Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RRĀ, V.kh., 1, 32.2 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 4, 114.2 indragopakasaṃkāśaṃ jāyate pūjayecchivam //
RRĀ, V.kh., 8, 38.2 tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //
RRĀ, V.kh., 12, 35.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 18, 129.3 medinī sā svarṇamayī bhavetsatyaṃ śivoditam //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 127.1 yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /