Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 3, 6.1 yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam /
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 33.1 yad asya pāre rajasa iti śikyaṃ gṛhṇāti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
Kāṭhakasaṃhitā
KS, 19, 11, 15.0 ṣaḍudyāmaṃ śikyaṃ bhavati //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
Taittirīyasaṃhitā
TS, 5, 1, 10, 51.1 ṣaḍudyāmaṃ śikyam bhavati //
TS, 5, 2, 4, 13.1 vaiśvānaryā śikyam ādatte //
TS, 5, 2, 4, 25.1 śikyam abhyupadadhāti //
Vaitānasūtra
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 6.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
VārŚS, 2, 1, 3, 13.1 uduttamam iti śikyapāśam unmuñcate //
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 2, 1, 4, 22.1 yad asya pāra iti śikyam ādatte //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 3, 2, 2, 5.1 tṛtīyasavane vālakhilyān maitrāvaruṇo viharati vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsety evayāmarutam acchāvākaḥ śikye pratigaraḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 2.0 akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 28.1 taṃ śikyodutam /
ŚBM, 6, 7, 1, 16.1 athainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 4.1 atha śikyapāśam pratimuñcate /
ŚBM, 6, 7, 2, 4.3 viśvā rūpā śikyam /
ŚBM, 6, 7, 3, 8.1 atha śikyapāśaṃ ca rukmapāśaṃ conmuñcate /
Arthaśāstra
ArthaŚ, 2, 14, 19.1 saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 264.2 jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā //
Kāmasūtra
KāSū, 4, 1, 32.3 śikyarajjupāśavalkalasaṃgrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
Liṅgapurāṇa
LiPur, 2, 28, 39.2 śikyādhastātprakartavyau pañcaprādeśavistarau /
Nāradasmṛti
NāSmṛ, 2, 20, 9.2 śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 18.2 tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇusmṛti
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 10, 5.1 tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi //
ViSmṛ, 10, 12.1 tatas tvāropayecchikye bhūya evātha taṃ naram /
ViSmṛ, 10, 13.1 śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram /
Garuḍapurāṇa
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /