Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Ay, 73, 13.1 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca /
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 94, 44.2 yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ //
Rām, Utt, 5, 17.1 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam /
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Rām, Utt, 82, 18.1 karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān /