Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 85, 4.1 bhadrāṃ vācaṃ śivaṃ cakṣur marudyutāya kṛṇmasi /
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
Kauśikasūtra
KauśS, 13, 32, 4.2 śivaṃ tad devaḥ savitā kṛṇotu prajāpatiḥ prajābhiḥ saṃvidānaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
Vaitānasūtra
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
Ṛgvedakhilāni
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 3, 64.1 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
Carakasaṃhitā
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 3, 145, 39.2 hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam //
MBh, 3, 151, 4.2 dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ //
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 160, 18.2 devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam //
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 317, 1.2 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Rāmāyaṇa
Rām, Ay, 50, 4.1 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
Rām, Ay, 95, 26.1 śīghrasrotasam āsādya tīrthaṃ śivam akardamam /
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 16, 37.2 duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 163.2 pacecchoṣajvaraplīhasarvakāsaharaṃ śivam //
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ vā pibed doṣaharaṃ śivam /
Kirātārjunīya
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 2, 35.1 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim /
Kir, 3, 59.1 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma saṃprayān /
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kūrmapurāṇa
KūPur, 1, 1, 115.2 apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam //
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 14, 89.2 mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam //
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 33.1 kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ /
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
Garuḍapurāṇa
GarPur, 1, 67, 36.2 vāme vā dakṣiṇe vāpi yatra saṃcarate śivam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 167.2 yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam //
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
Ānandakanda
ĀK, 1, 17, 10.1 tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
Āryāsaptaśatī
Āsapt, 2, 133.2 śivam āśāste sutanustanayos tava pañcalāñcalayoḥ //
Haribhaktivilāsa
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 17.0 [... au1 letterausjhjh] tasmai nama iti annam eva śivaṃ karoti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 213.2 evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 62.2 bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /