Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 52, 12.2 śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā //
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ay, 90, 18.1 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ār, 5, 12.1 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Rām, Ki, 29, 51.1 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam /
Rām, Ki, 34, 5.1 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 15, 4.2 svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ //
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 19, 32.1 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam /
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Yu, 82, 33.2 bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 74, 6.2 prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam //