Occurrences

Kaṭhopaniṣad
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Acintyastava
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa

Kaṭhopaniṣad
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
Mahābhārata
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 7, 10, 38.2 arjune vijayo nityaṃ kṛṣṇe kīrtiśca śāśvatī //
MBh, 7, 55, 25.1 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī /
MBh, 12, 100, 5.2 akīrtiḥ śāśvatī caiva patitavyam anantaram //
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 265, 23.2 dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī //
MBh, 13, 14, 187.2 bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara //
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 14, 16, 29.1 na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
Manusmṛti
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
Rāmāyaṇa
Rām, Bā, 52, 12.2 śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Kūrmapurāṇa
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Liṅgapurāṇa
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 55, 42.1 nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
Matsyapurāṇa
MPur, 161, 45.2 stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā //
Viṣṇupurāṇa
ViPur, 1, 8, 18.2 saṃtoṣo bhagavāṃl lakṣmīs tuṣṭir maitreya śāśvatī //
ViPur, 1, 14, 23.2 natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī /
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 5, 23, 41.2 mattaḥ sāhāyyakāmo 'bhūcchāśvatī kutra nirvṛtiḥ //
ViPur, 5, 23, 42.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ //
Acintyastava
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Bhāratamañjarī
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
Garuḍapurāṇa
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
Skandapurāṇa
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
Ānandakanda
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
Haribhaktivilāsa
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //