Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Ratnadīpikā
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
Atharvaveda (Paippalāda)
AVP, 1, 13, 3.1 śivā asya hṛdayaṃ tarpayantv anamīvo modamānaś careha /
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 80, 1.2 śivaṃ kṛṇvānā upa jighratemaṃ vīraṃ vīreṣv apy ā kṛṇudhvam //
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 1, 95, 2.2 śivā śaravyā yā tava tayā no mṛḍa jīvase //
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
AVP, 5, 13, 1.1 śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ /
AVP, 5, 13, 1.1 śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ /
AVP, 5, 18, 7.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVP, 10, 1, 10.1 yā bhadrā yā śivā yorjā payasā saha /
AVP, 12, 9, 9.2 devāṁ apītaṃ pathibhiḥ śivebhir mā no hiṃsiṣṭaṃ harasā daivyena //
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 4.3 śivā naḥ santu vārṣikīḥ //
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 3, 6.1 śaṃ no bhavantv apa oṣadhayaḥ śivāḥ /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 3, 28, 3.1 śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā /
AVŚ, 3, 28, 3.1 śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā /
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 4, 13, 6.2 ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 23, 3.2 śaṃ no bhavantv apa oṣadhīḥ śivāḥ //
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 53, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
AVŚ, 6, 71, 3.2 vaiśvānarasya mahato mahimnā śivaṃ mahyaṃ madhumad astv annam //
AVŚ, 6, 116, 3.2 yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ //
AVŚ, 6, 140, 1.2 tau dantau brahmaṇaspate śivau kṛṇu jātavedaḥ //
AVŚ, 7, 41, 1.2 taran viśvāny avarā rajāṃsīndreṇa sakhyā śiva ā jagamyāt //
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 7, 68, 3.1 śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati /
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 7, 115, 3.2 tāsāṃ pāpiṣṭhā nir itaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyaccha //
AVŚ, 8, 2, 14.1 śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau /
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 7, 17.2 tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde //
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 9, 5, 12.2 sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu //
AVŚ, 10, 6, 30.1 brahmaṇā tejasā saha prati muñcāmi me śivam /
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 11, 6, 9.2 iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ //
AVŚ, 11, 6, 22.2 saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ //
AVŚ, 12, 1, 17.2 śivāṃ syonām anu carema viśvahā //
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 12.1 piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 6.1 sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam /
AVŚ, 14, 2, 13.1 śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 16, 1, 13.0 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ādhatta devīḥ //
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.5 śivo māviśāpradāhāya /
BaudhDhS, 2, 12, 3.8 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.11 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.14 śivo mā viśāpradāhāya /
BaudhDhS, 2, 12, 3.17 śivo mā viśāpradāhāya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 2, 48.2 śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 27, 3.1 śivā upamitaḥ pramitaś ca santviti dvārye saṃmṛśati //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 30, 7.3 te mā śivena tigmena tejasondantu varcaseti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 1.3 apāṃ medhyaṃ yajñiyaṃ sadevaṃ śivam astu me /
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
Gautamadharmasūtra
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 11.0 vaptre pradāyondanīyā apo 'bhimṛśati śivā no bhavatha saṃspṛśa iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 16, 5.2 te mā śivena śagmena tejasondantu varcasā /
HirGS, 1, 16, 18.2 svasti naḥ śakune astu śivo naḥ sumanā bhava /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 24, 3.2 abhi tvā pañcaśākhena śivenāvidviṣāvatā /
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
HirGS, 1, 29, 2.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 9, 7.2 śivo bhava śivo bhava /
HirGS, 2, 9, 7.2 śivo bhava śivo bhava /
HirGS, 2, 9, 7.3 ityatha śivo haiva bhavati //
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Jaiminīyaśrautasūtra
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 7, 5, 17.0 śive te stām iti paridānāntāni //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 9, 3, 6.2 mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ /
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 25, 2.2 śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 32, 4.2 śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.4 ṛtavaḥ sarvabhūtāni śivāḥ śāntāśca me sadā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
Kāṭhakasaṃhitā
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 3.2 saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ //
MS, 1, 1, 9, 3.2 saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ //
MS, 1, 1, 10, 1.10 mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam /
MS, 1, 1, 13, 1.5 śivau bhavatam adya naḥ /
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 4.2 irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase //
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 7, 3.2 śivau bhavatam adya naḥ //
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 3, 27, 1.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya paripāhi no vṛdhe /
MS, 1, 3, 38, 3.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 4, 5.2 sa naḥ siṣaktu yaḥ śivaḥ //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 12.0 tad asmai sarva ṛtavaḥ śivā bhavanti //
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 4, 8.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
MS, 2, 7, 5, 1.1 oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
MS, 2, 7, 8, 8.2 tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava //
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 8, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 10, 1.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
MS, 2, 7, 10, 4.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
MS, 2, 7, 11, 9.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
MS, 2, 7, 15, 14.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 2, 4.1 śivena vacasā tvā giriśācchāvadāmasi /
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 7, 21.0 namaḥ śivāya ca śivatarāya ca //
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 3.2 śivā rutasya bheṣajā tayā no mṛḍa jīvase //
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
MS, 2, 10, 1, 1.7 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 2.2 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 3, 9, 6, 20.0 śivo 'nyaḥ //
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
Mānavagṛhyasūtra
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 12, 3.3 śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśrūmatīś cirāyuḥ /
MānGS, 1, 12, 4.3 śivā bhava sukulohyamānā śivā janeṣu sahavāhaneṣu /
MānGS, 1, 12, 4.3 śivā bhava sukulohyamānā śivā janeṣu sahavāhaneṣu /
MānGS, 1, 13, 18.1 vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍayāsyāgrataḥ /
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale mā riṣāma /
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 8, 6.4 śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 3, 1, 4.3 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
PārGS, 3, 2, 2.8 grīṣmo hemanta uta no vasantaḥ śivā varṣā abhayā śarannaḥ /
PārGS, 3, 2, 12.3 śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti //
PārGS, 3, 2, 12.3 śivā no varṣāḥ santu śaradaḥ santu naḥ śivā iti //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.8 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.1 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.4 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.7 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.10 yās te agne śivās tanuvaḥ /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.12 etā vā agneḥ śivās tanuvaḥ /
TB, 1, 2, 1, 1.3 śivā naḥ santu pradiśaś catasraḥ /
TB, 1, 2, 1, 4.7 tā naḥ śivāḥ śarkarāḥ santu sarvāḥ /
TB, 1, 2, 1, 9.4 sa saṃbhṛtaḥ sīda śivaḥ prajābhyaḥ /
TB, 2, 2, 5, 5.1 yad vai śivam /
Taittirīyasaṃhitā
TS, 1, 3, 7, 2.2 mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 2.2 śivā śaravyā yā tava tayā no rudra mṛḍaya //
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
TS, 4, 5, 1, 6.1 śivena vacasā tvā giriśācchāvadāmasi /
TS, 4, 5, 1, 14.2 niśīrya śalyānām mukhā śivo naḥ sumanā bhava //
TS, 5, 1, 4, 8.1 śivam prajābhyo 'hiṃsantam iti āha //
TS, 5, 1, 5, 55.1 śivo bhava prajābhya iti āha //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 4, 4, 46.0 pāvako asmabhyaṃ śivo bhavety āha //
TS, 5, 7, 3, 3.4 tasyaite tanuvau ghorānyā śivānyā /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 23, 4.0 śivo nāmāsīti grahaṇaṃ kṣurasya //
VaikhGS, 3, 23, 5.0 śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇam //
Vaitānasūtra
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 27.4 sukṣmā cāsi śivā cāsi /
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 24.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 3, 43.3 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ //
VSM, 3, 61.2 avatatadhanvā pinākāvasaḥ kṛttivāsā ahiṃsan naḥ śivo 'tīhi //
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 8, 14.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 8, 16.1 saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 45.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
VSM, 11, 47.3 oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ /
VSM, 12, 16.2 tasyās tvaṃ harasā tapan jātavedaḥ śivo bhava //
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 17.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
VSM, 12, 31.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
VSM, 12, 34.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
VSM, 12, 59.2 śivāḥ kṛtvā diśaḥ sarvāḥ yonim ihāsadaḥ //
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 13, 15.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
Vārāhagṛhyasūtra
VārGS, 5, 7.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam /
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 14, 3.3 ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 39.1 mā vaḥ śivā oṣadhaya iti dvitīyam //
VārŚS, 1, 4, 2, 4.2 tasya pṛṣṭhe sīdatu jātavedāḥ śivaḥ prajābhya iha rāye astu /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
VārŚS, 1, 5, 5, 8.6 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇiḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 4, 23.2 evaṃ vāstu śivaṃ bhavati //
ĀpDhS, 2, 5, 3.2 evam ubhayoḥ śivaṃ bhavati //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 4.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati //
ĀpŚS, 6, 30, 10.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇir iti śyāmākānām //
ĀpŚS, 16, 3, 11.0 śivo bhava prajābhya ity āhitam abhimantrayate //
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 6.1 śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt //
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 2, 4, 14.5 śivā diśaḥ pradiśa uddiśo na āpo vidyutaḥ paripāntu sarvataḥ svāhā /
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 4.2 tṛtīyam upayaḍbhyas tṛtīyaṃ juhvāṃ tṛtīyam upabhṛti tena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śivaḥ //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 143, 8.1 aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 2, 20, 3.1 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā /
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 58, 6.2 punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ //
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 5, 1, 8.1 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ /
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 41, 17.2 atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jagrasīta //
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 45, 17.1 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā /
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 75, 10.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā /
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 18, 7.1 ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ /
ṚV, 7, 19, 10.2 teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 34, 15.1 sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu //
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 20, 24.2 mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ //
ṚV, 8, 26, 23.1 vāyo yāhi śivā divo vahasvā su svaśvyam /
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 60, 8.2 asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ //
ṚV, 8, 63, 4.2 śivo arkasya homany asmatrā gantv avase //
ṚV, 8, 93, 3.1 sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat /
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 8, 6.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 25, 9.1 tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā /
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 53, 8.2 atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān //
ṚV, 10, 60, 12.2 ayam me viśvabheṣajo 'yaṃ śivābhimarśanaḥ //
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //
Ṛgvedakhilāni
ṚVKh, 1, 2, 13.2 triṃśataṃ śivaṃ navaguhyaṃ yajñam aṣṭaṣaṣṭhaṃ vidat //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 4, 2, 4.2 prapanno 'haṃ śivāṃ rātrīṃ bhadre pāram aśīmahi /
ṚVKh, 4, 5, 13.1 ye no śivāsaḥ panthānaḥ parāyānti parāvatam /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 143.0 śivaśamariṣṭasya kare //
Buddhacarita
BCar, 1, 7.2 śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ //
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 3, 64.1 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 12, 69.1 śrutaṃ jñānamidaṃ sūkṣmaṃ parataḥ parataḥ śivam /
Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 27, 77.2 madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ //
Ca, Cik., 1, 29.1 harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām /
Ca, Cik., 2, 20.2 rasāyanaiḥ śivair etair babhūvur amitāyuṣaḥ //
Ca, Cik., 3, 145.1 srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam /
Ca, Cik., 3, 218.2 prayojyā jvaraśāntyarthamagnisaṃdhukṣaṇāḥ śivāḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Lalitavistara
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 23, 5.4 ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 136, 19.14 śive bhāgīrathītīre narair visrambhibhiḥ kṛtām /
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 220, 31.5 sarvatra sarvadāsmākaṃ śivo bhava hutāśana //
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 1, 223, 18.2 śivastrātā bhavāsmākaṃ māsmān adya vināśaya //
MBh, 2, 7, 3.1 jarāśokaklamāpetā nirātaṅkā śivā śubhā /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 2, 37, 6.2 śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ //
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 26, 1.3 vijahrur indrapratimāḥ śiveṣu sarasvatīśālavaneṣu teṣu //
MBh, 3, 70, 15.2 eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ //
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 85, 6.2 śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ //
MBh, 3, 85, 16.1 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ /
MBh, 3, 86, 7.1 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam /
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 86, 15.1 vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ /
MBh, 3, 88, 3.1 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam /
MBh, 3, 88, 4.1 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha /
MBh, 3, 109, 20.3 jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm //
MBh, 3, 132, 19.3 vicakṣaṇatvaṃ ca bhaviṣyate nau śivaś ca saumyaś ca hi brahmaghoṣaḥ //
MBh, 3, 145, 39.2 hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam //
MBh, 3, 145, 40.1 bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām /
MBh, 3, 151, 4.2 dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ //
MBh, 3, 155, 15.1 uparyupari śailasya bahvīś ca saritaḥ śivāḥ /
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 160, 14.2 teṣām api mahāmeruḥ sthānaṃ śivam anāmayam //
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 174, 7.2 śaśaṃsire vistaraśaḥ pravāsaṃ śivaṃ yathāvad vṛṣaparvaṇas te //
MBh, 3, 179, 9.2 abhyatītā śivā teṣāṃ caratāṃ marudhanvasu //
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 179, 13.1 kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ /
MBh, 3, 179, 15.1 te vai mumudire vīrāḥ prasannasalilāṃ śivām /
MBh, 3, 217, 8.3 aśivāś ca śivāś caiva punaḥ punar udāradhīḥ //
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 3, 265, 18.1 aśivenātivāmorūr ajasraṃ netravāriṇā /
MBh, 3, 267, 20.2 prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca //
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 5, 10, 39.2 pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā //
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 23.2 śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ //
MBh, 5, 84, 20.2 śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam //
MBh, 5, 92, 1.3 śivā nakṣatrasampannā sā vyatīyāya śarvarī //
MBh, 5, 107, 18.1 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ /
MBh, 5, 149, 69.1 madhurānūṣare deśe śive puṇye mahīpatiḥ /
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 114, 36.1 tasya vākyasya nidhane prādurāsīcchivo 'nilaḥ /
MBh, 6, 116, 23.1 utpapāta tato dhārā vimalā vāriṇaḥ śivā /
MBh, 7, 126, 12.2 dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ //
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 8, 50, 44.1 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ /
MBh, 8, 64, 18.2 nipetur apy uttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ //
MBh, 9, 48, 5.1 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam /
MBh, 9, 48, 20.2 tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa //
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 62, 1.2 śivān sukhānmahodarkān ahiṃsrāṃl lokasaṃmatān /
MBh, 12, 146, 10.2 aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi //
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 163, 15.1 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ /
MBh, 12, 170, 8.1 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 208, 14.1 tān eva ca yathā dasyūn kṣiptvā gacchecchivāṃ diśam /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 262, 44.2 sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 289, 14.2 chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam //
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 317, 1.2 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
MBh, 12, 330, 58.1 vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā /
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 51, 27.2 gavāṃ praśasyate vīra sarvapāpaharaṃ śivam //
MBh, 13, 62, 36.1 megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ /
MBh, 13, 105, 48.1 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ /
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
MBh, 13, 134, 23.2 śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām //
MBh, 13, 134, 50.2 yā nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 146, 3.2 ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ //
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 151, 24.2 puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam //
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
MBh, 14, 63, 7.3 śive deśe same caiva tadā bharatasattama //
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Mūlamadhyamakārikāḥ
MMadhKār, 5, 8.2 bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam //
MMadhKār, 25, 24.1 sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ /
Rāmāyaṇa
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 38, 9.1 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ /
Rām, Ay, 39, 9.1 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
Rām, Ay, 41, 11.1 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām /
Rām, Ay, 41, 28.1 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
Rām, Ay, 43, 2.1 tathaiva gacchatas tasya vyapāyād rajanī śivā /
Rām, Ay, 43, 2.2 upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata //
Rām, Ay, 43, 8.1 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm /
Rām, Ay, 44, 2.1 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām /
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 48, 36.1 prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam /
Rām, Ay, 50, 4.1 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ay, 88, 23.2 citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ //
Rām, Ay, 95, 24.2 avātārayad ālambya nadīṃ mandākinīṃ śivām //
Rām, Ay, 95, 26.1 śīghrasrotasam āsādya tīrthaṃ śivam akardamam /
Rām, Ay, 105, 21.2 dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm //
Rām, Ay, 111, 3.2 ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām //
Rām, Ār, 10, 38.1 padminyo vividhās tatra prasannasalilāḥ śivāḥ /
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Ār, 69, 2.1 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
Rām, Ār, 69, 11.2 padmagandhi śivaṃ vāri sukhaśītam anāmayam //
Rām, Ki, 1, 47.2 avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām //
Rām, Ki, 31, 13.2 phullasaptacchadaśyāmā pravṛttā tu śaracchivā //
Rām, Ki, 40, 15.1 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām /
Rām, Ki, 41, 7.1 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ /
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 12, 25.2 amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ //
Rām, Su, 12, 48.2 nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī //
Rām, Su, 12, 50.2 āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm //
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 29.1 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā /
Rām, Yu, 94, 28.1 rāmasyāpi nimittāni saumyāni ca śivāni ca /
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Saundarānanda
SaundĀ, 2, 54.2 didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau //
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
SaundĀ, 3, 17.2 vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam //
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 5, 40.1 saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 8, 1.2 abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitryā //
SaundĀ, 8, 28.2 upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ //
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 15, 42.1 asau kṣemo janapadaḥ subhikṣo 'sāvasau śivaḥ /
SaundĀ, 15, 44.2 sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam //
SaundĀ, 16, 26.1 duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ /
SaundĀ, 16, 37.2 duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat //
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
SaundĀ, 17, 3.1 sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 33.1 yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ /
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
Śvetāśvataropaniṣad
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 27.1 yathāpūrvaṃ śivas tatra maṇḍo vātānulomanaḥ /
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 16, 29.1 mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ /
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
AHS, Kalpasiddhisthāna, 4, 33.1 suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ /
AHS, Utt., 3, 61.1 utkvāthya toyaṃ tad rātrau bālānāṃ snapanaṃ śivam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 18.1 dhanyam āyuṣyamojasyaṃ harṣotsāhakaraṃ śivam /
Bodhicaryāvatāra
BoCA, 7, 64.2 puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ //
BoCA, 10, 23.1 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.2 āyāntīm eva jānīhi putravārttāṃ śivām iti //
BKŚS, 10, 92.2 karṇīrathapravahaṇe śibikāṃ ca śivākṛtim //
Divyāvadāna
Divyāv, 17, 495.1 tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā /
Kirātārjunīya
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 2, 35.1 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim /
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 3, 59.1 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma saṃprayān /
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 4, 29.2 tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ //
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 5, 13.2 śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam //
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kir, 6, 33.1 marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 1, 115.2 apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam //
KūPur, 1, 11, 51.1 parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam /
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 11, 299.1 mām anāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
KūPur, 1, 13, 9.2 aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam //
KūPur, 1, 15, 24.1 dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam /
KūPur, 1, 29, 33.2 śive mama pure devi jāyante tatra mānavāḥ //
KūPur, 1, 49, 39.1 ekā bhagavato mūrtirjñānarūpā śivāmalā /
KūPur, 2, 1, 46.1 athāsminnantare divyamāsanaṃ vimalaṃ śivam /
KūPur, 2, 10, 12.1 tasmād anādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 11, 108.2 dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam //
KūPur, 2, 14, 89.2 mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam //
KūPur, 2, 26, 8.2 cetasā dharmayuktena dānaṃ tad vimalaṃ śivam //
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 34, 54.3 sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām //
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 37, 136.2 ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 24, 81.2 mahālaye padaṃ nyastaṃ dṛṣṭvā yānti śivaṃ padam //
LiPur, 1, 27, 46.2 vastraṃ śivopavītaṃ ca tathā hyācamanīyakam //
LiPur, 1, 41, 44.1 ardhenāṃśena sarvātmā sasarjāsau śivāmumām /
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 55, 18.2 āpyāyayanti cādityaṃ tejobhir bhāskaraṃ śivam //
LiPur, 1, 72, 125.2 rūpamāsthāya loke'smin saṃsthitāya śivātmane //
LiPur, 1, 72, 139.1 candrabimbasthitāyaiva śivāya śivarūpiṇe /
LiPur, 1, 75, 18.1 parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram /
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 92, 72.1 gacchopaśamam īśeti upaśāntaḥ śivas tathā /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 96, 104.1 īdṛśān te 'vatārāṇi dṛṣṭvā śiva bahūṃstamaḥ /
LiPur, 1, 96, 106.2 ghorāpyanyā śivāpyanyā te pratyekamanekadhā //
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 2, 9, 45.2 śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ //
LiPur, 2, 21, 43.2 śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā //
LiPur, 2, 23, 17.1 oṃ sadyojātāya bhavenānibhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ /
LiPur, 2, 23, 26.2 pañcabrahmāṅgasambhūtaṃ śivamūrtiṃ sadāśivam //
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
Matsyapurāṇa
MPur, 53, 46.1 purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam /
MPur, 121, 10.2 kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim //
MPur, 121, 24.1 astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ /
MPur, 122, 30.1 prathamā sukumārīti gaṅgā śivajalā śubhā /
MPur, 122, 34.1 etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ /
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 140, 62.1 śāyitaṃ ca mayā deva śivayā ca śivaprabha /
MPur, 140, 62.1 śāyitaṃ ca mayā deva śivayā ca śivaprabha /
MPur, 161, 40.1 jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 172, 47.1 pravavuśca śivā vātāḥ praśāntāśca diśo daśa /
MPur, 176, 13.1 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 61.2 doṣairetairvihīnaṃ tu stambhamutthāpayecchivam //
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
Suśrutasaṃhitā
Su, Sū., 11, 16.3 aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 39, 239.1 darśanasparśanābhyāṃ ca sarvarogaharaṃ śivam /
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Tantrākhyāyikā
TAkhy, 1, 72.1 śivās te sarvā vārttāḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 19.1 punnāmānachuchugṛhagodhikapiṃgalā śivā śyāmā /
Abhidhānacintāmaṇi
AbhCint, 1, 86.1 śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 3, 1, 33.1 kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ /
BhāgPur, 3, 17, 9.2 sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ //
BhāgPur, 3, 23, 25.2 āviveśa sarasvatyāḥ saraḥ śivajalāśayam //
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 25, 19.2 sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 2, 31.1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ /
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
BhāgPur, 4, 8, 43.1 snātvānusavanaṃ tasmin kālindyāḥ salile śive /
BhāgPur, 4, 9, 50.1 payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ /
BhāgPur, 4, 12, 17.1 tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ /
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
Bhāratamañjarī
BhāMañj, 13, 676.2 jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
GarPur, 1, 48, 93.2 oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ //
GarPur, 1, 51, 8.2 cetasā sattvayuktena dānaṃ tadvimalaṃ śivam //
GarPur, 1, 67, 36.2 vāme vā dakṣiṇe vāpi yatra saṃcarate śivam //
Hitopadeśa
Hitop, 2, 66.4 śivās te panthānaḥ /
Hitop, 2, 124.20 śivās te santu panthānaḥ /
Kathāsaritsāgara
KSS, 3, 4, 99.2 tanme tvameva śaraṇaṃ śivena naya māṃ pathā //
KSS, 6, 2, 47.2 putrebhyo 'pyuttamāḥ kanyāḥ śivāśceha paratra ca //
Kālikāpurāṇa
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 167.2 yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam //
Mātṛkābhedatantra
MBhT, 12, 38.2 tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 10.0 dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo apamānitamalabdhaṃ manyante vyaktībhāvo śivādayaḥ smṛtaḥ //
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
Rasaratnasamuccaya
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
Rasendracintāmaṇi
RCint, 8, 265.2 māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //
Ratnadīpikā
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
Skandapurāṇa
SkPur, 25, 51.3 mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
Tantrāloka
TĀ, 3, 276.2 vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam //
TĀ, 8, 253.1 mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ /
TĀ, 9, 36.1 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 41.2 ātmavidyāśivais tattvair ācāmet payasā tataḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
Ānandakanda
ĀK, 1, 2, 53.2 dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām //
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 16, 56.1 ātmīyaśivatoyena tataścāṅgaṃ vimardayet /
ĀK, 1, 16, 57.1 śivāṃbhasā ca sūtendraṃ brahmadaṇḍīyamūlakam /
ĀK, 1, 17, 10.1 tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
ĀK, 1, 21, 86.1 devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
ĀK, 1, 21, 89.2 karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye //
Āryāsaptaśatī
Āsapt, 2, 133.2 śivam āśāste sutanustanayos tava pañcalāñcalayoḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 7.0 yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 3, 88.2 sarvamaṅgalamaṅgalyaṃ vareṇyaṃ varadaṃ śivam /
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.12 śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 41.0 brahma śivaṃ śāntam //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 14.0 tasmai nama iti vātam eva śivaṃ karoti //
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
KaṭhĀ, 3, 4, 78.0 etad vai rudrasya śivo nāma //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 193.2 bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam //
SDhPS, 5, 213.2 evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 47.2 saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.1 narmadā paramā kācinmartyamūrtikalā śivā /
SkPur (Rkh), Revākhaṇḍa, 11, 62.2 bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 54, 57.3 kuṇḍaṃ drakṣyasi tatpūrṇaṃ vistīrṇaṃ payasā śivam //
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 84, 50.3 samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa //
SkPur (Rkh), Revākhaṇḍa, 85, 21.2 tuṣṭastasya nṛpaśreṣṭha śivayā śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 98, 34.1 sarvapāpakṣaye jāte śive bhavati bhāvanā /
SkPur (Rkh), Revākhaṇḍa, 100, 2.1 uttamaṃ sarvatīrthānāṃ gīrvāṇair vanditaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 148, 1.2 tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 83.1 brāhmaṇaṃ dharmarājaṃ ca dhenuṃ vaitaraṇīṃ śivām /
SkPur (Rkh), Revākhaṇḍa, 167, 10.2 bhavantau prārthayāmi sma varārhau varadau śivau //
SkPur (Rkh), Revākhaṇḍa, 167, 27.2 liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 8.2 sam indra naḥ saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //