Occurrences

Kauśikasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Yogaratnākara

Kauśikasūtra
KauśS, 4, 5, 23.0 śigrubhir navanītamiśraiḥ pradegdhi //
KauśS, 5, 2, 5.0 utsādya bāhyato 'ṅgārakapāle śigruśarkarā juhoti //
Ṛgveda
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
Arthaśāstra
ArthaŚ, 2, 15, 20.1 pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ //
Carakasaṃhitā
Ca, Sū., 2, 23.1 viḍaṅgapippalīmūlaśigrubhirmaricena ca /
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 27, 170.1 yavānī cārjakaścaiva śigruśāleyamṛṣṭakam /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Amarakośa
AKośa, 2, 80.1 śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ /
AKośa, 2, 621.1 astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 106.1 kuṭheraśigrusurasasumukhāsuribhūstṛṇam /
AHS, Sū., 14, 25.1 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ /
AHS, Sū., 17, 7.2 śigruvāraṇakairaṇḍakarañjasurasārjakāt //
AHS, Śār., 1, 88.1 śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ /
AHS, Śār., 2, 56.2 pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā //
AHS, Cikitsitasthāna, 1, 138.2 pṛthvīkāśigrusurasāhiṃsrādhyāmakasarṣapaiḥ //
AHS, Cikitsitasthāna, 4, 20.2 yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ //
AHS, Cikitsitasthāna, 8, 23.2 śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ //
AHS, Cikitsitasthāna, 11, 31.1 kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ /
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Cikitsitasthāna, 15, 70.2 bhallātakaṃ śigruphalaṃ kaṭukāṃ tiktakaṃ vacāṃ //
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 20, 25.1 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ /
AHS, Utt., 1, 45.2 ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ //
AHS, Utt., 9, 21.2 uṣṇāmbukṣālitāḥ siñcet khadirāḍhakiśigrubhiḥ //
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 16, 37.2 śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe //
AHS, Utt., 18, 12.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
AHS, Utt., 18, 23.1 eraṇḍaśigruvaruṇamūlakāt pattraje rase /
AHS, Utt., 18, 27.1 śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam /
AHS, Utt., 20, 16.2 agnimanthasya puṣpāṇi pīluśigruphalāni ca //
AHS, Utt., 20, 22.2 śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ //
AHS, Utt., 20, 25.2 śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet //
AHS, Utt., 22, 66.2 śigrutilvakatarkārīgajakṛṣṇāpunarnavaiḥ //
AHS, Utt., 30, 16.1 śamīmūlakaśigrūṇāṃ bījaiḥ sayavasarṣapaiḥ /
AHS, Utt., 38, 27.1 sindhuvāraṃ nataṃ śigrubilvamūlaṃ punarnavā /
Kūrmapurāṇa
KūPur, 1, 45, 30.2 śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ //
KūPur, 2, 33, 17.1 vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 37, 9.1 śaṇamūlakaśigrūṇāṃ phalāni tilasarṣapāḥ /
Su, Sū., 38, 8.1 varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 237.1 kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ /
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 53.1 kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā /
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 18, 45.1 śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu /
Su, Cik., 18, 45.2 kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ //
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 6, 30.1 phāṇitaṃ śigrusauvīram ajīrṇādhyaśanaṃ tathā /
Su, Utt., 11, 9.1 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya /
Su, Utt., 11, 15.1 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu /
Su, Utt., 17, 51.2 śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni //
Su, Utt., 21, 6.1 bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ /
Su, Utt., 21, 17.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
Su, Utt., 39, 272.2 dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ //
Su, Utt., 42, 94.1 viḍaṅgaśigrukampillapathyāśyāmāmlavetasān /
Su, Utt., 44, 26.2 sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 61, 23.3 śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇusmṛti
ViSmṛ, 61, 3.1 na ca bandhūkanirguṇḍīśigrutilvatindukajam //
ViSmṛ, 79, 17.1 pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 171.1 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 3.0 śirīṣabṛhatīśigrūṇāṃ bījam //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 11.0 śigruphalapattratvacaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 94.2 śigruḥ śobhāñjanas tīkṣṇagandho bahalapallavaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 71.2 śigrau śobhāñjanastīkṣṇagandho mūlakapallavaḥ //
Rasahṛdayatantra
RHT, 2, 12.1 kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 9, 8.2 śigruśca vajrakando nīrakaṇā kākamācī ca //
Rasamañjarī
RMañj, 2, 7.1 rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /
RMañj, 6, 42.1 śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /
Rasaprakāśasudhākara
RPSudh, 1, 67.1 rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /
RPSudh, 5, 38.1 sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /
Rasaratnasamuccaya
RRS, 2, 96.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
RRS, 3, 119.2 śigruśca vajrakando niraṅkaṇā kākamācī ca //
RRS, 11, 39.1 triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
RRS, 11, 55.1 śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
RRS, 16, 143.1 daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
Rasaratnākara
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 3, 37.1 śvetārkaśigrudhattūramṛgadūrvāharītakī /
RRĀ, R.kh., 6, 27.1 agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /
RRĀ, R.kh., 7, 24.2 agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //
RRĀ, R.kh., 7, 38.1 śigru kośātakī vandhyā kākamācī ca vāyasī /
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi vā /
RRĀ, R.kh., 10, 3.2 śigrupuṣkarabījānāṃ bījasya mārkavasya ca //
RRĀ, V.kh., 2, 4.2 śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //
RRĀ, V.kh., 3, 79.1 śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 3, 93.2 śigruḥ kośātakī vandhyā kākamācī ca vālukam //
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 156.1 śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
RRĀ, V.kh., 8, 132.1 guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /
RRĀ, V.kh., 8, 133.2 śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //
RRĀ, V.kh., 10, 17.1 śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
RRĀ, V.kh., 10, 59.2 indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //
RRĀ, V.kh., 10, 61.2 sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 11, 26.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 28.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 31.1 trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 12, 42.2 arkaḥ punarnavā śigruryavaciñcā hyanukramāt //
RRĀ, V.kh., 12, 45.1 kadalī musalī śigrurvandhyāṅkollārkapīlukam /
RRĀ, V.kh., 13, 2.2 śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 45.1 tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /
RRĀ, V.kh., 13, 47.1 lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /
RRĀ, V.kh., 13, 58.2 ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 16, 110.1 mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
Rasendracintāmaṇi
RCint, 3, 24.2 vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ //
RCint, 3, 36.2 dviśigrubījamekatra ṭaṅkaṇena samanvitam //
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 5, 11.2 śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //
RCint, 7, 78.1 lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
RCint, 8, 53.2 śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //
Rasendracūḍāmaṇi
RCūM, 9, 4.1 palāśakadalīśigrutilāpāmārgamokṣakāḥ /
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 40.2 vānarīśigruśikhibhiḥ saindhavāsurisaṃyutaiḥ //
RSS, 1, 99.2 musalī hiṅguguḍūcī śigrurgirikarṇikā mahārāṣṭrī //
RSS, 1, 381.1 śigrukārpāsabījāni apāmārgasya bījakam /
Rasādhyāya
RAdhy, 1, 58.2 triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
RAdhy, 1, 70.1 śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /
RAdhy, 1, 74.2 pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
RAdhy, 1, 100.2 śvetārkau śigrudhattūramṛgadūrvā harītakī //
RAdhy, 1, 114.2 śigrurasena saṃbhāvya mardayec ca dinatrayam //
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
RAdhy, 1, 141.1 yavākhyākadalīśigruciñcāphalapunarnavā /
RAdhy, 1, 189.2 saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
Rasārṇava
RArṇ, 5, 30.2 tilāpāmārgakadalī palāśaśigrumocikāḥ /
RArṇ, 7, 16.1 vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
RArṇ, 7, 75.2 tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
RArṇ, 7, 89.1 sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /
RArṇ, 7, 91.2 śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //
RArṇ, 8, 76.1 vāsakena vibhītena śākakiṃśukaśigrubhiḥ /
RArṇ, 9, 2.4 śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 15.1 jambīrāmlena pacanaṃ śigrumūladraveṇa ca /
RArṇ, 10, 56.1 marditas triphalāśigrurājikāpaṭucitrakaiḥ /
RArṇ, 10, 59.1 kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ /
RArṇ, 11, 25.2 kadalīmusalīśigrutāmbūlīvāṇapīlukam //
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 15, 165.1 śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /
RArṇ, 17, 64.1 lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam /
RArṇ, 17, 96.1 viṣṇukrāntāśvagandhā ca śigruḥ pañcāṅgulī tathā /
Rājanighaṇṭu
RājNigh, Mūl., 1.1 mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate /
RājNigh, Mūl., 26.1 śigrur haritaśākaś ca śākapattraḥ supattrakaḥ /
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Miśrakādivarga, 57.1 śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 4.2, 8.0 śaigravaṃ śigrubījam //
Ānandakanda
ĀK, 1, 4, 45.1 citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
ĀK, 1, 4, 108.2 taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā //
ĀK, 1, 4, 151.1 mardayecchigrutoyena gandhakaṃ tena bhāvayet /
ĀK, 1, 4, 214.1 vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 445.1 śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ĀK, 1, 6, 99.1 nāraṅgabilvalikucaśigrunaivedyabhojanam /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 1, 358.2 śigruḥ kośātakī vandhyā kākamācī ca vālukā //
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 216.1 vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
Śyainikaśāstra
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.1 piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /
ŚdhSaṃh, 2, 12, 22.1 rasono navasāraśca śigruścaikatra cūrṇitaiḥ /
ŚdhSaṃh, 2, 12, 240.1 śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 3.0 śigruḥ śobhāñjanatvak mūlaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.1 aparamapi śigru śobhāñjanaṃ jvālāmukhī jayantī bilvebhya iti /
Bhāvaprakāśa
BhPr, 7, 3, 162.1 triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ /
BhPr, 7, 3, 235.2 śigruḥ kośātakī vandhyā kākamācī ca bālakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 2.0 kṣīravṛkṣasya kāṣṭhāni apāmārgaciñcākadalīpalāśasehuṇḍacitrakaśigrūkaṇṭakārīprabhṛtīni //
ŚGDīp zu ŚdhSaṃh, 2, 12, 23.2, 2.0 kṣāraḥ svarjīyavakṣārau rājī rājikā rasonaṃ laśunaṃ navasāro navasāgaraḥ śigruḥ śobhāñjanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 2, 21.1, 8.2 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /
MuA zu RHT, 3, 3.2, 5.2 karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
Rasakāmadhenu
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 5, 4.1 kadalīmusalīśigrutāmbūlībāṇapīlukam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 5.3 bhūśigrubījam ekatra ṭaṅgaṇena samanvitam //
Rasārṇavakalpa
RAK, 1, 199.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
Yogaratnākara
YRā, Dh., 228.1 sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram /