Occurrences

Gopathabrāhmaṇa
Āpastambagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Haribhaktivilāsa

Gopathabrāhmaṇa
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
Āpastambagṛhyasūtra
ĀpGS, 14, 5.0 uttarayoḥ pūrvā sālvānāṃ brāhmaṇānām itarā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 173.0 sālvāvayavapratyagrathakalakūṭāśmakād iñ //
Aṣṭādhyāyī, 4, 2, 76.0 strīṣu sauvīrasālvaprākṣu //
Aṣṭādhyāyī, 4, 2, 135.0 apadātau sālvāt //
Buddhacarita
BCar, 9, 20.2 videharājaṃ janakaṃ tathaiva śālvadrumaṃ senajitaśca rājñaḥ //
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
Mahābhārata
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 27.2 śālvarājo mahābāhur amarṣeṇābhicoditaḥ //
MBh, 1, 96, 28.2 śālvarājaṃ susaṃkruddho nyavartata paraṃtapaḥ /
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 30.2 prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame //
MBh, 1, 96, 31.4 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat /
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 31.12 bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca /
MBh, 1, 96, 32.2 śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ /
MBh, 1, 96, 33.1 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ /
MBh, 1, 96, 34.2 apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ //
MBh, 1, 96, 36.3 tadvacaḥ sārathiḥ śrutvā yatra śālvastato yayau /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 96, 37.2 tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa //
MBh, 1, 96, 38.1 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ /
MBh, 1, 96, 38.5 sālvastu viratho rājan hatāśvo hatasārathiḥ /
MBh, 1, 96, 39.3 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha /
MBh, 1, 96, 49.1 mayā varayitavyo 'bhūcchālvastasmin svayaṃvare /
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 96, 53.54 nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.74 anyapūrveti māṃ sālvo nābhinandati bāliśaḥ /
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 178, 15.2 sakarṇaduryodhanaśālvaśalyadrauṇāyanikrāthasunīthavakrāḥ /
MBh, 1, 179, 15.4 yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ /
MBh, 2, 13, 25.1 śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ /
MBh, 2, 31, 9.1 yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ /
MBh, 3, 13, 29.2 hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam //
MBh, 3, 15, 2.2 śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha /
MBh, 3, 15, 5.1 śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ /
MBh, 3, 15, 20.2 āhūya śālvaṃ samare yuddhāya samavasthitaḥ //
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 16, 3.2 śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ //
MBh, 3, 16, 13.1 pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ /
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 2.2 caturaṅgabalopetā śālvarājābhipālitā //
MBh, 3, 17, 4.2 pravaṇā nava caivāsañśālvasya śibire nṛpa //
MBh, 3, 17, 8.1 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā /
MBh, 3, 17, 9.1 asahanto 'bhiyānaṃ tacchālvarājasya kaurava /
MBh, 3, 17, 10.2 saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ //
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 17.1 tasmin vipradrute krūre śālvasyātha camūpatau /
MBh, 3, 17, 27.2 kāmagena sa saubhena śālvaḥ punar upāgamat //
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 18, 9.2 nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha //
MBh, 3, 18, 10.2 pradyumnaṃ yodhayāmāsa śālvaḥ parapuraṃjayaḥ //
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 18, 16.1 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ /
MBh, 3, 18, 18.1 tasmin nipatite vīre śālvarāje vicetasi /
MBh, 3, 18, 19.1 hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate /
MBh, 3, 18, 22.1 taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam /
MBh, 3, 19, 1.2 śālvabāṇārdite tasmin pradyumne balināṃ vare /
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 7.3 atibhāraṃ tu te manye śālvaṃ keśavanandana //
MBh, 3, 19, 25.2 śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja //
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 20, 11.1 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha /
MBh, 3, 20, 19.1 tasmin nipatite kṣudre śālve bāṇaprapīḍite /
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 21, 5.2 rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama //
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 21, 8.2 śālvarājavināśāya prayātaṃ māṃ nibodhata //
MBh, 3, 21, 16.2 samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan //
MBh, 3, 21, 21.2 cikṣipuḥ samare vīrā mayi śālvapadānugāḥ //
MBh, 3, 21, 31.1 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā /
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 22, 5.2 sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ //
MBh, 3, 22, 9.2 astambhayaṃ mahābāho śālvabāṇaprapīḍitam //
MBh, 3, 22, 13.1 upayātvādya śālvena dvārakāṃ vṛṣṇinandana /
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 23, 2.2 apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ //
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 23, 21.2 mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara //
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 23, 27.1 vadhāya śālvarājasya saubhasya ca nipātane /
MBh, 3, 23, 35.2 punaś coddhūya vegena śālvāyety aham abruvam //
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 4, 1, 10.3 daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ /
MBh, 5, 4, 24.2 śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān //
MBh, 5, 47, 73.1 ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam /
MBh, 5, 56, 18.1 teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ /
MBh, 5, 158, 20.2 śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ //
MBh, 5, 171, 6.1 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ /
MBh, 5, 171, 9.1 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate /
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 3.1 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt /
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 172, 10.1 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam /
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 172, 22.1 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata /
MBh, 5, 172, 23.1 evam uktā tu sā tena śālvenādīrghadarśinā /
MBh, 5, 173, 1.4 bāndhavair viprahīnāsmi śālvena ca nirākṛtā //
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 173, 4.2 pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 173, 10.3 haraṇaṃ ca visargaṃ ca śālvena ca visarjanam //
MBh, 5, 173, 16.2 pratyākhyātā nirānandā śālvena ca nirākṛtā //
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 175, 22.1 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ /
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 5, 175, 26.1 pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ /
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 176, 11.2 saṃśayaḥ śālvarājasya tena tvayi sumadhyame //
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi /
MBh, 5, 176, 34.2 tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi //
MBh, 5, 176, 35.3 śālvarājagataṃ ceto mama pūrvaṃ manīṣitam //
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 10.1 śālvasyāham iti prāha purā mām iha bhārgava /
MBh, 6, 10, 37.2 tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ //
MBh, 6, 18, 13.1 śālvā matsyāstathāmbaṣṭhāstrigartāḥ kekayāstathā /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, 68, 8.1 abhyavartanta durdharṣāḥ samare śālvakekayān /
MBh, 6, 112, 110.1 śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha /
MBh, 6, 114, 77.1 śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha /
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
MBh, 8, 4, 40.2 śālvarājo mahārāja bhīmasenena pātitaḥ //
MBh, 8, 19, 2.2 śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat //
MBh, 8, 30, 60.1 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ /
MBh, 8, 30, 79.2 ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ /
MBh, 9, 19, 1.2 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ /
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 21.1 tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca /
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 20, 1.2 tasmiṃstu nihate śūre śālve samitiśobhane /
MBh, 9, 23, 26.1 bhūriśravasi śalye ca śālve caiva janārdana /
MBh, 12, 226, 33.1 nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān /
Saundarānanda
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
Kūrmapurāṇa
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
Matsyapurāṇa
MPur, 114, 34.2 tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ //
MPur, 114, 45.2 śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 17.2 sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ //
ViPur, 5, 26, 7.2 śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 134.2 kaṃsaḥ keśimurau sālvamaindadvividarāhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 10, 2, 3.2 śālvānvidarbhānniṣadhānvidehānkośalānapi //
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Bhāratamañjarī
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 5, 595.1 sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ /
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
BhāMañj, 5, 598.1 ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ /
BhāMañj, 5, 612.1 tvadvisṛṣṭā parityaktā sālvenāpi durātmanā /
BhāMañj, 5, 614.1 svayaṃ yātāṃ sālvapatiṃ tena tyaktāṃ ca madbhayāt /
BhāMañj, 5, 672.1 karṇāṭāśvakarūṣikādhipatayo matsyāṅgavaṅgādhipāḥ śailāḥ saindhavasālvamālavaśakaprāgjyotiṣakṣmādharāḥ /
BhāMañj, 13, 973.1 dyumatsena purā putraṃ sālvarājo mahāmatiḥ /
Haribhaktivilāsa
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /