Occurrences

Gautamadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā

Gautamadharmasūtra
GautDhS, 2, 1, 31.1 śilpino māsi māsy ekaikaṃ karma kuryuḥ //
Arthaśāstra
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
ArthaŚ, 4, 2, 18.1 kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 145.0 śilpini ṣvun //
Aṣṭādhyāyī, 3, 2, 55.0 pāṇighatāḍaghau śilpini //
Aṣṭādhyāyī, 6, 2, 62.0 grāmaḥ śilpini //
Aṣṭādhyāyī, 6, 2, 68.0 pāpaṃ ca śilpini //
Aṣṭādhyāyī, 6, 2, 76.0 śilpini ca akṛñaḥ //
Mahābhārata
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 119, 43.34 sūpasthitaṃ sudhākāraiścitrakāraiśca śilpibhiḥ /
MBh, 1, 123, 46.1 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam /
MBh, 1, 124, 10.2 prekṣāgāraṃ suvihitaṃ cakrustatra ca śilpinaḥ /
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 199, 46.10 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam /
MBh, 1, 219, 36.3 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam /
MBh, 2, 5, 25.2 yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ //
MBh, 2, 5, 61.1 kaccijjñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān /
MBh, 2, 5, 107.1 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām /
MBh, 2, 30, 38.1 tatra cakrur anujñātāḥ śaraṇānyuta śilpinaḥ /
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 45, 46.2 manoramāṃ darśanīyām āśu kurvantu śilpinaḥ //
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 3, 242, 1.2 tatas tu śilpinaḥ sarve amātyapravarāśca ha /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 4, 1, 2.71 te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ /
MBh, 5, 149, 78.1 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ /
MBh, 8, 30, 49.1 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ /
MBh, 8, 30, 49.2 ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt //
MBh, 8, 31, 49.1 hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 8, 67, 12.2 kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskam uccaiḥ //
MBh, 11, 9, 18.1 śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ /
MBh, 12, 87, 7.1 vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ /
MBh, 12, 88, 12.2 śilpapratikarān eva śilpinaḥ pratikārayet //
MBh, 12, 161, 31.1 vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinastathā /
MBh, 14, 8, 32.4 sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ //
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
MBh, 15, 29, 21.1 śakaṭāpaṇaveśāśca kośaśilpina eva ca /
Manusmṛti
ManuS, 7, 75.2 brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca //
ManuS, 7, 138.1 kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ /
ManuS, 10, 120.2 karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā //
Rāmāyaṇa
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Ay, 73, 13.1 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca /
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 94, 44.2 yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ //
Rām, Utt, 5, 17.1 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam /
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 36, 20.2 śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ //
Rām, Utt, 82, 18.1 karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān /
Amarakośa
AKośa, 2, 27.2 āveśanaṃ śilpiśālā prapā pānīyaśālikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 195.2 asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti //
BKŚS, 5, 197.1 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ /
BKŚS, 5, 202.1 tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ /
BKŚS, 5, 202.2 viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā //
BKŚS, 5, 217.2 tavāpi śilpisiṃhasya tṛtīyasya na vidyate //
BKŚS, 5, 261.2 tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti //
BKŚS, 5, 262.2 śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate //
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 276.1 teṣu cānyatamaḥ śilpī tam āgantum abhāṣata /
BKŚS, 5, 277.1 ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 5, 297.2 ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti //
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
BKŚS, 10, 92.1 dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī /
BKŚS, 10, 95.1 kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ /
BKŚS, 18, 125.2 śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān //
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
Divyāvadāna
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Kāmasūtra
KāSū, 6, 3, 2.11 nāyakārthaṃ ca śilpiṣu kāryam /
Kātyāyanasmṛti
KātySmṛ, 1, 424.1 na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
KātySmṛ, 1, 478.2 vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ //
KātySmṛ, 1, 588.1 vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
KātySmṛ, 1, 603.2 tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat //
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 632.1 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
KātySmṛ, 1, 637.1 vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
Kūrmapurāṇa
KūPur, 2, 7, 6.2 śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām //
KūPur, 2, 23, 66.1 kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
Matsyapurāṇa
MPur, 5, 27.3 viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ //
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
Nāradasmṛti
NāSmṛ, 1, 1, 46.2 śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe //
NāSmṛ, 2, 2, 7.2 śilpiṣūpanidhau nyāse pratinyāse tathaiva ca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
Viṣṇusmṛti
ViSmṛ, 3, 32.1 śilpinaḥ karmajīvinaś ca māsenaikaṃ rājñaḥ karma kuryuḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 249.1 sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
Bhāratamañjarī
BhāMañj, 1, 650.2 śilpibhiḥ kalpite mañce dhṛtarāṣṭro nareśvaraḥ //
BhāMañj, 1, 742.1 tataḥ prarocanagirā kuśalaiḥ śilpibhiḥ kṛtam /
BhāMañj, 14, 30.1 haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.1 nakhaḥ kararuhaḥ śilpī karajo'tha khuraḥ śaphaḥ /
Garuḍapurāṇa
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 107, 19.1 śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ /
GarPur, 1, 109, 31.1 durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 6.1 gomūtrī śilpī niśreṇī garmoṭī majjarās tathā /
RājNigh, 12, 118.1 nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ /
Skandapurāṇa
SkPur, 21, 44.2 śilpine śilpanāthāya viduṣe viśvakarmaṇe //
Kaiyadevanighaṇṭu
KaiNigh, 2, 90.2 śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 21.1 śilpinaḥ kārukā vaidyā dāsīdāsāś ca nāpitāḥ /
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /