Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 69, 8.3 jīvitāntakarān ghorān samādatta śilīmukhān //
MBh, 6, 69, 25.1 taṃ pratyavidhyad daśabhiścitrasenaḥ śilīmukhaiḥ /
MBh, 6, 75, 41.2 vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ //
MBh, 6, 84, 23.1 tataḥ punar ameyātmā prasaṃdhāya śilīmukham /
MBh, 6, 90, 17.1 taṃ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ /
MBh, 6, 92, 24.1 tataḥ suniśitān pītān samādatta śilīmukhān /
MBh, 6, 97, 40.2 gautamāntakaraṃ ghoraṃ samādatta śilīmukham //
MBh, 6, 102, 21.1 gadābhir musalaiścaiva nistriṃśaiśca śilīmukhaiḥ /
MBh, 6, 107, 33.2 vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ //
MBh, 6, 109, 36.1 athetare maheṣvāsāḥ pañca pañca śilīmukhān /
MBh, 6, 110, 34.1 droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ /
MBh, 6, 112, 16.2 ājaghāna mahārāja trisaptatyā śilīmukhaiḥ //
MBh, 7, 39, 24.1 abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ /
MBh, 7, 46, 8.2 aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ //
MBh, 7, 101, 52.1 yatamānāṃstu tān vīrān bhāradvājaḥ śilīmukhaiḥ /
MBh, 7, 109, 9.2 agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ //
MBh, 7, 109, 19.1 tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ /
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 120, 78.3 dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ //
MBh, 7, 141, 22.1 kṣuraprair ardhacandraiśca nārācaiḥ saśilīmukhaiḥ /
MBh, 7, 154, 14.1 tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ /
MBh, 7, 165, 26.1 tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ /
MBh, 8, 10, 1.3 ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ //
MBh, 8, 17, 55.2 vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ //
MBh, 8, 19, 39.1 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān /
MBh, 9, 10, 33.1 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ /
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 16, 84.2 vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ //
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 10, 8, 46.2 śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan //
MBh, 10, 8, 59.3 śilīmukhena cāpyenaṃ bhruvor madhye samārdayat //
Rāmāyaṇa
Rām, Ār, 49, 9.2 bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 20, 421.1 tataḥ pulindrakodaṇḍaṣaṇḍamuktaiḥ śilīmukhaiḥ /
Kirātārjunīya
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kir, 14, 45.2 mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ //
Kir, 15, 44.1 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ /
Kir, 15, 49.2 nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kir, 17, 58.1 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 54.1 asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ /
Matsyapurāṇa
MPur, 150, 236.1 sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ /
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 26, 9.1 tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ /
Bhāratamañjarī
BhāMañj, 5, 208.1 vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ /
BhāMañj, 7, 47.2 phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ //
BhāMañj, 7, 162.2 kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ //
BhāMañj, 7, 426.1 sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ /
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 11, 50.1 kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ /
Gītagovinda
GītGov, 1, 37.1 madanamahīpatikanakadaṇḍarucikesarakusumavikāse militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse /
Hitopadeśa
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 171.1 bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ /
Haribhaktivilāsa
HBhVil, 5, 170.13 vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 55.2 kṛṣṇena dviguṇāstasya preṣitāḥ svaśilīmukhāḥ //