Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Carakasaṃhitā
Ca, Sū., 26, 93.1 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca, Sū., 27, 85.2 dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Indr., 12, 76.1 haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā /
Ca, Cik., 2, 1, 41.2 śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ /
Ca, Cik., 2, 2, 10.1 caṭakānāṃ sahaṃsānāṃ dakṣāṇāṃ śikhināṃ tathā /
Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
Mahābhārata
MBh, 1, 7, 20.2 upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin /
MBh, 2, 11, 12.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MBh, 3, 13, 79.2 mahad vyasanam āpannā śikhinā parivāritā //
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 179, 8.1 stokakāḥ śikhinaścaiva puṃskokilagaṇaiḥ saha /
MBh, 3, 212, 16.1 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī /
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 101, 12.2 āptaḥ koṭanakaścaiva śikhī niṣṭhūrikastathā //
MBh, 6, 3, 4.2 tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ //
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 12, 39, 23.2 sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ //
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 13, 17, 56.1 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī /
MBh, 13, 85, 45.1 jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ /
Rāmāyaṇa
Rām, Ay, 50, 9.1 eṣa krośati natyūhas taṃ śikhī pratikūjati /
Rām, Ār, 47, 5.1 evam uktavatas tasya rāvaṇasya śikhiprabhe /
Rām, Ki, 27, 23.1 jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ /
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Su, 12, 37.2 suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān //
Rām, Yu, 77, 3.1 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Yu, 100, 4.1 rāghavastu rathaṃ divyam indradattaṃ śikhiprabham /
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
Amarakośa
AKośa, 2, 251.2 śikhāvalaḥ śikhī kekī meghanādānulāsyapi //
Amaruśataka
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 45.1 vartako vartikā caiva tittiriḥ krakaraḥ śikhī /
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 3, 46.2 śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ //
AHS, Cikitsitasthāna, 6, 38.1 snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ /
AHS, Cikitsitasthāna, 8, 79.2 śikhitittirilāvānāṃ rasān amlān susaṃskṛtān //
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 9, 22.2 kūrmavartakalopākaśikhitittirikaukkuṭaiḥ //
AHS, Cikitsitasthāna, 16, 49.1 rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ /
AHS, Cikitsitasthāna, 20, 12.2 śikhipittaṃ tathā dagdhaṃ hrīveraṃ vā tadāplutam //
AHS, Utt., 2, 60.2 lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām //
AHS, Utt., 12, 13.2 śikhitittiripattrābhaṃ prāyo nīlaṃ ca paśyati //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 169.1 gāyatrīśikhiśiṃśipāsanaśivāvellākṣakāruṣkarān /
Bhallaṭaśataka
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 49.2 aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 19, 3.1 kapālaśikhipiñchābhyāṃ virājitakaradvayam /
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 20, 51.1 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 10, 25.1 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā /
Kir, 12, 41.2 bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
KāvyAl, 2, 78.1 apītamattāḥ śikhino diśo 'nutkaṇṭhitākulāḥ /
Kūrmapurāṇa
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
Liṅgapurāṇa
LiPur, 1, 61, 46.2 tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī //
LiPur, 1, 98, 104.1 āśuśabdapatirvegī plavanaḥ śikhisārathiḥ /
LiPur, 1, 98, 120.2 śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ //
Matsyapurāṇa
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 135, 78.1 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ /
MPur, 161, 46.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Nāradasmṛti
NāSmṛ, 2, 19, 51.2 steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet //
Suśrutasaṃhitā
Su, Sū., 29, 29.2 apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā //
Su, Ka., 5, 71.1 varāhagodhāśikhiśallakīnāṃ mārjārajaṃ pārṣatanākule ca /
Su, Ka., 8, 72.2 śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī //
Su, Utt., 7, 20.1 śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati /
Su, Utt., 39, 154.2 sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Sūryasiddhānta
SūrSiddh, 1, 33.2 vāmaṃ pātasya vasvagniyamāśviśikhidasrakāḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 44.1 unmattaśikhisāraṅge tasminkāle mahāvane /
Yājñavalkyasmṛti
YāSmṛ, 3, 127.2 nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī //
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
YāSmṛ, 3, 324.1 tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān /
Śatakatraya
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.2 patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā //
ṚtuS, Dvitīyaḥ sargaḥ, 16.2 pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Abhidhānacintāmaṇi
AbhCint, 2, 36.1 aśleṣābhūḥ śikhī keturdhruvastūttānapādajaḥ /
AbhCint, 2, 150.1 vipaśyī śikhī viśvabhūḥ kakucchandaśca kāñcanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 164.2 madhuparṇī kekiśikhā mayūrāhvā śikhī tathā //
AṣṭNigh, 1, 353.1 śikhāvalaḥ śikhī kekī kalāpī meghanādinī /
Bhāratamañjarī
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 1, 1355.1 śikhitāṃ kvacidājagmurvibhaṅgāḥ pāvakārciṣām /
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 11, 41.1 taṃ dṛṣṭvā kopaśikhinā dahyamānaḥ smaranpituḥ /
BhāMañj, 13, 943.1 tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu /
BhāMañj, 14, 131.2 mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 151.2 śrīvārakaḥ śitivaraḥ svastikaḥ kukkuṭaḥ śikhī //
Garuḍapurāṇa
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 104, 5.2 ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
Gītagovinda
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Kathāsaritsāgara
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.1 agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī /
Rasahṛdayatantra
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 2, 5.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
RHT, 2, 12.1 kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 9, 5.2 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 14, 7.1 śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /
RHT, 14, 15.1 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
Rasamañjarī
RMañj, 2, 8.1 athavā biḍayogena śikhipittena lepitam /
RMañj, 3, 66.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RMañj, 4, 2.2 śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
Rasaratnasamuccaya
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 3, 81.1 samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
RRS, 11, 39.1 triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 13, 76.0 hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ //
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
Rasaratnākara
RRĀ, R.kh., 3, 9.1 śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
RRĀ, Ras.kh., 2, 95.1 śikhipittapraliptāni svarṇapattrāṇi tasya vai /
RRĀ, V.kh., 2, 7.1 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /
RRĀ, V.kh., 2, 11.2 narāśvaśikhigomatsyapittāni pittavargake //
RRĀ, V.kh., 2, 12.1 matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /
RRĀ, V.kh., 2, 50.1 sadravaṃ taṃ samādāya śikhipittena bhāvayet /
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
RRĀ, V.kh., 18, 161.1 tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam /
RRĀ, V.kh., 18, 170.1 nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /
RRĀ, V.kh., 18, 173.1 śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /
Rasendracintāmaṇi
RCint, 3, 24.2 vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //
RCint, 3, 82.2 cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //
RCint, 7, 90.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 78.1 śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /
RCūM, 11, 37.1 samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
Rasendrasārasaṃgraha
RSS, 1, 40.2 vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ //
Rasādhyāya
RAdhy, 1, 298.2 dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //
Rasārṇava
RArṇ, 5, 38.0 kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //
RArṇ, 7, 43.2 kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 11, 128.1 sarvāṇi samabhāgāni śikhiśoṇitamātritam /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
RArṇ, 11, 135.1 raktāni śikhipittaṃ ca mahāratnasamanvitam /
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 12, 160.1 gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /
Rājanighaṇṭu
RājNigh, Pipp., 43.1 citrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī /
RājNigh, Śat., 50.2 śrīvārakaḥ śikhī babhruḥ svastikaḥ suniṣaṇṇakaḥ //
RājNigh, Āmr, 189.2 sadāphalaḥ satphaladaḥ subhūtikaḥ samīrasāraḥ śikhinetrasaṃjñitaḥ //
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
RājNigh, Siṃhādivarga, 114.1 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
RājNigh, Rogādivarga, 6.1 kilāsasidhme ca śikhī śvāsaḥ pāmā vicarcikā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
Skandapurāṇa
SkPur, 13, 74.2 kekāyamānaiḥ śikhibhirnṛtyamānaiśca sarvaśaḥ //
Tantrāloka
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
Ānandakanda
ĀK, 1, 5, 36.1 sarvāṇi samabhāgāni śikhiśoṇitamarditam /
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 5, 43.1 ratnāni śikhipittaṃ ca mahāratnasamanvitam /
ĀK, 1, 23, 379.2 gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam //
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
ĀK, 2, 9, 58.1 śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā /
Āryāsaptaśatī
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
Śukasaptati
Śusa, 23, 34.1 ramaṇaśikhino 'ntarāle bahulatare rolarājitarugahane /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.1 pradīpanaṃ śikhiśikhākāraṃ ca gurucikkaṇam /
Bhāvaprakāśa
BhPr, 7, 3, 162.1 triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haṃsadūta
Haṃsadūta, 1, 45.1 ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā /
Kokilasaṃdeśa
KokSam, 2, 16.1 krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 9, 6.2, 1.0 śikhiśaśinau svarṇatārakau sāralohākhyau sāralohasaṃjñakāvityarthaḥ //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.19 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā /
SDhPS, 7, 154.1 atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 63, 7.2 sarvatīrthamayaṃ tīrtha nirmitaṃ śikhinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā //
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.1 śikhipattranakhavarṇena likhet /
Yogaratnākara
YRā, Dh., 199.1 malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ /
YRā, Dh., 199.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //