Occurrences

Atharvaveda (Śaunaka)
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti

Atharvaveda (Śaunaka)
AVŚ, 13, 4, 8.0 tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ //
Vaitānasūtra
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 6.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
VārŚS, 2, 1, 3, 13.1 uduttamam iti śikyapāśam unmuñcate //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 28.1 taṃ śikyodutam /
ŚBM, 6, 7, 2, 4.1 atha śikyapāśam pratimuñcate /
ŚBM, 6, 7, 3, 8.1 atha śikyapāśaṃ ca rukmapāśaṃ conmuñcate /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 264.2 jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā //
Kāmasūtra
KāSū, 4, 1, 32.3 śikyarajjupāśavalkalasaṃgrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
Liṅgapurāṇa
LiPur, 2, 28, 39.2 śikyādhastātprakartavyau pañcaprādeśavistarau /
Nāradasmṛti
NāSmṛ, 2, 20, 9.2 śikyadvayaṃ samāsajya dhaṭe karkaṭake dṛḍhe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
Suśrutasaṃhitā
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Viṣṇusmṛti
ViSmṛ, 10, 13.1 śikyacchedākṣabhaṅgeṣu bhūyas tvāropayennaram /