Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 3, 1, 15.0 śipiviṣṭo 'rāv āsādyamānaḥ //
AVPr, 5, 3, 16.0 ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
Gopathabrāhmaṇa
GB, 2, 1, 9, 4.0 ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya śṛte carum //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 10.0 viṣṇave śipiviṣṭāya prātar dohite payasi carum //
Kāṭhakasaṃhitā
KS, 13, 10, 39.0 tad viṣṇave śipiviṣṭāya juhoti //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 42.0 atiriktaṃ śipiviṣṭam //
KS, 14, 10, 29.0 atiriktaṃ śipiviṣṭam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 25.0 viṣṇave śipiviṣṭāya tryuddhau ghṛte caruṃ nirvapet //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 2, 2, 13, 4.0 ye kṣodiṣṭhās taṃ viṣṇave śipiviṣṭāya śṛte carum //
MS, 2, 2, 13, 7.0 atha yat kṣodiṣṭhaṃ tañ śipiviṣṭam //
MS, 2, 2, 13, 15.0 ye madhyamās taṃ viṣṇave śipiviṣṭāya śṛte carum //
MS, 2, 9, 5, 13.0 namo giriśāya ca śipiviṣṭāya ca //
Pañcaviṃśabrāhmaṇa
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
Taittirīyasaṃhitā
TS, 2, 2, 12, 15.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam //
TS, 2, 2, 12, 17.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 55.4 viṣṇuḥ śipiviṣṭa ūrāv āsannaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 28.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped viṣṇave ca śipiviṣṭāya tryuddhau ghṛte carum adityai ghṛte carum agnīṣomīyam ekādaśakapālam //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 4.1 yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 11.1 pra tat te adya śipiviṣṭa nāma pra tad viṣṇuḥ stavate vīryeṇeti stotriyānurūpau //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
Ṛgveda
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
Mahābhārata
MBh, 12, 43, 8.2 anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ //
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 7.2 śipiviṣṭa iti hyasmād guhyanāmadharo hyaham //
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 13, 135, 42.2 naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 149.1 bahumālo mahāmālaḥ śipiviṣṭaḥ sulocanaḥ /
LiPur, 1, 96, 84.1 tryaṃbakāya tryakṣarāya śipiviṣṭāya mīḍhuṣe /
LiPur, 1, 98, 78.1 ājñādharastriśūlī ca śipiviṣṭaḥ śivālayaḥ /
LiPur, 2, 19, 27.3 mīḍhuṣṭamāya śarvāya śipiviṣṭāya raṃhase //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 35.2 puroḍāśaṃ niravapanśipiviṣṭāya viṣṇave //
Garuḍapurāṇa
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 5.0 pra tatte 'dya śipiviṣṭa pra tad viṣṇur iti stotriyānurūpau //
ŚāṅkhŚS, 15, 14, 4.10 viṣṇave śipiviṣṭāyeti //