Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 13.2 triṃśataṃ śivaṃ navaguhyaṃ yajñam aṣṭaṣaṣṭhaṃ vidat //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 2, 4.2 prapanno 'haṃ śivāṃ rātrīṃ bhadre pāram aśīmahi /
ṚVKh, 4, 5, 13.1 ye no śivāsaḥ panthānaḥ parāyānti parāvatam /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /