Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 22, 10.0 śiloñchena vartayet //
Carakasaṃhitā
Ca, Si., 12, 39.2 kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam //
Mahābhārata
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 5, 34, 31.2 saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā //
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 27, 24.1 śilavṛttir uvāca /
MBh, 13, 27, 101.2 iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān /
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
Manusmṛti
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 7, 33.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
ManuS, 10, 112.1 śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
Kūrmapurāṇa
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 39, 9.1 catvāri ca sahasrāṇi mānuṣāṇi śilāśana /
Matsyapurāṇa
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇusmṛti
ViSmṛ, 3, 97.1 evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 19.2 vartate saha śiṣyaiḥ sa śiloñchānupahārayan //