Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 34.2 apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ //
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 1, 96, 53.56 ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ /
MBh, 3, 15, 20.2 āhūya śālvaṃ samare yuddhāya samavasthitaḥ //
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 7.3 atibhāraṃ tu te manye śālvaṃ keśavanandana //
MBh, 3, 19, 25.2 śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja //
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 5, 172, 3.1 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt /
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /