Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 3, 6, 63.1 abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ /
KSS, 3, 6, 69.2 aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam //
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 82.2 śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
KSS, 5, 1, 112.1 yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
KSS, 5, 1, 150.1 tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
KSS, 5, 1, 153.1 tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 163.2 mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ //
KSS, 5, 1, 165.1 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
KSS, 5, 1, 167.1 kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 175.2 pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim //
KSS, 5, 1, 176.1 tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 191.2 evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā //
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 199.1 tau ca dhūrtau tatastatra tasthatuḥ śivamādhavau /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //