Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 13.2 madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam //
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 2, 146.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 6, 80.2 tadā sukham avāpnoti pretya ceha ca śāśvatam //
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
ManuS, 7, 43.1 traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 9, 1.2 saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 12, 123.2 indram eke pare prāṇam apare brahma śāśvatam //