Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Śatakatraya
Rasahṛdayatantra
Rājanighaṇṭu
Mugdhāvabodhinī
Uḍḍāmareśvaratantra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 39.1 hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati /
Suśrutasaṃhitā
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Śatakatraya
ŚTr, 1, 82.1 kvacit pṛthvīśayyaḥ kvacid api ca paryaṅkaśayanaḥ kvacicchākāhāraḥ kvacid api ca śālyodanaruciḥ /
Rasahṛdayatantra
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
Mugdhāvabodhinī
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 62.2 mahāvratadharo mantrī yaḥ śālyodanabhojanaiḥ /