Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 302, 1.0 śārdūlas taskaraḥ //
Kauṣītakyupaniṣad
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
Mahābhārata
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 61, 57.2 rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ //
MBh, 1, 70, 44.2 sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ /
MBh, 1, 70, 46.1 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 101, 16.1 tataḥ sa muniśārdūlastān uvāca tapodhanān /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 42, 4.3 ityuktvā rājaśārdūlastasthau garjann amarṣaṇaḥ //
MBh, 3, 50, 14.1 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi /
MBh, 3, 61, 30.2 śārdūlo 'bhimukhaḥ praiti pṛcchāmyenam aśaṅkitā //
MBh, 3, 106, 6.2 pautraṃ bharataśārdūla idaṃ vacanam abravīt //
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 126, 1.2 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ /
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 189, 4.2 sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca //
MBh, 3, 239, 17.2 vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā /
MBh, 3, 240, 41.1 tato manujaśārdūlo yojayāmāsa vāhinīm /
MBh, 3, 242, 11.2 abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ /
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 4, 2, 20.1 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva /
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 92, 21.2 sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ //
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 38, 21.2 abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ //
MBh, 7, 60, 13.1 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ /
MBh, 7, 90, 37.2 vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 103, 21.2 ajayat sarvasainyāni śārdūla iva govṛṣān //
MBh, 7, 107, 17.2 cāpaṃ bharataśārdūlastyaktātmā karṇam abhyayāt //
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 9, 27, 50.2 saṃkruddho naraśārdūlo vegenābhijagāma ha //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 62, 1.2 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ /
MBh, 10, 8, 50.1 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 11, 17, 17.2 śārdūla iva siṃhena bhīmasenena pātitaḥ //
MBh, 11, 20, 19.2 vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ //
MBh, 12, 31, 34.2 śārdūlo devarājasya māyayāntarhitastadā //
MBh, 12, 112, 17.1 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ /
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 70.1 śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ /
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 193, 25.2 yathaiva dvijaśārdūlastathaiva prāviśat tadā //
MBh, 13, 4, 13.2 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ /
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 56, 9.2 sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati //
Rāmāyaṇa
Rām, Bā, 24, 1.2 śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram //
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Bā, 73, 10.1 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata /
Rām, Ay, 28, 16.1 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam /
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 55, 15.2 balavān iva śārdūlo vāladher abhimarśanam //
Rām, Ay, 86, 26.1 ity uktvā naraśārdūlo bāṣpagadgadayā girā /
Rām, Ār, 71, 3.2 viśvastamṛgaśārdūlo nānāvihagasevitaḥ //
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 44, 6.2 pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām //
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 9, 10.2 dadarśa kapiśārdūlastasya rakṣaḥpater gṛhe //
Rām, Su, 9, 12.2 dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā //
Rām, Su, 12, 28.2 dadarśa kapiśārdūlo ramyaṃ jagati parvatam //
Rām, Su, 12, 32.2 dadarśa kapiśārdūlo hanumānmārutātmajaḥ //
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 36, 1.1 tataḥ sa kapiśārdūlastena vākyena harṣitaḥ /
Rām, Su, 54, 9.1 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ /
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 50, 1.1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ /
Rām, Yu, 55, 41.2 śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ //
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 71, 18.1 eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ /
Rām, Utt, 32, 28.3 vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram //
Rām, Utt, 36, 11.2 nāmnaiṣa kapiśārdūlo bhavitā hanumān iti //
Rām, Utt, 95, 5.1 tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ /
Agnipurāṇa
AgniPur, 19, 27.2 mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
Kūrmapurāṇa
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
Liṅgapurāṇa
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 42, 5.2 tadaiva muniśārdūlaścotsasarja klamaṃ dvijaḥ //
LiPur, 1, 64, 16.2 ruroda muniśārdūlo bhāryayā sutavatsalaḥ //
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
Matsyapurāṇa
MPur, 24, 70.2 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca //
Suśrutasaṃhitā
Su, Utt., 66, 6.1 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ /
Viṣṇupurāṇa
ViPur, 6, 6, 13.2 dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 346.1 śārdūlaś citrakāyastu vyāghraḥ syāt puṇḍarīkaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 43.1 citrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī /
RājNigh, Siṃhādivarga, 3.1 vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 22.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān /