Occurrences

Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mṛgendratantra
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Abhinavacintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 10.0 ulo vā vārṣṇivṛddha iṭan vā kāvyaḥ śikhaṇḍī vā yājñasenaḥ //
Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 57, 104.1 śikhaṇḍī drupadājjajñe kanyā putratvam āgatā /
MBh, 1, 61, 87.2 śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam //
MBh, 1, 96, 53.113 tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā /
MBh, 1, 96, 53.128 tataḥ pumān samabhavacchikhaṇḍī paravīrahā /
MBh, 1, 153, 8.1 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ /
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 3, 13, 118.2 ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham /
MBh, 3, 155, 73.1 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām /
MBh, 4, 67, 17.2 draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ //
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 47, 35.1 raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje /
MBh, 5, 47, 36.1 yadā śikhaṇḍī rathinaḥ pracinvan bhīṣmaṃ rathenābhiyātā varūthī /
MBh, 5, 56, 5.1 drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ /
MBh, 5, 56, 12.1 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kᄆptaḥ śikhaṇḍinaḥ /
MBh, 5, 56, 32.2 śikhaṇḍī kṣatradevaśca tathā vairāṭir uttaraḥ //
MBh, 5, 81, 31.2 drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ //
MBh, 5, 124, 7.2 virāṭaśca śikhaṇḍī ca śaiśupāliśca daṃśitāḥ //
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 139, 25.2 caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ //
MBh, 5, 149, 4.2 drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau //
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 5, 149, 32.2 śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ //
MBh, 5, 149, 58.2 śreṇimān vasudānaśca śikhaṇḍī cāparājitaḥ //
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 154, 10.4 śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham //
MBh, 5, 161, 7.1 śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat /
MBh, 5, 168, 1.3 śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata //
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 169, 20.1 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 5, 170, 1.2 kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 189, 1.2 kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā /
MBh, 5, 189, 17.2 puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ //
MBh, 5, 190, 9.2 dāśārṇakasya nṛpatestanūjāṃ śikhaṇḍine varayāmāsa dārān //
MBh, 5, 190, 10.2 sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine //
MBh, 5, 190, 13.1 kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat /
MBh, 5, 190, 17.1 śikhaṇḍyapi mahārāja puṃvad rājakule tadā /
MBh, 5, 191, 8.2 ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam //
MBh, 5, 191, 12.2 pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ //
MBh, 5, 191, 14.2 śikhaṇḍī kila putraste kanyeti pariśaṅkitaḥ //
MBh, 5, 192, 1.2 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa /
MBh, 5, 192, 22.1 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa /
MBh, 5, 192, 26.1 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat /
MBh, 5, 193, 1.2 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha /
MBh, 5, 193, 5.1 śikhaṇḍyuvāca /
MBh, 5, 193, 8.2 yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata //
MBh, 5, 193, 9.1 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva /
MBh, 5, 193, 16.3 prāpayāmāsa rājendra saha tena śikhaṇḍinā //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 5, 193, 26.2 śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam //
MBh, 5, 193, 28.1 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ /
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 193, 46.1 hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate /
MBh, 5, 193, 48.2 samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram //
MBh, 5, 193, 50.1 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam /
MBh, 5, 193, 50.2 sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine //
MBh, 5, 193, 53.2 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata /
MBh, 5, 193, 55.1 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā /
MBh, 5, 193, 56.2 śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā //
MBh, 5, 193, 57.2 śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 5, 193, 59.2 sambhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ //
MBh, 5, 193, 60.2 drupadasya kule jātā śikhaṇḍī bharatarṣabha //
MBh, 5, 193, 63.2 na hanyām aham etena kāraṇena śikhaṇḍinam //
MBh, 5, 193, 64.1 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ /
MBh, 5, 195, 18.1 śikhaṇḍī yuyudhānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 197, 3.1 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam /
MBh, 6, 14, 5.2 sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā //
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 15, 1.2 kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā /
MBh, 6, 15, 19.1 kathaṃ cātirathastena pāñcālyena śikhaṇḍinā /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 6, 16, 15.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, 16, 19.2 goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ //
MBh, 6, 19, 22.1 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ /
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, BhaGī 1, 17.1 kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 6, 43, 43.1 śikhaṇḍī samare rājan drauṇim abhyudyayau balī /
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 43, 44.2 śikhaṇḍyapi tato rājan droṇaputram atāḍayat //
MBh, 6, 46, 30.3 śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila //
MBh, 6, 47, 27.1 kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 50, 83.1 senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ /
MBh, 6, 52, 14.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ /
MBh, 6, 59, 10.1 draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 65, 8.2 netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 65, 26.2 pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave //
MBh, 6, 65, 28.1 śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ /
MBh, 6, 65, 30.1 śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam /
MBh, 6, 67, 20.1 vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā /
MBh, 6, 68, 1.2 śikhaṇḍī saha matsyena virāṭena viśāṃ pate /
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 77, 24.1 bhāradvājo yayau matsyaṃ drauṇiścāpi śikhaṇḍinam /
MBh, 6, 78, 25.1 śikhaṇḍyapi mahārāja drauṇim āsādya saṃyuge /
MBh, 6, 78, 27.1 aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ /
MBh, 6, 78, 28.3 śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 78, 33.1 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ /
MBh, 6, 78, 34.3 śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ //
MBh, 6, 78, 35.1 śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ /
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 81, 17.2 ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam //
MBh, 6, 81, 25.1 tam āpatantaṃ mahatā javena śikhaṇḍinaṃ bhīṣmam abhidravantam /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 82, 25.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 82, 26.1 anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave /
MBh, 6, 82, 26.2 prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ //
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 6, 95, 8.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 95, 11.1 ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 6, 95, 15.2 mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 95, 21.3 goptārāv arjunasyaitāvarjuno 'pi śikhaṇḍinaḥ //
MBh, 6, 95, 25.1 śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha /
MBh, 6, 95, 36.1 śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 99, 4.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā /
MBh, 6, 99, 7.1 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham /
MBh, 6, 99, 9.2 śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ //
MBh, 6, 103, 75.2 śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ //
MBh, 6, 103, 77.1 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 103, 97.2 śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam /
MBh, 6, 103, 98.1 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam /
MBh, 6, 103, 99.2 śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu //
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 104, 1.2 kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge /
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 104, 39.1 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 104, 40.1 sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam /
MBh, 6, 104, 42.1 tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ /
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 105, 1.2 kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham /
MBh, 6, 105, 2.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham /
MBh, 6, 105, 4.1 na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam /
MBh, 6, 106, 1.3 śikhaṇḍinam athovāca samabhyehi pitāmaham //
MBh, 6, 106, 3.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 107, 20.2 yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 108, 18.1 abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 109, 43.2 bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 110, 40.1 yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 110, 41.2 śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge //
MBh, 6, 111, 20.2 dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam //
MBh, 6, 111, 22.1 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 111, 25.2 śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge //
MBh, 6, 111, 26.2 yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam //
MBh, 6, 111, 32.1 śikhaṇḍinaṃ ca putrāste pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 112, 58.1 śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat /
MBh, 6, 112, 60.2 śikhaṇḍinaṃ puraskṛtya tato yuddham avartata //
MBh, 6, 112, 63.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 112, 77.3 śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam //
MBh, 6, 112, 78.1 śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha /
MBh, 6, 112, 79.1 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā /
MBh, 6, 112, 81.1 arjunastu mahārāja śikhaṇḍinam abhāṣata /
MBh, 6, 112, 84.1 evam uktastu pārthena śikhaṇḍī bharatarṣabha /
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 112, 137.1 taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ /
MBh, 6, 113, 38.1 draupadeyāḥ śikhaṇḍī ca kuntibhojaśca vīryavān /
MBh, 6, 113, 40.1 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham /
MBh, 6, 113, 46.2 strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ /
MBh, 6, 113, 49.2 kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 12.1 śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 23.1 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā /
MBh, 6, 114, 32.2 avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ //
MBh, 6, 114, 41.1 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham /
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 57.2 mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 1, 1.3 hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā //
MBh, 7, 9, 41.2 śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi //
MBh, 7, 13, 40.1 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate /
MBh, 7, 13, 77.2 sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 15, 27.1 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam /
MBh, 7, 20, 43.1 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam /
MBh, 7, 20, 50.1 sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 22, 8.2 kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca /
MBh, 7, 22, 13.2 dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan //
MBh, 7, 22, 14.2 teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ //
MBh, 7, 22, 18.2 śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan //
MBh, 7, 24, 34.1 vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam /
MBh, 7, 34, 4.1 yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 39, 17.1 sātyakiścekitānaśca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 41, 3.2 yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau /
MBh, 7, 42, 8.1 drupadaṃ pañcabhistīkṣṇair daśabhiśca śikhaṇḍinam /
MBh, 7, 59, 4.1 śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān /
MBh, 7, 61, 39.1 dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 70, 44.1 śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam /
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 90, 13.1 śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 90, 44.1 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam /
MBh, 7, 90, 45.1 sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam /
MBh, 7, 100, 29.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 125, 11.1 taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ /
MBh, 7, 126, 7.2 yacchikhaṇḍyavadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā //
MBh, 7, 126, 25.2 paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā //
MBh, 7, 128, 22.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 129, 10.2 droṇam evābhyavartanta puraskṛtya śikhaṇḍinam //
MBh, 7, 133, 36.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ //
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 144, 15.1 śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate /
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 144, 23.1 tām āpatantīṃ cicheda śikhaṇḍī bahubhiḥ śaraiḥ /
MBh, 7, 144, 24.2 prācchādayacchitair bāṇair mahārāja śikhaṇḍinam //
MBh, 7, 144, 25.2 vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ //
MBh, 7, 146, 49.1 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 152, 34.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 154, 4.1 daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 158, 49.3 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt //
MBh, 7, 159, 4.1 janamejayaḥ śikhaṇḍī ca daurmukhiśca yaśodhanaḥ /
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 7, 169, 17.2 śikhaṇḍī rakṣitastena sa ca mṛtyur mahātmanaḥ //
MBh, 8, 1, 36.1 sa hato yajñasenasya putreṇeha śikhaṇḍinā /
MBh, 8, 4, 77.1 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ /
MBh, 8, 5, 60.1 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ /
MBh, 8, 6, 23.2 śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave //
MBh, 8, 8, 14.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ /
MBh, 8, 9, 9.2 śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam //
MBh, 8, 17, 8.2 sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān //
MBh, 8, 17, 26.2 śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ //
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 8, 18, 62.1 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham /
MBh, 8, 18, 68.3 śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat //
MBh, 8, 18, 69.1 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha /
MBh, 8, 21, 25.2 yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ //
MBh, 8, 31, 35.1 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā /
MBh, 8, 32, 42.2 janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ //
MBh, 8, 32, 71.3 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu //
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 33, 21.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ //
MBh, 8, 38, 5.1 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau /
MBh, 8, 38, 6.2 śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ //
MBh, 8, 38, 7.1 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave /
MBh, 8, 38, 11.2 niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata //
MBh, 8, 38, 12.1 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam /
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 38, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama //
MBh, 8, 40, 66.1 śikhaṇḍī sahadevaś ca nakulo nākulis tathā /
MBh, 8, 43, 23.2 paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ //
MBh, 8, 44, 7.1 bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ /
MBh, 8, 44, 11.1 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava /
MBh, 8, 44, 16.1 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat /
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 23.2 apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ //
MBh, 8, 46, 12.1 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ /
MBh, 8, 49, 84.2 vīraḥ śikhaṇḍī draupado 'sau mahātmā mayābhiguptena hataś ca tena //
MBh, 8, 51, 11.2 dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau //
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 92.1 pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 52, 28.1 dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava /
MBh, 8, 53, 5.1 kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakir abhyagacchata /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 56, 15.1 taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ /
MBh, 8, 56, 17.1 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ /
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 57, 19.2 śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 9.1 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta /
MBh, 8, 60, 15.1 tam uttamaujā janamejayaś ca kruddhau yudhāmanyuśikhaṇḍinau ca /
MBh, 8, 60, 20.1 śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhir athottamaujasam /
MBh, 8, 69, 37.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ /
MBh, 9, 1, 29.1 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ /
MBh, 9, 2, 30.2 śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam //
MBh, 9, 2, 63.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ //
MBh, 9, 4, 15.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha /
MBh, 9, 6, 13.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ //
MBh, 9, 6, 28.1 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata /
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 8, 39.1 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 9, 10, 20.1 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca /
MBh, 9, 14, 7.1 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham /
MBh, 9, 15, 6.2 droṇaputraṃ ca pāñcālyaḥ śikhaṇḍī samavārayat //
MBh, 9, 16, 30.2 dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ //
MBh, 9, 17, 8.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ /
MBh, 9, 17, 13.1 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 18, 24.2 śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ //
MBh, 9, 19, 18.2 tam abhyadhāvat sahasā javena bhīmaḥ śikhaṇḍī ca śineśca naptā //
MBh, 9, 20, 33.2 śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 29, 51.2 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī cāparājitaḥ //
MBh, 9, 60, 30.2 śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ //
MBh, 9, 61, 3.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāśca sarvaśaḥ /
MBh, 10, 5, 19.2 śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā //
MBh, 10, 8, 46.2 śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan //
MBh, 10, 8, 60.2 śikhaṇḍinaṃ samāsādya dvidhā cicheda so 'sinā //
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 9, 54.1 sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā /
MBh, 11, 26, 34.1 śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 12, 27, 11.1 svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam /
MBh, 12, 43, 13.1 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ /
MBh, 13, 17, 31.1 jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ /
MBh, 13, 18, 13.1 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ /
MBh, 13, 135, 47.1 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ /
MBh, 13, 154, 21.2 divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā //
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 13, 154, 25.2 pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā //
MBh, 13, 154, 29.2 dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā //
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 11.1 tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave /
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 15, 39, 14.2 agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam //
MBh, 15, 40, 11.2 śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ //
MBh, 16, 4, 24.2 pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ //
MBh, 18, 1, 26.1 śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃśca sarvaśaḥ /
Agnipurāṇa
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 9, 50.2 śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi //
BKŚS, 18, 513.1 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ /
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 4, 25.1 vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ /
Kir, 10, 23.1 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
Kumārasaṃbhava
KumSaṃ, 1, 15.2 yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ //
KumSaṃ, 8, 67.2 mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.1 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
Kūrmapurāṇa
KūPur, 1, 13, 21.2 śikhaṇḍinaṃ havirdhānam antardhānā vyajāyata //
KūPur, 1, 13, 22.1 śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ /
KūPur, 1, 51, 8.1 gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha /
Liṅgapurāṇa
LiPur, 1, 16, 37.1 jaṭī muṇḍī śikhaṇḍī ca ardhamuṇḍaś ca jajñire /
LiPur, 1, 24, 86.2 tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ //
LiPur, 1, 24, 87.2 himavacchikhare ramye śikhaṇḍī nāma parvataḥ //
LiPur, 1, 24, 88.1 śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam /
LiPur, 1, 65, 55.2 jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ //
LiPur, 1, 72, 144.2 namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine //
Matsyapurāṇa
MPur, 47, 141.1 śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase /
Yājñavalkyasmṛti
YāSmṛ, 3, 272.1 haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ /
Bhāratamañjarī
BhāMañj, 1, 769.2 nṛtyacchikhaṇḍivalayacyutairiva śikhaṇḍakaiḥ //
BhāMañj, 1, 1030.2 krīḍāśikhaṇḍakacchāyāmiva kāmaśikhaṇḍinaḥ //
BhāMañj, 1, 1106.2 tāṇḍavācāryakaṃ kurvanniva krīḍāśikhaṇḍinām //
BhāMañj, 5, 198.1 kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu /
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
BhāMañj, 5, 235.1 sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ /
BhāMañj, 5, 538.2 mātsyadrupadaśaineyadhṛṣṭaketuśikhaṇḍinaḥ //
BhāMañj, 5, 585.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca khyātāvatirathau bhuvi //
BhāMañj, 5, 591.2 apyudyatāstraḥ strīrūpamekaṃ muktvā śikhaṇḍinam //
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 5, 656.2 dṛṣṭvā śikhaṇḍinaṃ yakṣo viṣaṇṇavadano 'vadat //
BhāMañj, 5, 658.1 iti yakṣavacaḥ śrutvā śikhaṇḍī svapuraṃ yayau /
BhāMañj, 6, 192.2 śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ //
BhāMañj, 6, 219.1 sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ /
BhāMañj, 6, 354.1 tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
BhāMañj, 6, 354.2 hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
BhāMañj, 6, 362.2 śikhaṇḍinaṃ madrarājo divyairastrairavārayat //
BhāMañj, 6, 446.2 patanti tasmātklībena māṃ ghātaya śikhaṇḍinā //
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 449.2 śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt //
BhāMañj, 6, 451.2 śikhaṇḍī niḥśvasankopādāpageyamabhāṣata //
BhāMañj, 6, 463.2 śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ //
BhāMañj, 6, 465.2 athārjunasyāgrametya śikhaṇḍini puraḥsthite //
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 7, 30.1 śikhaṇḍisātyakimukhānsa vidārya mahārathān /
BhāMañj, 8, 9.1 pārthasātyakipāñcāladraupadeyaśikhaṇḍinaḥ /
BhāMañj, 8, 119.2 kirīṭinā pārṣatena śaineyena śikhaṇḍinā //
BhāMañj, 9, 15.1 pārthapārṣataśaineyadraupadeyaśikhaṇḍinaḥ /
BhāMañj, 11, 55.1 śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdrauṇimapūrayat /
BhāMañj, 13, 1794.1 aho bata varākeṇa hato bhīṣmaḥ śikhaṇḍinā /
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
GarPur, 1, 145, 26.1 śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
Gītagovinda
GītGov, 12, 30.2 ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.1 śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ /
Rasendracūḍāmaṇi
RCūM, 9, 18.2 mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ //
Rājanighaṇṭu
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, Siṃhādivarga, 114.2 meghānandī kalāpī ca śikhaṇḍī citrapicchakaḥ //
Tantrāloka
TĀ, 8, 341.2 śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram //
TĀ, 8, 342.1 śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau /
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
Ānandakanda
ĀK, 1, 12, 194.1 śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
Āryāsaptaśatī
Āsapt, 1, 37.1 jātā śikhaṇḍinī prāg yathā śikhaṇḍī tathāvagacchāmi /
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Śyainikaśāstra
Śyainikaśāstra, 5, 33.1 dardurārāvavirute śikhaṇḍikṛtatāṇḍave /
Abhinavacintāmaṇi
ACint, 2, 23.1 śikhaṇḍī pūtikāṣṭhaṃ ca eṣikā phaṇī vallikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.2 cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 42.1 mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 53.1 śikhaṇḍy uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 69.2 śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 85, 34.2 śaśairgavayasaṃyuktaiḥ śikhaṇḍikharamaṇḍitam //