Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 9, 30.1 teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkhyāyakādīnām apasarpāḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //