Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
Vārāhagṛhyasūtra
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 22, 10.0 śiloñchena vartayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
Carakasaṃhitā
Ca, Si., 12, 39.2 kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam //
Mahābhārata
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 12, 235, 22.1 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā /
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 27, 24.1 śilavṛttir uvāca /
MBh, 13, 27, 101.2 iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān /
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
Manusmṛti
ManuS, 3, 100.1 śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ /
ManuS, 4, 5.1 ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 7, 33.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
ManuS, 10, 112.2 pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //
Amarakośa
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Kūrmapurāṇa
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 39, 9.1 catvāri ca sahasrāṇi mānuṣāṇi śilāśana /
Matsyapurāṇa
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇusmṛti
ViSmṛ, 3, 97.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 11, 17, 41.2 anyābhyām eva jīveta śilair vā doṣadṛk tayoḥ //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
Rasārṇava
RArṇ, 12, 277.2 kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Si., 12, 41.1, 13.0 tatra bhūmipatitānām aṇūnāṃ dhānyādibījānāṃ śodhanyā saṃharaṇam uñchaḥ praviralasya tu kaṇiśādirūpatayā patitasya cayanaṃ śilaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 19.2 vartate saha śiṣyaiḥ sa śiloñchānupahārayan //