18, 513.1 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ /
BKŚS, 19, 101.1 kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān /
BKŚS, 20, 359.1 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ /
BKŚS, 20, 370.2 laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm //
Daśakumāracarita
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Harivaṃśa
HV, 4, 9.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavām api /
HV, 16, 13.2 śārdūlena hatā dhenur vatso 'yaṃ gṛhyatām iti /
Kumārasaṃbhava
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
Kūrmapurāṇa
KūPur, 1, 2, 6.1 ātmano muniśārdūlāstatra devo maheśvaraḥ /
KūPur, 1, 2, 32.2 adharmo muniśārdūlāḥ svadharmapratibandhakaḥ //
KūPur, 1, 21, 38.1 tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ /
KūPur, 1, 22, 40.1 vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 1, 35, 11.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam //
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
KūPur, 2, 31, 34.1 śārdūlacarmavasanaṃ divyamālāsamanvitam /
Liṅgapurāṇa
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 26, 14.2 tathaivaṃ muniśārdūla brahmayajñaṃ yajed dvijaḥ //
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 37, 4.2 provāca muniśārdūla kṛtāñjalipuṭo harim //
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 42, 20.1 ṛṣayo muniśārdūla ṛgyajuḥsāmasaṃbhavaiḥ /
LiPur, 1, 51, 12.2 varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ //
LiPur, 1, 53, 49.1 pratyaṇḍaṃ dvijaśārdūlāsteṣāṃ heturmaheśvaraḥ /
LiPur, 1, 55, 79.2 kathitaṃ muniśārdūlā devadevasya dhīmataḥ //
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 1, 64, 23.2 vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata //
LiPur, 1, 65, 69.2 siṃhaśārdūlarūpaś ca gandhakārī kapardyapi //
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 69, 62.2 prabhāvānmuniśārdūlās tayā caiva jaḍīkṛtaḥ //
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 78, 2.2 aphenā muniśārdūlā nādeyāś ca viśeṣataḥ //
LiPur, 1, 83, 19.1 sa yāti muniśārdūla vāhneyaṃ lokamuttamam /
LiPur, 2, 2, 2.1 nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 5, 5.2 śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ /
LiPur, 2, 5, 49.2 abhavannṛpaśārdūle tasmin rājyaṃ praśāsati //
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 64.1 ityuktvā muniśārdūlau jagmatuḥ prītimānasau /
LiPur, 2, 5, 119.1 tāvubhau muniśārdūlau dhikkṛtāvatiduḥkhitau /
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 9, 31.1 tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā /
Matsyapurāṇa
MPur, 24, 70.2 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca //
MPur, 58, 48.2 dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ //
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 106, 19.2 prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam /
MPur, 110, 6.2 prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm //
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 154, 174.2 muhyāmi muniśārdūla hṛdayaṃ dīryatīva me //
MPur, 173, 27.2 hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ //
Suśrutasaṃhitā
Su, Utt., 66, 6.1 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 36.2 niṣādā muniśārdūla pāpakarmopalakṣaṇāḥ //
ViPur, 2, 13, 20.2 dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ //
ViPur, 2, 15, 2.2 śrūyatāṃ nṛpaśārdūla yadgītam ṛbhuṇā purā /
ViPur, 3, 2, 45.2 kathitā muniśārdūla pālayiṣyanti ye mahīm //
ViPur, 4, 6, 3.2 śrūyatāṃ muniśārdūla vaṃśaḥ prathitatejasaḥ /
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
ViPur, 6, 6, 13.2 dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 346.1 śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ /
Bhāratamañjarī
BhāMañj, 13, 585.1 śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat /
Garuḍapurāṇa
GarPur, 1, 48, 12.1 paścime gopatirnāma suraśārdūlamuttare /
Gītagovinda
GītGov, 4, 18.2 sā api tvadviraheṇa hanta hariṇīrūpāyate hā katham kandarpaḥ api yamāyate viracayan śārdūlavikrīḍitam //
Rājanighaṇṭu
RājNigh, Pipp., 43.1 citrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Siṃhādivarga, 3.1 vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ /
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 20, 51.3 visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
Āryāsaptaśatī
Āsapt, 2, 542.1 śārdūlanakharabhaṅgura kaṭhoratarajātarūparacano 'pi /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
GokPurS, 7, 50.3 putro me muniśārdūla brāhmaṇācāravān bhavet //
GokPurS, 12, 31.2 suciraṃ rājaśārdūla yathākāmaṃ yathāsukhaṃ //
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
Haribhaktivilāsa
HBhVil, 5, 458.3 tiṣṭhate muniśārdūla vardhante tatra sampadaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.2 samastaṃ naraśārdūla mahādevasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 2.2 provāca nṛpaśārdūla guhyādguhyataraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 181, 15.2 uvāca naraśārdūla meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 189, 15.2 atastu nṛpaśārdūla śveta ityābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 198, 22.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 6.2 kriyate nṛpaśārdūla sarvaṃ koṭiguṇaṃ bhavet //
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //