Occurrences

Atharvaprāyaścittāni
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.3 ye śmaśāneṣu puṇyajanāḥ śāvās teṣu śerate /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 29.0 trirātraṃ śāvamāśaucam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 17.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate //
Mahābhārata
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
Harivaṃśa
HV, 6, 30.2 śāvaṃ kapālam ādāya prajā bhoktuṃ nararṣabha //
Matsyapurāṇa
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
Garuḍapurāṇa
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /