Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Smaradīpikā
Ānandakanda

Carakasaṃhitā
Ca, Sū., 5, 32.1 śiroruhakapālānāmindriyāṇāṃ svarasya ca /
Ca, Indr., 8, 18.1 dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān /
Mahābhārata
MBh, 1, 92, 27.4 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān /
MBh, 1, 139, 2.4 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ /
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
MBh, 1, 158, 30.1 śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ /
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 12, 17.1 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā /
MBh, 3, 61, 110.2 kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā //
MBh, 9, 22, 52.1 raktokṣitaiśchinnabhujair apakṛṣṭaśiroruhaiḥ /
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
Rāmāyaṇa
Rām, Ay, 40, 25.1 yācito no nivartasva haṃsaśuklaśiroruhaiḥ /
Rām, Ay, 98, 22.1 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ /
Rām, Yu, 42, 14.1 vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ /
Saundarānanda
SaundĀ, 5, 52.1 atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
Amarakośa
AKośa, 2, 360.2 cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 36, 32.2 daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 7.1 kaṃdharāmūlavisrastaślathabandhaśiroruhā /
BKŚS, 9, 58.1 dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ /
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 22, 168.1 tatra ca brāhmaṇī kācit tayā śvetaśiroruhā /
Divyāvadāna
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Kirātārjunīya
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
Liṅgapurāṇa
LiPur, 1, 20, 59.2 aprameyo mahāvaktro daṃṣṭrī dhvastaśiroruhaḥ //
Matsyapurāṇa
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
Suśrutasaṃhitā
Su, Ka., 1, 22.1 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān /
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Śatakatraya
ŚTr, 2, 16.1 mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ /
ŚTr, 3, 78.1 varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ sthānaṃ jarāparibhavasya tadā pumāṃsam /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
ṚtuS, Dvitīyaḥ sargaḥ, 18.1 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
Bhāratamañjarī
BhāMañj, 7, 509.1 tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ /
BhāMañj, 7, 736.1 atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ /
BhāMañj, 11, 43.1 drauṇistamutthitaṃ vegānmālyavadbhiḥ śiroruhaiḥ /
Smaradīpikā
Smaradīpikā, 1, 39.1 śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā /
Ānandakanda
ĀK, 1, 2, 202.2 tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham //
ĀK, 1, 21, 12.1 bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham /