Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 10, 1.13 tasmin vasati śāśvatīḥ samāḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Aṣṭasāhasrikā
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
Buddhacarita
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
Carakasaṃhitā
Ca, Sū., 1, 24.2 trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Śār., 1, 61.1 avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Indr., 12, 90.2 tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca //
Lalitavistara
LalVis, 4, 10.1 sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
Mahābhārata
MBh, 1, 1, 1.26 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān /
MBh, 1, 1, 198.1 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam /
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 13, 28.2 śāśvataṃ sthānam āsādya modantāṃ pitaro mama //
MBh, 1, 17, 8.2 śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau //
MBh, 1, 42, 8.4 śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama //
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 30.3 vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ //
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 113, 40.29 aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 118, 16.1 ayam asmān apāhāya duḥkhe cādhāya śāśvate /
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 134, 18.12 ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 148, 9.3 anāmayaṃ janasyāsya yena syād adya śāśvatam //
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 1, 216, 7.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 1, 220, 13.2 prajāyasva tato lokān upabhoktāsi śāśvatān //
MBh, 1, 220, 25.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 1, 225, 13.1 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm /
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 2, 16, 30.10 tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm /
MBh, 2, 19, 50.2 pratigṛhṇīma tad viddhi etannaḥ śāśvataṃ vratam //
MBh, 2, 52, 16.2 āhūto 'haṃ na nivarte kadācit tad āhitaṃ śāśvataṃ vai vrataṃ me //
MBh, 2, 68, 5.2 sukhācca hīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 81, 31.3 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam //
MBh, 3, 81, 166.2 aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam //
MBh, 3, 81, 171.3 rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam //
MBh, 3, 83, 95.2 kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm //
MBh, 3, 88, 21.2 nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ //
MBh, 3, 114, 11.2 devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam //
MBh, 3, 131, 30.2 tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ //
MBh, 3, 148, 21.2 kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ //
MBh, 3, 186, 13.3 puruṣāya purāṇāya śāśvatāyāvyayāya ca //
MBh, 3, 187, 4.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
MBh, 3, 192, 2.2 rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ /
MBh, 3, 192, 21.3 puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum //
MBh, 3, 193, 20.2 prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām //
MBh, 3, 194, 9.1 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ /
MBh, 3, 196, 19.3 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ //
MBh, 3, 197, 38.2 indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama /
MBh, 3, 197, 39.1 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ /
MBh, 3, 198, 76.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 200, 25.2 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ /
MBh, 3, 205, 12.3 purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 3, 205, 19.1 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 3, 220, 4.2 icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā //
MBh, 3, 247, 43.2 jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 48.1 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam /
MBh, 3, 281, 57.3 khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ //
MBh, 3, 281, 58.2 mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ /
MBh, 3, 284, 35.1 so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm /
MBh, 3, 285, 3.1 yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm /
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 38, 39.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 5, 10, 19.3 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān //
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 16, 3.2 gacchanti saha patnībhiḥ sutair api ca śāśvatīm //
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 41, 5.3 kumārasya tu yā buddhir veda tāṃ śāśvatīm aham //
MBh, 5, 54, 14.1 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ /
MBh, 5, 68, 5.2 kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ //
MBh, 5, 68, 13.2 śāśvatatvād anantaśca govindo vedanād gavām //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 70, 61.2 akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati //
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 95, 3.2 ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ //
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 109, 4.2 badaryām āśramapade tathā brahmā ca śāśvataḥ //
MBh, 5, 121, 9.3 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam //
MBh, 5, 121, 12.2 bhagavan vettha lokāṃśca śāśvatānmama nirjitān //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, BhaGī 1, 43.2 utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 6, BhaGī 8, 26.1 śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
MBh, 6, BhaGī 10, 12.3 puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum //
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 14, 27.2 śāśvatasya ca dharmasya sukhasyaikāntikasya ca //
MBh, 6, BhaGī 18, 56.2 matprasādādavāpnoti śāśvataṃ padamavyayam //
MBh, 6, BhaGī 18, 62.2 tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 103, 96.1 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 7, 10, 38.2 arjune vijayo nityaṃ kṛṣṇe kīrtiśca śāśvatī //
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 7, 59, 8.2 prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca //
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 7, 167, 37.2 śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ //
MBh, 7, 172, 87.2 ātmayogāśca tasmin vai śāstrayogāśca śāśvatāḥ //
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 8, 24, 37.1 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam /
MBh, 8, 30, 61.1 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam /
MBh, 8, 30, 65.1 pūjyamāne purā dharme sarvadeśeṣu śāśvate /
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 8, 51, 78.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 9, 42, 15.1 vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt /
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 9, 59, 24.1 duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm /
MBh, 9, 63, 39.2 ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān //
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 8, 28.2 iti devā vyavasitā vedavādāśca śāśvatāḥ //
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 9, 29.1 vītarāgaścarann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm /
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 11, 17.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 19.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 13, 4.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 12, 13, 4.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 32, 4.1 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha /
MBh, 12, 52, 13.1 kathaṃ tvayi sthite loke śāśvate lokakartari /
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 56, 10.3 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān //
MBh, 12, 60, 6.3 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān //
MBh, 12, 64, 3.2 prarūpayanti tadbhāvam āgamair eva śāśvatam //
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 86, 1.3 prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm //
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 100, 5.2 akīrtiḥ śāśvatī caiva patitavyam anantaram //
MBh, 12, 107, 5.2 saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 126, 3.2 yatra cāśvaśirā rājan vedān paṭhati śāśvatān //
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 181, 2.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam /
MBh, 12, 188, 1.3 yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ //
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 197, 7.1 viṣayeṣu ca saṃsargācchāśvatasya nasaṃśrayāt /
MBh, 12, 199, 21.1 viṣayeṣu ca saṃsargācchāśvatasya ca darśanāt /
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 203, 9.2 sargapralayakartāram avyaktaṃ brahma śāśvatam /
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 210, 3.2 nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam //
MBh, 12, 211, 8.2 śāśvataṃ sukham atyantam anvicchan sa sudurlabham //
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 225, 14.2 tad avyaktaṃ paraṃ brahma tacchāśvatam anuttamam /
MBh, 12, 242, 6.2 tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam //
MBh, 12, 250, 6.1 kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 260, 14.1 devayānā hi panthānaścatvāraḥ śāśvatā matāḥ /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 17.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 265, 23.2 dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī //
MBh, 12, 267, 6.1 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān /
MBh, 12, 267, 9.2 aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau //
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 271, 62.3 tān vidhātā prasannātmā lokāṃścarati śāśvatān //
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 305, 21.2 śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 313, 20.2 utpanne jñānavijñāne pratyakṣe hṛdi śāśvate /
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 12, 318, 51.2 akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ //
MBh, 12, 321, 24.2 tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam /
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 66.1 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 334, 6.1 majjanti pitarastasya narake śāśvatīḥ samāḥ /
MBh, 12, 339, 1.2 śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 14, 59.2 balaṃ ca daivataśreṣṭha śāśvataṃ samprayaccha me //
MBh, 13, 14, 187.2 bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 37.2 manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ /
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 38, 10.2 strīdoṣāñ śāśvatān satyān bhāṣituṃ sampracakrame //
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 63, 30.2 prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān //
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 66, 18.1 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm /
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 72, 31.3 tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam //
MBh, 13, 72, 34.2 ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika //
MBh, 13, 72, 44.3 aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam //
MBh, 13, 75, 1.3 yena tāñśāśvatāṃllokān akhilān aśnuvīmahi //
MBh, 13, 81, 6.3 mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 104, 29.2 yadīcchasi mahābāho śāśvatīṃ gatim uttamām //
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 135, 20.1 agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ /
MBh, 13, 135, 26.2 amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ //
MBh, 13, 143, 17.2 tasyāntarikṣaṃ pṛthivī divaṃ ca sarvaṃ vaśe tiṣṭhati śāśvatasya //
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
MBh, 14, 13, 3.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 13, 3.2 mameti dvyakṣaro mṛtyur na mameti ca śāśvatam //
MBh, 14, 16, 9.2 dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān //
MBh, 14, 16, 29.1 na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ /
MBh, 14, 18, 6.2 samprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 14, 18, 34.1 śāśvatasyāvyayasyātha padasya jñānam uttamam /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 35, 26.2 tān ahaṃ sampravakṣyāmi śāśvatān lokabhāvanān //
MBh, 14, 50, 29.1 dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam /
MBh, 14, 50, 29.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 14, 54, 4.3 śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ //
MBh, 14, 54, 8.2 punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 18, 5, 5.1 āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama /
Manusmṛti
ManuS, 1, 13.2 madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam //
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 2, 146.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 6, 80.2 tadā sukham avāpnoti pretya ceha ca śāśvatam //
ManuS, 7, 4.2 candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ //
ManuS, 7, 43.1 traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 9, 1.2 saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 12, 123.2 indram eke pare prāṇam apare brahma śāśvatam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 25, 21.1 paraṃ nirodhād antādyāḥ śāśvatādyāśca dṛṣṭayaḥ /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 16.2 ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam //
Rāmāyaṇa
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 52, 12.2 śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā //
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ay, 90, 18.1 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ār, 5, 12.1 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Rām, Ki, 29, 51.1 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam /
Rām, Ki, 34, 5.1 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 15, 4.2 svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ //
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 19, 32.1 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam /
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Yu, 82, 33.2 bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 74, 6.2 prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam //
Śira'upaniṣad
ŚiraUpan, 1, 36.8 śāśvataṃ vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃ mṛtyupāśān /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Śvetāśvataropaniṣad
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
Bodhicaryāvatāra
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
Harivaṃśa
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 14, 8.2 bhūyaḥ siddhim anuprāptāḥ sthānaṃ prāpsyanti śāśvatam //
HV, 30, 18.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat //
Kumārasaṃbhava
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
Kāvyālaṃkāra
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
Kūrmapurāṇa
KūPur, 1, 1, 62.1 kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 3, 27.2 tṛptaye parameśasya tat padaṃ yāti śāśvatam //
KūPur, 1, 6, 11.3 puruṣāya purāṇāya śāśvatāya jayāya ca //
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 10, 24.1 anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān /
KūPur, 1, 10, 31.2 pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam //
KūPur, 1, 10, 81.2 śāśvataiśvaryavijñānatejoyogasamanvitām //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 51.1 parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam /
KūPur, 1, 11, 64.2 śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā //
KūPur, 1, 11, 172.2 vicitragahanādhārā śāśvatasthānavāsinī //
KūPur, 1, 15, 60.1 ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
KūPur, 1, 15, 66.1 kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 28, 47.2 śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam //
KūPur, 1, 44, 22.2 prāṇāyāmaparā martyāḥ sthānaṃ tad yānti śāśvatam //
KūPur, 2, 3, 5.1 abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvam avyayam /
KūPur, 2, 5, 15.1 śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 7, 2.1 parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
KūPur, 2, 8, 2.1 ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 11, 80.2 matprasādādavāpnoti śāśvataṃ paramaṃ padam //
KūPur, 2, 11, 97.2 tasmālliṅge 'rcayed īśaṃ yatra kvacana śāśvatam //
KūPur, 2, 11, 136.2 praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam //
KūPur, 2, 24, 11.2 tasmādārādhayennityam agnihotreṇa śāśvatam //
KūPur, 2, 26, 47.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām //
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
KūPur, 2, 33, 145.3 maheśārādhanārthāya jñānayogaṃ ca śāśvatam //
KūPur, 2, 34, 74.2 saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam //
KūPur, 2, 36, 52.2 teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam //
KūPur, 2, 37, 67.1 devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
KūPur, 2, 40, 8.1 vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
KūPur, 2, 42, 9.2 tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān //
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
KūPur, 2, 44, 39.1 tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
Laṅkāvatārasūtra
LAS, 2, 3.1 śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā /
LAS, 2, 22.2 kathaṃ śāśvatocchedadarśanaṃ na pravartate //
LAS, 2, 90.1 śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 139.47 deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām /
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
LAS, 2, 170.3 punaraparaṃ mahāmate nirvāṇam āryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
Liṅgapurāṇa
LiPur, 1, 11, 9.2 prapannāḥ parayā bhaktyā gṛṇanto brahma śāśvatam //
LiPur, 1, 18, 10.2 śāśvatāya variṣṭhāya vārigarbhāya yogine //
LiPur, 1, 20, 26.2 bhagavānevamevāhaṃ śāśvataṃ hi mamodaram //
LiPur, 1, 21, 49.2 namo rūpāya gandhāya śāśvatāyākṣatāya ca //
LiPur, 1, 22, 8.1 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā /
LiPur, 1, 70, 77.2 śāśvatāḥ paramā guhyaḥ sarvātmānaḥ śarīriṇaḥ //
LiPur, 1, 72, 137.1 mūlasthāya namastubhyaṃ śāśvatasthānavāsine /
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 88, 33.2 tasmādbrahma paraṃ saukhyaṃ brahma śāśvatam uttamam //
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 89, 27.2 jñānād dhyānaṃ saṃgarāgādapetaṃ tasminprāpte śāśvatasyopalambhaḥ //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 68.2 yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam //
LiPur, 1, 94, 11.2 śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 107, 58.1 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam /
LiPur, 2, 11, 40.2 tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 18, 41.1 ekaṃ tamāhurvai rudraṃ śāśvataṃ parameśvaram /
LiPur, 2, 55, 42.1 nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
Matsyapurāṇa
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 2, 32.2 sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam //
MPur, 15, 26.1 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ /
MPur, 22, 49.1 bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam /
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 25, 38.2 vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam //
MPur, 47, 143.1 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca /
MPur, 52, 7.1 tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam /
MPur, 139, 12.1 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam /
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 178.3 śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ //
MPur, 154, 344.2 nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum //
MPur, 161, 45.2 stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā //
MPur, 162, 11.1 sarvaṃ tribhuvanaṃ rājaṁl lokadharmāśca śāśvatāḥ /
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
Nāradasmṛti
NāSmṛ, 1, 1, 27.2 prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam //
Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 18.2 saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī //
ViPur, 1, 8, 23.1 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 14, 23.2 natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī /
ViPur, 1, 17, 71.1 mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ /
ViPur, 1, 19, 76.2 guṇāśrayā namas tasyai śāśvatāyai sureśvara //
ViPur, 3, 3, 26.2 yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam //
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 4, 15, 2.2 samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 5, 7, 40.2 krīḍārthamātmanaḥ paścādavatīrṇo 'si śāśvata //
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 5, 23, 42.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ //
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 6, 8, 1.3 ātyantiko vimuktir yā layo brahmaṇi śāśvate //
Viṣṇusmṛti
ViSmṛ, 1, 61.2 brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //
ViSmṛ, 1, 63.1 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /
ViSmṛ, 30, 44.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ViSmṛ, 65, 15.2 tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam //
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
Acintyastava
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 47.1 tattvajñānena nocchedo na ca śāśvatatā matā /
Acintyastava, 1, 48.1 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam /
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 11.2 sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
Bhāratamañjarī
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 6, 41.2 sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam //
BhāMañj, 6, 137.2 anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ //
BhāMañj, 6, 155.1 tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam /
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 13, 94.1 yayāvatyaktarājyo 'pi paramaṃ dhāma śāśvatam /
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 789.1 prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam /
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 831.1 vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 850.1 guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ /
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 128.1 prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 114, 5.1 yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.3 sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam //
Rasaratnasamuccaya
RRS, 1, 30.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
Rasendracintāmaṇi
RCint, 1, 27.2 tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam //
Rasārṇava
RArṇ, 14, 126.2 pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 3.2 abhayaṃ sarvarogebhyo bhavatyāyuś ca śāśvatam //
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 10, 33.2 bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
Ānandakanda
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 12, 132.1 tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
ĀK, 1, 23, 706.2 patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 13.0 ata evoktaṃ śāśvataṃ nityam ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 1.0 parabhairavatāṃ yuktyā samāpannasya śāśvatīm //
Gheraṇḍasaṃhitā
GherS, 7, 20.1 ātmā ghaṭasthacaitanyam advaitaṃ śāśvataṃ param /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 36.2 piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm //
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 5, 43.2 tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm //
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
GokPurS, 8, 53.2 pratyakṣīkṛtya giriśaṃ śāśvataṃ svargam āptavān //
GokPurS, 9, 50.1 kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm /
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 5, 452.3 pūjayitvā śilācakraṃ labhante śāśvataṃ padam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, 10, 56.1 chittvā saṃsāradoṣāṃśca agamanbrahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 56, 121.1 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 103, 15.1 atha putrasya pautreṇa pragacched brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 180, 55.2 rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam //
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 14.1 mekalājalasaṃsevī muktimāpnoti śāśvatīm //
Sātvatatantra
SātT, 3, 43.2 vadanti śāśvataṃ satyaṃ svabhaktagaṇasevitam //
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //