Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Kirātārjunīya
Liṅgapurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 4.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 5.1 pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 18.0 śitipṛṣṭhaḥ //
KātyŚS, 15, 3, 28.0 śitibāhuśitivālayor anyataraḥ //
KātyŚS, 15, 3, 28.0 śitibāhuśitivālayor anyataraḥ //
KātyŚS, 15, 9, 9.0 bārhaspatyasya śitipṛṣṭho brahmaṇe //
Kāṭhakasaṃhitā
KS, 13, 2, 1.0 vāruṇaṃ kṛṣṇaṃ petvam ekaśitipādam ālabhetāmayāvī jyogāmayāvī //
KS, 13, 2, 9.0 sa ekaśitipād abhavat //
KS, 13, 2, 28.0 yad ekaśitipāt //
KS, 13, 6, 17.0 vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt //
KS, 13, 6, 25.0 yac chitikaṇṭhaḥ //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 1.0 trīṃllalāmān ṛṣabhān vasantālabheta trīñchitikakudo grīṣme trīñchitibhasadaś śaradi //
KS, 13, 7, 4.0 yac chitikakudaḥ //
KS, 13, 7, 6.0 yac chitibhasadaḥ //
KS, 13, 7, 46.0 bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ //
KS, 13, 7, 52.0 yac chitipṛṣṭhaḥ //
KS, 15, 4, 2.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 5, 16.0 śitipṛṣṭho bārhaspatyasya dakṣiṇā //
KS, 15, 9, 8.0 śitipṛṣṭho dakṣiṇā //
KS, 15, 9, 27.0 śitipṛṣṭho dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 7.0 sa ekaśitipād abhavat //
MS, 2, 5, 6, 17.0 ekaśitipād bhavati //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 11.0 yacchitikakuda upariṣṭāt //
MS, 2, 6, 5, 2.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 6, 15.0 śitipṛṣṭho bārhaspatyasya //
MS, 2, 6, 13, 11.0 śitipṛṣṭho dakṣiṇā //
MS, 2, 6, 13, 27.0 śitipṛṣṭho dakṣiṇā //
Taittirīyasaṃhitā
TS, 1, 8, 9, 2.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 17, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 1, 8, 19, 10.1 śitipṛṣṭho dakṣiṇā //
TS, 2, 1, 2, 1.10 sa kṛṣṇa ekaśitipād abhavat /
TS, 2, 1, 2, 1.11 yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta /
TS, 2, 1, 2, 2.3 kṛṣṇa ekaśitipād bhavati /
TS, 2, 1, 4, 2.1 śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān /
TS, 2, 1, 4, 2.1 śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān /
TS, 2, 1, 6, 1.1 bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta /
TS, 2, 1, 6, 1.6 śitipṛṣṭho bhavati /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 2.4 bārhaspatyāṃ śitipṛṣṭhām ālabheta brahmavarcasakāmaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā vā śvetā śvetavatsā //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 23.1 śitipṛṣṭho bārhaspatyasya dakṣiṇā /
ĀpŚS, 20, 13, 12.7 śitipṛṣṭhau bārhaspatyau pṛṣṭhe /
ĀpŚS, 20, 22, 11.2 rohiṇīr aindrīḥ saurīḥ śvetāḥ śitipṛṣṭhā bārhaspatyāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
Ṛgveda
ṚV, 1, 35, 5.1 vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ /
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 8, 1, 25.2 śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Mahābhārata
MBh, 7, 22, 29.1 kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ /
MBh, 7, 22, 41.1 karburāḥ śitipādāstu svarṇajālaparicchadāḥ /
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 23.1 śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam /
Kirātārjunīya
Kir, 12, 23.2 nītam uragam anurañjayatā śitinā galena vilasanmarīcinā //
Liṅgapurāṇa
LiPur, 1, 70, 310.1 mīḍhuṣo 'tikapālāṃś ca śitikaṇṭhordhvaretasaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //