Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 45.1 citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
ĀK, 1, 4, 108.2 taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā //
ĀK, 1, 4, 151.1 mardayecchigrutoyena gandhakaṃ tena bhāvayet /
ĀK, 1, 4, 214.1 vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 445.1 śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ĀK, 1, 6, 99.1 nāraṅgabilvalikucaśigrunaivedyabhojanam /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 1, 358.2 śigruḥ kośātakī vandhyā kākamācī ca vālukā //
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 216.1 vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /