Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 8, 17.1 namo nīlagrīvāya śitikaṇṭhāya namaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 5, 11.0 namo nīlagrīvāya ca śitikaṇṭhāya ca //
MS, 2, 9, 9, 10.1 ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ /
MS, 2, 9, 9, 11.1 ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ /
Mahābhārata
MBh, 1, 85, 6.2 yadā tu tān vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MBh, 3, 39, 25.2 śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca /
MBh, 5, 47, 98.2 mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca //
MBh, 10, 7, 3.1 śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram /
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 10, 18, 18.1 sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca /
MBh, 12, 146, 17.1 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ /
MBh, 12, 160, 44.1 tatastaṃ śitikaṇṭhāya rudrāyarṣabhaketave /
MBh, 12, 328, 32.1 brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ /
MBh, 12, 330, 47.3 nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā //
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 8, 29.1 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram /
MBh, 16, 5, 15.1 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau /
Rāmāyaṇa
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Rām, Bā, 35, 7.1 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam /
Rām, Bā, 74, 14.2 śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā //
Rām, Bā, 74, 16.2 śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ //
Rām, Utt, 55, 20.2 śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam //
Rām, Utt, 78, 17.1 tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam /
Amarakośa
AKośa, 1, 38.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Daśakumāracarita
DKCar, 1, 1, 28.1 śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasām agrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa //
Kirātārjunīya
Kir, 17, 11.2 agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //
Kumārasaṃbhava
KumSaṃ, 2, 61.1 tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ /
KumSaṃ, 6, 81.1 praṇamya śitikaṇṭhāya vibudhās tadanantaram /
Kūrmapurāṇa
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
Liṅgapurāṇa
LiPur, 1, 18, 33.1 nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ /
LiPur, 1, 21, 54.1 rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave //
LiPur, 1, 80, 53.2 vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam //
LiPur, 1, 95, 41.2 mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ //
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
Matsyapurāṇa
MPur, 39, 6.2 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ /
MPur, 47, 127.2 namo'stu śitikaṇṭhāya kaniṣṭhāya suvarcase /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 393.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 12.2 yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ //
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 130.2 mayūragrīvakaṃ cānyacchitikaṇṭhaṃ ca tutthakam //
Haribhaktivilāsa
HBhVil, 5, 175.2 susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 7.2 kathitaṃ devadevena śitikaṇṭhena bhārata /