Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, 10, 56.1 chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 103, 15.1 atha putrasya pautreṇa pragacched brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 180, 55.2 rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam //
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 14.1 mekalājalasaṃsevī muktimāpnoti śāśvatīm //