Occurrences

Mṛgendratantra

Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
MṛgT, Vidyāpāda, 1, 27.1 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 3, 6.1 pāriśeṣyān maheśasya muktasya śiva eva saḥ /
MṛgT, Vidyāpāda, 3, 11.2 hṛdayaṃ bodhaparyāyaḥ so 'sya ghoraḥ śivo yataḥ //
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /