Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Brahmabindūpaniṣat
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Gautamadharmasūtra
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Gopathabrāhmaṇa
GB, 1, 2, 8, 16.0 brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.3 mauñjyāyaurmyāya saumyāya śamyāya śivāya namo namaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Arthaśāstra
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 112.0 śivādibhyo 'ṇ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 9.2 aprameyam anādyaṃ ca jñātvā ca paramaṃ śivam //
Carakasaṃhitā
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Ca, Vim., 3, 16.1 hitaṃ janapadānāṃ ca śivānāmupasevanam /
Ca, Cik., 3, 22.2 tam ṛgbhir astuvan yāvacchaive bhāve śivaḥ sthitaḥ //
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 12, 5.15 śiva śiva /
MBh, 1, 12, 5.15 śiva śiva /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 16, 36.17 prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ /
MBh, 1, 113, 40.46 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ /
MBh, 1, 189, 46.5 maudgalyaṃ patim āsādya śivād varam avāpya ca /
MBh, 1, 218, 31.2 pāśaṃ ca varuṇastatra vicakraṃ ca tathā śivaḥ /
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 186, 36.1 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ /
MBh, 3, 187, 6.1 ahaṃ śivaś ca somaśca kaśyapaśca prajāpatiḥ /
MBh, 3, 188, 51.1 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ /
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 7, 18, 4.1 tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam /
MBh, 7, 57, 55.2 brahmavaktrāya śarvāya śaṃkarāya śivāya ca //
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 9, 43, 34.1 tam āvrajantam ālakṣya śivasyāsīnmanogatam /
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 14, 6.2 utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām //
MBh, 12, 52, 2.1 lokanātha mahābāho śiva nārāyaṇācyuta /
MBh, 12, 59, 86.2 bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ //
MBh, 12, 59, 87.1 yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ /
MBh, 12, 122, 47.2 pitāmahānmahādevo jāgarti bhagavāñ śivaḥ //
MBh, 12, 122, 48.1 viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 272, 23.1 eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ /
MBh, 12, 278, 11.1 nivedayāmāsa tadā śivāyāmitatejase /
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 337, 62.2 uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ //
MBh, 12, 338, 11.2 lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā /
MBh, 13, 14, 2.3 śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ //
MBh, 13, 14, 20.1 brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 149.1 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ /
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 100.2 ajaikapācca kāpālī triśaṅkur ajitaḥ śivaḥ //
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 18, 13.1 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ /
MBh, 13, 85, 6.2 bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ /
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 13, 146, 9.2 śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ //
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
MBh, 14, 8, 27.1 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam /
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //
MBh, 14, 43, 9.1 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.1 tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam /
Pāśupatasūtra
PāśupSūtra, 5, 44.0 brahmaṇo'dhipatirbrahmā śivo me astu //
PāśupSūtra, 5, 46.0 sadā śivaḥ //
Rāmāyaṇa
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
Agnipurāṇa
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 12, 41.1 tapasā śivaputro 'bhūt māyūradhvajapātitaḥ /
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
AgniPur, 12, 51.2 śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk //
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.2 mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ //
BKŚS, 3, 71.2 taṭaṃ śivataḍāgasya citravṛttāntam ānayat //
BKŚS, 21, 78.2 sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Harivaṃśa
HV, 2, 18.2 aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam //
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Kirātārjunīya
Kir, 5, 40.2 kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu //
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 13, 17.1 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ /
Kir, 13, 23.1 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ /
Kir, 14, 58.1 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugreṣumayūkhamālinam /
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Kir, 15, 30.2 śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā //
Kir, 15, 44.1 vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ /
Kir, 15, 48.2 prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ //
Kir, 15, 53.1 sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam /
Kir, 17, 33.1 anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena /
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kir, 17, 58.1 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ /
Kir, 18, 3.1 śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ /
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 7, 74.2 prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ //
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
Kātyāyanasmṛti
KātySmṛ, 1, 391.1 vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau /
Kūrmapurāṇa
KūPur, 1, 2, 104.1 yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
KūPur, 1, 4, 63.1 śivaḥ sa nirmalo yasmād vibhuḥ sarvagato yataḥ /
KūPur, 1, 7, 28.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ /
KūPur, 1, 9, 58.2 bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ //
KūPur, 1, 9, 60.2 kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ //
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 32.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ //
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 10, 70.1 nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
KūPur, 1, 10, 78.1 brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
KūPur, 1, 11, 42.1 ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 77.1 acintyā kevalānantyā śivātmā paramātmikā /
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 11, 142.1 brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 1, 11, 221.2 apare paramārthajñāḥ śiveti śivasaṃśraye //
KūPur, 1, 11, 221.2 apare paramārthajñāḥ śiveti śivasaṃśraye //
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 11, 302.2 anādyanantaṃ paramaṃ maheśvaramajaṃ śivam //
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 11, 324.2 śivasya saṃnidhau bhaktyā śucis tadbhāvabhāvitaḥ //
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 15, 112.2 cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ //
KūPur, 1, 15, 140.2 dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 25, 29.1 praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam /
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 25, 64.2 prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ //
KūPur, 1, 25, 74.2 prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam //
KūPur, 1, 25, 80.3 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 81.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 82.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 83.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 84.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 85.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 86.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 87.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 93.2 evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 25, 107.2 śaṅkarāya maheśāya girīśāya śivāya ca //
KūPur, 1, 28, 12.1 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 28, 44.2 śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
KūPur, 1, 28, 60.2 vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam //
KūPur, 1, 28, 62.1 pāṇḍaveyo 'pi tadvākyāt samprāpya śaraṇaṃ śivam /
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 29, 40.1 janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
KūPur, 1, 29, 71.2 te vindanti paraṃ kṣetramavimuktaṃ śivālayam //
KūPur, 1, 29, 74.2 nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ //
KūPur, 1, 30, 20.1 vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ /
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 31, 47.1 tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
KūPur, 1, 33, 17.1 upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
KūPur, 1, 33, 21.2 jagāma punarevāpi yatra viśveśvaraḥ śivaḥ //
KūPur, 1, 38, 24.3 ānandaśca śivaścaiva kṣemakaśca dhruvastathā //
KūPur, 1, 45, 6.2 candradvīpe mahādevaṃ yajanti satataṃ śivam //
KūPur, 1, 48, 6.2 tatraiva muniśārdūlāḥ śivanārāyaṇālayaḥ //
KūPur, 1, 49, 11.1 sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
KūPur, 2, 1, 33.1 jayeśvara mahādeva jaya bhūtapate śiva /
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 1, 49.2 ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila //
KūPur, 2, 2, 36.2 kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ //
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 29.2 suniścalā śive bhaktir etad īśvarapūjanam //
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 18, 98.2 uktvā namaḥ śivāyeti mantreṇānena yojayet //
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
KūPur, 2, 29, 39.1 eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
KūPur, 2, 33, 96.1 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 34, 31.2 mahādevasyārcayitvā śivasāyujyamāpnuyāt //
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 35, 29.2 namaḥ śivāya dhīmate namo 'pavargadāyine //
KūPur, 2, 37, 44.2 bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 39, 15.2 snātamātro narastatra śivaloke mahīyate //
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 40, 34.2 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam //
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
KūPur, 2, 44, 44.2 tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam //
KūPur, 2, 44, 99.2 naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā //
Liṅgapurāṇa
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 3.1 aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam /
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 3, 10.2 viśuddho 'yaṃ tathā rudraḥ purāṇe śiva ucyate //
LiPur, 1, 3, 11.1 śivena dṛṣṭā prakṛtiḥ śaivī samabhavaddvijāḥ /
LiPur, 1, 3, 37.2 tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ //
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 5, 27.1 putrīkṛtā satī yā sā mānasī śivasambhavā /
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 7, 7.1 kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 8, 31.1 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam /
LiPur, 1, 8, 32.2 āgneyaṃ vāruṇaṃ brāhmaṃ kartavyaṃ śivapūjakaiḥ //
LiPur, 1, 8, 40.2 tathā śivapraṇīdhānaṃ manovākkāyakarmaṇā //
LiPur, 1, 8, 41.1 śivajñānaṃ gurorbhaktiracalā supratiṣṭhitā /
LiPur, 1, 8, 90.2 tataḥ sattvasthito bhūtvā śivadhyānaṃ samabhyaset //
LiPur, 1, 8, 97.2 daśāre vā ṣaḍasre vā caturasre smarecchivam //
LiPur, 1, 8, 102.1 divye ca śāśvatasthāne śivadhyānaṃ samabhyaset /
LiPur, 1, 8, 105.2 heyopādeyarahitaṃ sūkṣmātsūkṣmataraṃ śivam //
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 9, 7.1 sādhye cittasya hi gurau jñānācāraśivādiṣu /
LiPur, 1, 9, 51.2 asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam //
LiPur, 1, 10, 1.3 dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām //
LiPur, 1, 10, 23.2 māyākarmaphalatyāgī śivātmā parikīrtitaḥ //
LiPur, 1, 14, 12.1 yogena yogasampannāḥ praviśya manasā śivam /
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 18, 2.1 tṛtīyāya makārāya śivāya paramātmane /
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 18, 3.2 śivāya śivamantrāya sadyojātāya vedhase //
LiPur, 1, 18, 6.2 śivāya śivaliṅgāya vyāpine vyomavyāpine //
LiPur, 1, 18, 21.2 namaḥ śivāya rudrāya pradhānāya namonamaḥ //
LiPur, 1, 18, 39.1 vedagarbhāya garbhāya viśvagarbhāya te śiva /
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 76.2 mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam //
LiPur, 1, 21, 91.1 pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau /
LiPur, 1, 23, 24.2 teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi //
LiPur, 1, 25, 6.3 sarvapāpaharaṃ sākṣācchivena kathitaṃ purā //
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 27, 29.1 ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā /
LiPur, 1, 27, 45.1 virūpākṣeṇa skandena śatargbhiḥ śivais tathā /
LiPur, 1, 27, 51.2 śivatattvamiti khyātaṃ śivaliṅge vyavasthitam //
LiPur, 1, 27, 53.2 praṇipatya ca deveśamātmanyāropayecchivam //
LiPur, 1, 28, 9.1 manaś ca pañca bhūtāni śivaḥ ṣaḍviṃśakastataḥ /
LiPur, 1, 28, 22.1 puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ /
LiPur, 1, 29, 50.2 deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam //
LiPur, 1, 29, 50.2 deyaṃ sarvaṃ śivāyārye śiva evātithiḥ svayam //
LiPur, 1, 29, 78.1 tataścordhvaṃ caredevaṃ yatiḥ śivavimuktaye /
LiPur, 1, 29, 80.2 śivasāyujyamāpnoti karmaṇāpyevamācaran //
LiPur, 1, 30, 20.1 tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ /
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 34, 26.2 rudralokāya kalpānte saṃsthitāḥ śivatejasā //
LiPur, 1, 34, 28.2 saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ //
LiPur, 1, 34, 31.2 saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā //
LiPur, 1, 36, 77.2 sthāneśvaram anuprāpya śivasāyujyam āpnuyāt //
LiPur, 1, 40, 25.2 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ //
LiPur, 1, 41, 6.1 tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt /
LiPur, 1, 41, 11.2 bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ //
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 41, 25.2 lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ //
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 43, 48.2 pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ //
LiPur, 1, 44, 35.2 abhyaṣiñcanta vidhivadgaṇendraṃ śivaśāsanāt //
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 45, 4.2 samaṣṭirūpaḥ sarvātmā saṃsthitaḥ sarvadā śivaḥ //
LiPur, 1, 46, 5.1 samudreṣviha sarveṣu sarvadā sagaṇaḥ śivaḥ /
LiPur, 1, 46, 6.2 śete śivajñānadhiyā sākṣādvai yoganidrayā //
LiPur, 1, 46, 43.2 ānandaś ca śivaścaiva kṣemakaś ca dhruvas tathā //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 51, 30.1 krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate /
LiPur, 1, 52, 14.2 daśavarṣasahasrāṇi jīvanti śivabhāvitāḥ //
LiPur, 1, 52, 16.2 jīvanti śuklāste sarve śivadhyānaparāyaṇāḥ //
LiPur, 1, 52, 34.1 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ /
LiPur, 1, 53, 10.1 tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ /
LiPur, 1, 53, 51.2 asyāṣṭamūrteḥ śarvasya śivasya gṛhamedhinaḥ //
LiPur, 1, 54, 36.1 apāṃ śivasya bhagavānādhipatye vyavasthitaḥ /
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 67, 28.1 sarvapāpavinirmuktaḥ śivaloke mahīyate //
LiPur, 1, 69, 54.1 prasādāccaiva devasya śivasyāmitatejasaḥ /
LiPur, 1, 70, 7.1 asyātmanā sarvamidaṃ vyāptaṃ tvāsīcchivecchayā /
LiPur, 1, 70, 98.1 bhagavān bhagavadbhāvānnirmalatvācchivaḥ smṛtaḥ /
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 71, 128.2 ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ //
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 42.1 tatheti cābruvandevāḥ śive lokanamaskṛte /
LiPur, 1, 72, 93.1 sadukūlā śive raktā lambitā bhāti mālikā /
LiPur, 1, 72, 124.1 śivāya śivatattvāya aghorāya namonamaḥ /
LiPur, 1, 72, 139.1 candrabimbasthitāyaiva śivāya śivarūpiṇe /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 168.1 śiva uvāca /
LiPur, 1, 73, 6.1 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ /
LiPur, 1, 73, 22.1 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam /
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 74, 12.2 śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ //
LiPur, 1, 75, 15.2 dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ //
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 27.1 dṛśyate śrūyate yadyattattadviddhi śivātmakam /
LiPur, 1, 75, 32.2 sarvajñaṃ hṛdaye kecicchivaliṅge vibhāvasau //
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 36.1 sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ /
LiPur, 1, 75, 36.2 saṃtāraṇārthaṃ ca śivaḥ sadasadvyaktivarjitaḥ //
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 76, 5.1 śivavatkrīḍate yogī yāvadābhūtasaṃplavam /
LiPur, 1, 76, 14.2 pratiṣṭhāpya yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 76, 28.2 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt //
LiPur, 1, 76, 34.1 sarvavighnān atikramya śivaloke mahīyate /
LiPur, 1, 76, 37.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 39.2 kṛtvā bhaktyā pratiṣṭhāpya śivalokaṃ sa gacchati //
LiPur, 1, 76, 46.1 sampūjya devadeveśaṃ śivaloke mahīyate /
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 49.1 kṛtvā bhaktyā pratiṣṭhāpya śivaloke mahīyate /
LiPur, 1, 76, 51.2 rūpaṃ kṛtvā yathānyāyaṃ śivasāyujyamāpnuyāt //
LiPur, 1, 76, 53.2 tadākāratayā so'pi gatvā śivapuraṃ sukhī //
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 76, 63.1 kṛtvā bhaktyā pratiṣṭhāpya śivasāyujyamāpnuyāt /
LiPur, 1, 76, 64.1 kṛtvā bhaktyā yathānyāyaṃ śivaloke mahīyate //
LiPur, 1, 77, 2.1 mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam /
LiPur, 1, 77, 6.1 tasmātsarvaprayatnena bhaktyā bhaktaiḥ śivālayam /
LiPur, 1, 77, 7.2 kṛtvā rudrālayaṃ bhaktyā śivaloke mahīyate //
LiPur, 1, 77, 9.1 mandaraṃ vā prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 77, 14.2 śivalokamanuprāpya śivavanmodate ciram //
LiPur, 1, 77, 15.2 himaśailopamair yānair gatvā śivapuraṃ śubham //
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 77, 22.1 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt /
LiPur, 1, 77, 26.2 vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye //
LiPur, 1, 77, 29.1 kāṣṭheṣṭakādibhir martyaḥ śivaloke mahīyate /
LiPur, 1, 77, 33.2 ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ //
LiPur, 1, 77, 33.2 ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ //
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 40.2 vaṇīśailākule caiva mṛto yāti śivātmatām //
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 44.1 sa yāti śivatāṃ yogī mānuṣe daivike'pi vā /
LiPur, 1, 77, 45.2 ādhāyāgniṃ śivakṣetre sampūjya parameśvaram //
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 77, 53.1 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ /
LiPur, 1, 77, 54.2 prātaḥ snātvā muniśreṣṭhāḥ śivatīrtheṣu mānavaḥ //
LiPur, 1, 77, 55.2 madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ //
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 57.1 pāpakañcukamutsṛjya śivatīrtheṣu mānavaḥ /
LiPur, 1, 77, 57.2 dvijās triṣavaṇaṃ snātvā śivatīrthe sakṛnnaraḥ //
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 59.1 prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca /
LiPur, 1, 77, 60.1 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 77, 67.1 so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca /
LiPur, 1, 77, 93.1 yāgopayogadravyāṇi śivāya vinivedayet /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 77, 103.2 svadehagandhakusumaiḥ pūrayañchivamandiram //
LiPur, 1, 77, 105.3 śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam //
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 78, 14.1 śivālaye nihatyaikamapi tatsakalaṃ labhet /
LiPur, 1, 78, 14.2 śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ //
LiPur, 1, 78, 20.2 na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā //
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 79, 22.1 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam /
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 79, 24.2 sa yāti śivasāyujyaṃ punarāvṛttivarjitam //
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye //
LiPur, 1, 79, 29.1 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate /
LiPur, 1, 79, 30.1 śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ /
LiPur, 1, 79, 30.2 sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet //
LiPur, 1, 79, 31.1 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ /
LiPur, 1, 79, 36.1 sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram /
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 81, 52.2 varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet //
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 82, 2.2 namaḥ śivāya śuddhāya nirmalāya yaśasvine //
LiPur, 1, 82, 7.1 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 8.1 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 8.2 śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 82, 8.2 śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 82, 9.2 ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ //
LiPur, 1, 82, 10.1 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 10.2 trimūrtir bhagavān īśaḥ śivabhaktiprabodhakaḥ //
LiPur, 1, 82, 11.1 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 11.2 śrīkaṇṭhaḥ śrīpatiḥ śrīmāñśivadhyānarataḥ sadā //
LiPur, 1, 82, 12.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 13.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 25.2 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 30.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 82, 35.2 śivadhyānaikasampannaḥ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 36.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 39.1 ugro bhīmo mahādevaḥ śivārcanarataḥ sadā /
LiPur, 1, 82, 40.1 mahādevaḥ śivo rudraḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 82, 41.2 śivapraṇāmasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 44.2 candraḥ sūryastathātmā ca tanavaḥ śivabhāṣitāḥ //
LiPur, 1, 82, 46.2 pitāmahaś ca bhagavān śivadhyānaparāyaṇaḥ //
LiPur, 1, 82, 48.1 prāṇaḥ prāṇeśajīveśau mārutaḥ śivabhāṣitāḥ /
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 82, 55.1 śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ /
LiPur, 1, 82, 55.1 śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ /
LiPur, 1, 82, 57.1 śivapraṇāmasampannā vyapohantu malaṃ mama /
LiPur, 1, 82, 58.2 ete vidyādharāḥ sarve śivadhyānaparāyaṇāḥ //
LiPur, 1, 82, 66.1 upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ /
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 68.1 vyapohantu bhayaṃ pāpaṃ śivadhyānaparāyaṇāḥ /
LiPur, 1, 82, 72.2 śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ //
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 74.2 vyapohantu bhayaṃ ghoraṃ grahapīḍāṃ śivārcakāḥ //
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 82, 82.2 śyenajicchivadūtaś ca pramathāḥ prītivardhanāḥ //
LiPur, 1, 82, 84.1 śivadhyānaikasampanno himarāḍ aṃbusannibhaḥ /
LiPur, 1, 82, 87.2 śivārcanarato nityaṃ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 88.2 śivabhaktā tu yā nandā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 89.1 bhadrā bhadrapadā devī śivaloke vyavasthitā /
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 82, 91.2 śivaloke sthitā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 95.2 śivārcanarataḥ sākṣātsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
LiPur, 1, 82, 105.2 śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 108.2 śivārcanaratā durgā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 120.1 vyapohya sarvapāpāni śivaloke mahīyate //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 8.2 brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 83, 13.2 pratimāsaṃ pravakṣyāmi śivavratamanuttamam //
LiPur, 1, 83, 18.2 bhavāya devadevāya śivāya parameṣṭhine //
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 83, 44.2 brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 83, 55.2 sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt //
LiPur, 1, 84, 5.2 nivedayedvrataṃ caiva śivāya parameṣṭhine //
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 84, 25.1 alaṃkṛtya yathānyāyaṃ śivāya vinivedayet /
LiPur, 1, 84, 37.2 śivāya śivamāsādya śivasthāne yathāvidhi //
LiPur, 1, 84, 37.2 śivāya śivamāsādya śivasthāne yathāvidhi //
LiPur, 1, 84, 37.2 śivāya śivamāsādya śivasthāne yathāvidhi //
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 72.1 naraḥ kṛtvā vrataṃ caiva śivasāyujyamāpnuyāt /
LiPur, 1, 84, 72.2 nārī devyā na saṃdehaḥ śivena paribhāṣitam //
LiPur, 1, 85, 16.1 vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ /
LiPur, 1, 85, 18.2 tamārādhayituṃ devaṃ parātparataraṃ śivam //
LiPur, 1, 85, 19.1 tatastutoṣa bhagavān trimūrtīnāṃ paraḥ śivaḥ /
LiPur, 1, 85, 29.2 ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam //
LiPur, 1, 85, 33.1 omityekākṣaraṃ mantraṃ sthitaḥ sarvagataḥ śivaḥ /
LiPur, 1, 85, 33.2 mantre ṣaḍakṣare sūkṣme pañcākṣaratanuḥ śivaḥ //
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 85, 35.2 vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ //
LiPur, 1, 85, 38.2 etāvaddhi śivajñānametāvatparamaṃ padam //
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 95.1 anugṛhya tato dadyācchivajñānam anuttamam /
LiPur, 1, 85, 106.2 nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau //
LiPur, 1, 85, 108.1 śivasya saṃnidhāne ca sūryasyāgre gurorapi /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 85, 145.2 bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ //
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 164.2 yathā śivas tathā vidyā yathā vidyā tathā guruḥ //
LiPur, 1, 85, 165.1 śivavidyāgurostasmādbhaktyā ca sadṛśaṃ phalam /
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 1, 85, 219.2 śivaḥ syātsa japenmantraṃ pañcalakṣam anākulaḥ //
LiPur, 1, 85, 227.1 madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ /
LiPur, 1, 85, 231.2 daive karmaṇi pitrye vā śivaloke mahīyate //
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 86, 128.2 suṣire sa śivaḥ sākṣātkramādevaṃ vicintayet //
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 87, 10.2 saptaviṃśatprakāreṇa sarvaṃ vyāpyānayā śivaḥ //
LiPur, 1, 87, 18.2 eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ //
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 88, 87.1 śivāviśeha māmīśa svāhā brahmātmane svayam /
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
LiPur, 1, 91, 72.2 sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 107.1 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 93, 16.1 janmāntare'pi devena dagdho yasmācchivena vai /
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 36.2 namaḥ śivāya śarvāya śaṅkarāyārttihāriṇe //
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
LiPur, 1, 96, 77.2 namo bhavāya śarvāya śaṅkarāya śivāya te //
LiPur, 1, 96, 112.1 eka eva tadā viṣṇuḥ śivalīno na cānyathā /
LiPur, 1, 96, 121.1 yogasiddhipradaṃ samyak śivajñānaprakāśakam /
LiPur, 1, 96, 124.1 taireva paṭhitavyaṃ ca śrotavyaṃ ca śivātmabhiḥ /
LiPur, 1, 96, 124.2 śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca //
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 1, 98, 27.3 bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ //
LiPur, 1, 98, 46.1 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ /
LiPur, 1, 98, 120.2 śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ //
LiPur, 1, 98, 192.1 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram /
LiPur, 1, 99, 7.2 liṅgamūrtiḥ śivo jyotistamasaścopari sthitaḥ //
LiPur, 1, 102, 58.1 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ /
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 1, 105, 7.2 gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ //
LiPur, 1, 107, 12.2 bhāgyahīnā na paśyanti bhaktihīnāś ca ye śive //
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 1, 107, 33.2 varayāmi śive bhaktimityuvāca kṛtāñjaliḥ //
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 1, 108, 16.2 yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati //
LiPur, 2, 5, 24.1 śuddhajāṃbūnadanibhaṃ brahmaviṣṇuśivātmakam /
LiPur, 2, 6, 20.1 rudra rudreti rudreti śivāya ca namo namaḥ /
LiPur, 2, 6, 36.2 namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine //
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 9, 16.1 taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
LiPur, 2, 9, 23.2 satyaḥ sarvaga ityādi śivasya guṇacintanā //
LiPur, 2, 9, 26.1 mocakaḥ śiva evaiko bhagavānparameśvaraḥ /
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 9, 31.2 śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ //
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 9, 45.2 śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 10, 10.1 ahaṅkāro 'ti saṃsūte śivasya parameṣṭhinaḥ /
LiPur, 2, 10, 12.1 mahābhūtānyaśeṣāṇi janayanti śivājñayā /
LiPur, 2, 10, 18.2 samastadehivṛndānāṃ śivasyaiva niyogataḥ //
LiPur, 2, 10, 22.1 nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ /
LiPur, 2, 10, 30.2 adhārmikāṇāṃ vai nāśaṃ karoti śivaśāsanāt //
LiPur, 2, 10, 47.2 kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha //
LiPur, 2, 11, 1.2 vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa /
LiPur, 2, 11, 2.2 hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 35.1 śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 41.1 sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
LiPur, 2, 12, 3.2 bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ //
LiPur, 2, 12, 16.1 svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
LiPur, 2, 12, 27.1 jīvatvena sthite tasmiñchive somātmake prabhau /
LiPur, 2, 12, 43.1 mūrtayo 'ṣṭau śivasyāhurdevadevasya dhīmataḥ /
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 12, 45.2 mūrtayo 'ṣṭau śivasyaitā vandanīyāḥ prayatnataḥ //
LiPur, 2, 13, 1.3 aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ //
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
LiPur, 2, 14, 2.2 śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
LiPur, 2, 14, 3.2 sarvalokaikanirmātā pañcabrahmātmakaḥ śivaḥ //
LiPur, 2, 14, 4.2 nimittakāraṇaṃ cāhuḥ sa śivaḥ pañcadhā smṛtaḥ //
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 6.1 kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ /
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
LiPur, 2, 14, 32.2 pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ //
LiPur, 2, 14, 33.1 pañcaviṃśatitattvātmā pañcabrahmātmakaḥ śivaḥ /
LiPur, 2, 15, 1.2 bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate /
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 15, 11.2 tayoḥ kāraṇabhāvena śivo hi parameśvaraḥ //
LiPur, 2, 15, 12.2 kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ //
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 15, 15.2 aparabrahmarūpaṃ taṃ parabrahmātmakaṃ śivam //
LiPur, 2, 15, 17.2 brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ //
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
LiPur, 2, 15, 20.2 bhrāntirvidyā paraṃ ceti śivarūpamanuttamam //
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 16, 6.2 kathayanti śivaṃ kecidācāryāḥ parameśvaram //
LiPur, 2, 16, 8.1 teṣāṃ catuṣṭayaṃ buddheḥ śivarūpacatuṣṭayam /
LiPur, 2, 16, 12.1 sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsanti kecana /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 16, 15.1 sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
LiPur, 2, 16, 16.1 paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 16, 18.1 turīyasya śivasyāsya avasthātrayagāminaḥ /
LiPur, 2, 16, 22.1 catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ /
LiPur, 2, 16, 23.1 śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
LiPur, 2, 16, 25.2 śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ //
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
LiPur, 2, 17, 1.2 bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam /
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 17, 13.1 triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ /
LiPur, 2, 18, 29.2 eṣa sarvo namastasmai puruṣaḥ piṅgalaḥ śivaḥ //
LiPur, 2, 18, 51.1 annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /
LiPur, 2, 18, 58.2 sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt //
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 19, 27.2 namaḥ śivāya rudrāya kadrudrāya pracetase /
LiPur, 2, 19, 41.1 namaḥ śivāya devāya īśvarāya kapardine /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 20, 5.1 te devā munayaḥ sarve śivamuddiśya śaṅkaram /
LiPur, 2, 20, 6.2 tasmād abhyarcayennityamādityaṃ śivarūpiṇam //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 13.1 pṛṣṭo nandīśvaro devaḥ śailādiḥ śivasaṃmataḥ /
LiPur, 2, 20, 14.2 kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ //
LiPur, 2, 20, 15.1 śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
LiPur, 2, 20, 23.2 taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum //
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
LiPur, 2, 20, 31.2 yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ //
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 7.2 manonmanī mahāmāyā karṇikāyāṃ śivāsane //
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 21, 23.2 haṃsa haṃseti mantreṇa śivabhaktyā samanvitam //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 21, 31.2 caruṃ ca vidhināsādya śivāya vinivedayet //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 21, 37.2 darbhaśayyāsamārūḍhaṃ śivadhyānaparāyaṇam //
LiPur, 2, 21, 42.1 kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ /
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
LiPur, 2, 21, 76.1 so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram /
LiPur, 2, 21, 79.2 śivaliṅgārcanasyaite kalāṃśenāpi no samāḥ //
LiPur, 2, 21, 80.2 sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam //
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 20.1 vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 23, 5.1 śivāmṛtena saṃpūtaṃ śivasya ca yathātatham /
LiPur, 2, 23, 5.1 śivāmṛtena saṃpūtaṃ śivasya ca yathātatham /
LiPur, 2, 23, 11.2 sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam //
LiPur, 2, 23, 13.1 uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me /
LiPur, 2, 23, 16.2 oṃ śivāya sadāśivāya pāśupatāstrāya apratihatāya phaṭphaṭ //
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
LiPur, 2, 23, 18.1 kathitāni śivāṅgāni mūrtividyā ca tasya vai /
LiPur, 2, 23, 18.2 brahmāṅgamūrti vidyāṅgasahitāṃ śivaśāsane //
LiPur, 2, 23, 24.4 oṃ janaḥ śivāya netrebhyo namaḥ /
LiPur, 2, 23, 26.1 manasā sarvakāryāṇi śivāgnau devamīśvaram /
LiPur, 2, 23, 29.1 pūrṇāhutividhānena jñānināṃ śivaśāsane /
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 24, 1.3 śivaśāstroktamārgeṇa śivena kathitaṃ purā //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 3.1 śivārcanā tena hastena kāryā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 16.1 śivagāyatryā śeṣaṃ prokṣayet //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā /
LiPur, 2, 24, 37.2 sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā //
LiPur, 2, 25, 1.2 śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam /
LiPur, 2, 25, 1.2 śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam /
LiPur, 2, 25, 14.1 tasyopari nyaseddarbhāñchivaṃ dakṣiṇato nyaset /
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
LiPur, 2, 25, 53.2 śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā //
LiPur, 2, 25, 54.2 śivāgniṃ janayitvā tu sarvakarmaṇi suvrata //
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 25, 65.2 naimittike ca vidhinā śivāgniṃ kārayetpunaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 94.1 śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 26, 1.3 brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ //
LiPur, 2, 26, 1.3 brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
LiPur, 2, 27, 43.2 tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam //
LiPur, 2, 27, 45.2 sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidhānataḥ //
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 27, 105.1 krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca /
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 28, 45.1 tau vālukābhiḥ sampūrya śivaṃ tatra viniṣkṣipet /
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 28, 85.1 tulārohasuvarṇaṃ ca śivāya vinivedayet /
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 28, 94.2 śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā //
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 29, 11.2 alaṃkṛtya tathā hutvā śivāya vinivedayet //
LiPur, 2, 30, 11.1 śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 32, 7.1 sahasrakalaśādyaiśca śaṅkaraṃ pūjayecchivam /
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 36, 8.1 praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet /
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 38, 4.1 śivāya dadyādviprebhyo dakṣiṇāṃ ca pṛthakpṛthak /
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 39, 6.2 sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu //
LiPur, 2, 41, 9.1 vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya vā /
LiPur, 2, 41, 10.2 śivasyānucaro bhūtvā tenaiva saha modate //
LiPur, 2, 42, 1.3 dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 42, 4.1 aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 42, 5.2 etadyaḥ kurute dānaṃ śivabhaktisamāhitam //
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
LiPur, 2, 43, 10.2 snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam //
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
LiPur, 2, 45, 28.1 oṃ satyaṃ śivāya namaḥ //
LiPur, 2, 45, 29.1 oṃ satyaṃ śivāya svāhā //
LiPur, 2, 45, 62.1 oṃ śivāya namaḥ //
LiPur, 2, 45, 63.1 oṃ śivāya satyaṃ svāhā //
LiPur, 2, 45, 64.1 evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat /
LiPur, 2, 45, 73.1 oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā //
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
LiPur, 2, 47, 6.2 liṅgamekatamaṃ śailaṃ brahmaviṣṇuśivātmakam //
LiPur, 2, 47, 14.1 samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
LiPur, 2, 47, 25.1 yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
LiPur, 2, 47, 30.1 sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 32.2 sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca //
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 47, 36.2 śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ //
LiPur, 2, 47, 38.2 hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset //
LiPur, 2, 47, 42.2 secayecchivakuṃbhena vardhanyā vaiṣṇavena ca //
LiPur, 2, 48, 5.3 tannaḥ śivaḥ pracodayāt //
LiPur, 2, 48, 17.1 śivāsyajāyai vidmahe devarūpāyai dhīmahi /
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
LiPur, 2, 50, 1.2 nigrahaḥ kathitastena śivavaktreṇa śūlinā /
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 54, 7.2 śivena devadevena śarveṇātyugraśūlinā //
LiPur, 2, 54, 31.1 evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
LiPur, 2, 54, 34.2 śivadhyānānna saṃdeho yathā rudrastathā svayam //
LiPur, 2, 54, 35.2 śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //
Matsyapurāṇa
MPur, 9, 14.1 kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ /
MPur, 13, 50.2 gāyatrī vedavadane pārvatī śivasaṃnidhau //
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 13, 56.2 nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau //
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 47, 133.2 tāmrāya caiva bhīmāya ugrāya ca śivāya ca //
MPur, 47, 134.1 mahādevāya śarvāya viśvarūpaśivāya ca /
MPur, 47, 142.1 krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca /
MPur, 47, 153.1 kṣipreṣave sadaśvāya śivāya mokṣadāya ca /
MPur, 47, 258.1 aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ /
MPur, 52, 19.2 pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam //
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā /
MPur, 53, 19.3 śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ //
MPur, 53, 38.3 tiladhenusamāyuktaṃ sa yāti śivasāmyatām //
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
MPur, 53, 69.1 tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca /
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 55, 5.2 sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ //
MPur, 55, 16.2 gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 56, 11.3 pumānsampūjito devaiḥ śivaloke mahīyate //
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 18.2 śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ //
MPur, 60, 22.1 śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet /
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 60, 27.1 śivamabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ /
MPur, 60, 29.1 evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ /
MPur, 60, 41.1 strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ /
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 64, 5.1 rambhāyai pūjayedūrū śivāya ca pinākinaḥ /
MPur, 64, 11.1 viśvakāyau viśvamukhau viśvapādakarau śivau /
MPur, 64, 12.1 evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ /
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 69, 52.1 śivasya hṛdaye viṣṇurviṣṇośca hṛdaye śivaḥ /
MPur, 69, 52.1 śivasya hṛdaye viṣṇurviṣṇośca hṛdaye śivaḥ /
MPur, 70, 39.1 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca /
MPur, 72, 3.3 avyaṅgatā śive bhaktirvaiṣṇavo vā bhavetkatham //
MPur, 72, 13.3 trijagannirdahanbhūyaḥ śivena vinivāritaḥ //
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 83, 30.1 yasmād aśūnyam amarair nārībhiś ca śivena ca /
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 92, 23.2 purā līlāvatī nāma veśyā śivaparāyaṇā /
MPur, 92, 28.2 sarvapāpavinirmuktā jagāma śivamandiram //
MPur, 93, 52.2 varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ /
MPur, 93, 115.1 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ /
MPur, 93, 139.2 koṭihomena naśyanti yathāvacchivabhāṣitam //
MPur, 94, 1.1 śiva uvāca /
MPur, 95, 4.4 ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam //
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 96, 14.2 tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me //
MPur, 96, 15.1 yathā śivaśca dharmaśca sadānantaphalapradau /
MPur, 96, 16.1 yathā phalānyanantāni śivabhakteṣu sarvadā /
MPur, 96, 17.1 yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān /
MPur, 96, 19.2 tathodakumbhasaṃyuktau śivadharmau ca kāñcanau //
MPur, 99, 6.2 namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim //
MPur, 101, 3.1 śivarūpastato'smābhiḥ śivaloke sa modate /
MPur, 101, 3.1 śivarūpastato'smābhiḥ śivaloke sa modate /
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 14.1 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau /
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 26.2 śuddhamaṣṭāṅgulaṃ dadyācchivaloke mahīyate /
MPur, 101, 28.1 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet /
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 61.2 vrataṃ vaināyakaṃ nāma śivalokaphalapradam //
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 101, 81.2 samānte goprado yāti viprāya śivamandiram /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 133, 60.2 ākramya nandī vṛṣabhastasthau tasmiñchivecchayā //
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 146, 8.1 tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ /
MPur, 154, 243.2 śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ //
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.2 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 261.1 namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya /
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
MPur, 154, 412.2 asamartho 'bhavadvaktumuttaraṃ prārthayañchivam //
MPur, 154, 547.1 śiva uvāca /
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
Nāṭyaśāstra
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
NāṭŚ, 3, 24.2 ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ //
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 4, 6.2 samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 26.1 pārimāṇyam athaśabdādiśivāntaṃ pravacanam //
PABh zu PāśupSūtra, 1, 9, 230.2 pūjitastena bhavati śivo vai nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 231.1 ācāryamūrtimāsthāya śivo jñānaṃ prayacchati /
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 13, 13.0 aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 44, 5.0 āha kiyantaṃ kālaṃ bhagavānasya śivo bhavati //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
PABh zu PāśupSūtra, 5, 46, 1.0 atra śiva ityetadapi bhagavato nāma //
PABh zu PāśupSūtra, 5, 46, 2.0 śivaḥ kasmāt //
PABh zu PāśupSūtra, 5, 46, 3.0 paripūrṇaparitṛptatvācchivaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.2 sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 72.2 jantūnāṃ tatra pañcatvaṃ śivasāyujyakāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.1 sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.1 yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Suśrutasaṃhitā
Su, Utt., 37, 12.2 teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat //
Trikāṇḍaśeṣa
TriKŚ, 2, 30.1 śivasya vṛṣamaṇḍapyāṃ budhair gopiṭakaṃ smṛtam /
Varāhapurāṇa
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṣṇupurāṇa
ViPur, 1, 2, 65.1 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 2, 4, 4.1 sukhodayastathānandaḥ śivaḥ kṣemaka eva ca /
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
ViPur, 3, 1, 14.1 sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ /
ViPur, 5, 18, 51.2 brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ //
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
Śatakatraya
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 89.2 bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targatabahulabāṣpākuladaśām //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Śivasūtra
ŚSūtra, 2, 5.1 vidyāsamutthāne svābhāvike khecarī śivāvasthā //
ŚSūtra, 3, 25.1 śivatulyo jāyate //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 111.2 mahāvratī vahnihiraṇyaretāḥ śivo 'sthidhanvā puruṣāsthimālī //
AbhCint, 2, 202.2 śivasya vīṇā nālambī sarasvatyāstu kacchapī //
Amaraughaśāsana
AmarŚās, 1, 79.1 mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 13.2 kva cāsti puruṣārtho vā nirupādheḥ śivasya me //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.2 vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam /
BhāgPur, 1, 4, 11.1 namanti yatpādaniketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ /
BhāgPur, 1, 4, 12.1 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ /
BhāgPur, 1, 5, 21.2 ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām //
BhāgPur, 1, 9, 19.1 asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ /
BhāgPur, 3, 12, 12.1 manyur manur mahinaso mahāñchiva ṛtadhvajaḥ /
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
BhāgPur, 3, 14, 35.2 śivāya nyastadaṇḍāya dhṛtadaṇḍāya manyave //
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 2, 15.2 śivāpadeśo hy aśivo matto mattajanapriyaḥ /
BhāgPur, 4, 2, 29.2 viśantu śivadīkṣāyāṃ yatra daivaṃ surāsavam //
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 6, 43.1 tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ /
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 24, 17.1 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām /
BhāgPur, 4, 24, 32.2 ityanukrośahṛdayo bhagavānāha tāñchivaḥ /
BhāgPur, 8, 7, 23.2 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām //
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 37.1 śrīśiva uvāca /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Bhāratamañjarī
BhāMañj, 7, 262.2 namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline //
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 13, 789.1 prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam /
BhāMañj, 13, 1128.2 yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati //
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 13, 1363.1 uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane /
BhāMañj, 13, 1370.1 bhava bharga śivāśvāsa bhavānīvallabha prabho /
BhāMañj, 13, 1370.2 śaśāṅkaśakalottaṃsa śiva śānta maheśvara //
Bījanighaṇṭu
BījaN, 1, 2.1 śrīśiva uvāca /
Devīkālottarāgama
DevīĀgama, 1, 6.1 sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ /
DevīĀgama, 1, 47.2 tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
DevīĀgama, 1, 71.1 svayampatitapuṣpaistu kartavyaṃ śivapūjanam /
DevīĀgama, 1, 81.1 pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati /
DevīĀgama, 1, 81.2 śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 7, 6.1 oṃ hrāṃśivāya namaḥ /
GarPur, 1, 7, 6.2 oṃ hrāṃ śivamūrtaye śivāya namaḥ /
GarPur, 1, 7, 6.2 oṃ hrāṃ śivamūrtaye śivāya namaḥ /
GarPur, 1, 8, 6.2 anena nābhisūtrasya karṇikāṃ bhrāmayecchiva //
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 17, 3.1 āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva /
GarPur, 1, 18, 20.1 evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 4.1 hrīṅkāraśca śivaḥ śūle triśākhe tu kramānnyaset /
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 22, 15.1 paścātpūrṇāhutiṃ dattvā prāsodana śivaṃ smaret /
GarPur, 1, 22, 17.1 evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam //
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 23, 2.2 oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam //
GarPur, 1, 23, 7.2 oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryāya namaḥ /
GarPur, 1, 23, 16.1 ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
GarPur, 1, 23, 20.1 manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ /
GarPur, 1, 23, 20.2 śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca //
GarPur, 1, 23, 20.2 śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca //
GarPur, 1, 23, 27.2 tanme śivapadasthasya rudra kṣapaya śaṅkara //
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 23, 30.1 athānyena prakāreṇa śivapūjāṃ vadāmyaham /
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 36.1 bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
GarPur, 1, 23, 53.2 vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam //
GarPur, 1, 23, 54.1 tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ /
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 25, 5.4 navaśaktiśivādibhir mūlamaṇḍalatrayakujātmakotpannāpadmāsanapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 36, 14.2 śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset //
GarPur, 1, 40, 4.1 oṃ hāṃ śivāsanadevatā āgacchateti /
GarPur, 1, 40, 6.27 oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ /
GarPur, 1, 40, 6.29 oṃ hāṃ hīṃ hauṃ śivāya namaḥ /
GarPur, 1, 40, 13.1 oṃ hāṃ śivaparivārebhyo namaḥ /
GarPur, 1, 42, 1.2 pavitrāropaṇaṃ vakṣye śivasyāśivanāśanam /
GarPur, 1, 42, 4.2 granthayo vāmadevena satyena kṣālayecchiva //
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 42, 19.2 śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ //
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 43, 7.2 vyatīpāte 'yane caiva candrasūryagrahe śiva //
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 56, 2.1 sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
GarPur, 1, 58, 30.1 sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva /
GarPur, 1, 59, 8.2 tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva //
GarPur, 1, 59, 36.2 rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva //
GarPur, 1, 66, 21.2 oṃ kṣaiṃ śivāya namaḥ //
GarPur, 1, 67, 41.2 vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive //
GarPur, 1, 81, 13.1 sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
GarPur, 1, 82, 4.2 kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca //
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 86, 33.2 kedāraṃ pūjayitvā tu śivaloke mahīyate //
GarPur, 1, 87, 11.2 vaśavartisvadhāmānaḥ śivāḥ satyāḥ pratardanāḥ //
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 117, 1.3 mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam //
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 124, 11.2 trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī //
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 148, 16.2 tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate //
Kathāsaritsāgara
KSS, 1, 1, 26.2 tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat //
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 3, 6, 63.1 abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ /
KSS, 3, 6, 69.2 aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam //
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 4, 1, 32.2 tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt //
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 82.2 śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
KSS, 5, 1, 112.1 yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 144.1 ityuktastena ca yayau sa śivasyāntikaṃ tataḥ /
KSS, 5, 1, 147.2 anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ //
KSS, 5, 1, 150.1 tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
KSS, 5, 1, 153.1 tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 160.1 saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 163.2 mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ //
KSS, 5, 1, 165.1 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
KSS, 5, 1, 167.1 kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 1, 171.1 śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam /
KSS, 5, 1, 173.2 tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ //
KSS, 5, 1, 175.2 pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim //
KSS, 5, 1, 176.1 tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau /
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
KSS, 5, 1, 186.1 śivena mama sarvasvam ajānānasya bhakṣitam /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 191.2 evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā //
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 199.1 tau ca dhūrtau tatastatra tasthatuḥ śivamādhavau /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
Kālikāpurāṇa
KālPur, 56, 53.2 sa sarvāṃllabhate kāmān paratra śivarūpatām //
Mahācīnatantra
Mahācīnatantra, 7, 3.1 śiva uvāca /
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Mahācīnatantra, 7, 29.1 śrīśiva uvāca /
Maṇimāhātmya
MaṇiMāh, 1, 10.2 te yānti paramaṃ sthānaṃ śivadarśanasaṃyutam //
MaṇiMāh, 1, 11.1 aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam /
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
Mukundamālā
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Mātṛkābhedatantra
MBhT, 1, 9.2 vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam /
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 18.1 śrīśiva uvāca /
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 4, 1.2 kāraṇena mahāmokṣaṃ nirmālyena śivasya ca /
MBhT, 5, 36.2 japitvā pūjayet paścāt pārthivaṃ śivaliṅgakam //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
MBhT, 6, 13.2 śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
MBhT, 7, 1.1 śrīśiva uvāca /
MBhT, 7, 4.1 śrīśiva uvāca /
MBhT, 7, 14.1 śrīśiva uvāca /
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 7, 49.1 śrīśiva uvāca /
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 7, 66.1 śrīśiva uvāca /
MBhT, 8, 3.2 śivabījaṃ mahādeva śivarūpaṃ na cānyathā /
MBhT, 8, 4.1 śrīśiva uvāca /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 8, 7.2 pāradaṃ parameśāni brahmaviṣṇuśivātmakam //
MBhT, 8, 12.1 śrīśiva uvāca /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 14.1 śrīśiva uvāca /
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 23.1 vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam /
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 9, 1.1 śrīśiva uvāca /
MBhT, 9, 5.2 cintayec chivarūpaṃ ca cintayet triguṇātmakam //
MBhT, 10, 2.1 śrīśiva uvāca /
MBhT, 10, 6.1 śrīśiva uvāca /
MBhT, 10, 9.1 śrīśiva uvāca /
MBhT, 12, 2.1 pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake /
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 15.1 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam /
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
MṛgT, Vidyāpāda, 1, 20.1 te vavrire śivajñānaṃ śrūyatām iti so 'bravīt /
MṛgT, Vidyāpāda, 1, 27.1 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 3, 6.1 pāriśeṣyān maheśasya muktasya śiva eva saḥ /
MṛgT, Vidyāpāda, 3, 11.2 hṛdayaṃ bodhaparyāyaḥ so 'sya ghoraḥ śivo yataḥ //
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 2.0 yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.2 śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 35.1 kāmikaṃ praṇavākhyasya śivākhyasya tu yogajam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.2 sa śivas tāta tejasvī prasādād yāti te 'grataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 17.0 evaṃ ca śivavaisādṛśye ta evānādayo hetavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 18.0 śivas tv apratibaddhaniratiśayasarvārthadṛkkriyāśaktiḥ teṣāṃ yogyatām apekṣya anugrahe pravṛttaḥ pāśavrātam apohati nirasyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 16.1 yā gatiḥ śivabhaktānāṃ śāṭhyenāpi mahātmanām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.2 śuddhe'dhvani śivaḥ kartā prokto'nanto'site prabhuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 3.0 lokadharmamayī dīkṣā śivadharmamayī tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.2 anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.3 vyaktaye ca śivatvasya śivāj jñānaṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.3 vyaktaye ca śivatvasya śivāj jñānaṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 6.0 iti tadvirahiṇaḥ śivasyeva punarbandhāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 7.1 sarvajñaḥ sa śivo yadvat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
Narmamālā
KṣNarm, 1, 95.1 evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā /
KṣNarm, 1, 134.1 śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ /
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 60.1 naktaṃcaraḥ śivadhūpaḥ kumbholūkhalakaḥ śivaḥ /
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 1, 11.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RMañj, 1, 14.2 etāni rasanāmāni tathānyāni śive yathā //
RMañj, 6, 234.2 anugrahāya bhaktānāṃ śivena karuṇātmanā //
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 7, 20.1 karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam /
RMañj, 10, 44.2 taṃ vadanti samāsena yathoddiṣṭaṃ śivāgame //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
RPSudh, 1, 99.2 bāhyadrutikriyākarma śivabhaktyā hi sidhyati //
RPSudh, 1, 100.2 śivayorarcanādeva bāhyagā sidhyati drutiḥ //
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
RPSudh, 2, 57.1 śivayormelanaṃ samyak tasya haste bhaviṣyati /
RPSudh, 2, 63.2 yāmātkharātape nityaṃ śivenoktam atisphuṭam //
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
Rasaratnasamuccaya
RRS, 1, 28.2 śatakratuphalaṃ tasya bhavedityabravīcchivaḥ //
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
RRS, 1, 89.1 pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ /
RRS, 6, 3.2 mantrasiddho mahāvīro niścalaśivavatsalaḥ //
RRS, 6, 21.1 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 62.1 gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
RRS, 6, 62.1 gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
RRS, 7, 27.1 dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 120.1 hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
RRS, 17, 16.2 aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam //
Rasaratnākara
RRĀ, Ras.kh., 1, 21.1 pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam /
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 39.2 divārātraṃ sthitaṃ peyaṃ tannityaṃ tu śivāmbunā /
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
RRĀ, Ras.kh., 8, 43.2 chāyāchattraṃ prasiddhaṃ tacchivarūpaṃ śivoditam //
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 4.2 etāni rasanāmāni tathānyāni śive yathā //
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 13.1 mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /
RRĀ, V.kh., 1, 32.2 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 4, 114.2 indragopakasaṃkāśaṃ jāyate pūjayecchivam //
RRĀ, V.kh., 8, 38.2 tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //
RRĀ, V.kh., 12, 35.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RRĀ, V.kh., 17, 52.2 tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //
RRĀ, V.kh., 18, 129.3 medinī sā svarṇamayī bhavetsatyaṃ śivoditam //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 127.1 yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 1, 1.6 rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
RCint, 1, 2.2 saccidānandavibhavaṃ śivayorvapurāśraye //
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
RCint, 1, 12.3 dvau prakārau tato devo jagāda paramaḥ śivaḥ /
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 1, 23.2 mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye //
RCint, 1, 23.2 mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye //
RCint, 3, 45.1 tāvad varṣasahasrāṇi śivaloke mahīyate /
RCint, 3, 52.2 vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //
RCint, 3, 53.2 āliṅgane samathau dvau priyatvācchivaretasaḥ //
RCint, 3, 54.1 śivaśaktisamāyogātprāpyate paramaṃ padam /
RCint, 3, 197.3 tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
RCint, 8, 146.1 lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /
RCint, 8, 167.1 nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
RCint, 8, 265.2 māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //
Rasendracūḍāmaṇi
RCūM, 3, 25.1 dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /
RCūM, 8, 42.2 brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ //
RCūM, 14, 58.1 imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 16, 8.1 śivayoścaramo dhāturabhrakaṃ pāradastathā /
RCūM, 16, 71.2 śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 8.2 etāni rasanāmāni tathānyāni yathā śive //
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
Rasārṇava
RArṇ, 1, 8.1 ajarāmaradehasya śivatādātmyavedanam /
RArṇ, 1, 29.1 madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
RArṇ, 1, 29.2 jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 39.2 mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye //
RArṇ, 1, 39.2 mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye //
RArṇ, 2, 21.1 priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 4, 63.2 khallopari nyasitvā ca śivamūrtimanusmaret //
RArṇ, 6, 63.1 śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ /
RArṇ, 11, 5.2 tāvadyugasahasrāṇi śivaloke mahīyate //
RArṇ, 11, 13.0 kuruṣveti śivenoktaṃ grāhyameva subuddhinā //
RArṇ, 12, 66.1 śivadehāt samutpannā oṣadhī turasiṃhanī /
RArṇ, 12, 288.1 anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /
RArṇ, 12, 337.3 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //
RArṇ, 12, 347.3 śivaśaktiśca deveśi ratnādiśivagā yathā //
RArṇ, 12, 347.3 śivaśaktiśca deveśi ratnādiśivagā yathā //
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 14, 32.1 dhūmāvalokane baddhā guṭikā śivarūpiṇī /
RArṇ, 14, 33.1 śabdavedhena yā baddhā guṭikā śivarūpiṇī /
RArṇ, 15, 177.1 mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /
RArṇ, 18, 40.2 evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 193.2 yasya tuṣṭaḥ śivaḥ sākṣāttasya siddhī rasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 41.2 udare vajrasaṃyogāt garbhastu śiva līyate //
Rājanighaṇṭu
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
RājNigh, Kar., 20.1 kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ /
RājNigh, Kar., 154.2 śveto bheṣajakārye syād aparaḥ śivapūjane //
RājNigh, 12, 102.2 jaṭālaḥ kālaniryāsaḥ pūro bhūtaharaḥ śivaḥ //
RājNigh, 13, 106.1 sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /
RājNigh, 13, 116.1 manojabhāvabhāvitau yadā śivau parasparam /
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Skandapurāṇa
SkPur, 7, 25.2 khyātaṃ śivataḍāgaṃ tatsarvapāpapramocanam //
SkPur, 9, 2.2 namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe /
SkPur, 9, 10.2 śivaḥ saumyaśca deveśa bhava no bhaktavatsala //
SkPur, 9, 14.3 tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 13, 66.1 tasmiñchivapure ramye udvāhārthaṃ vinirmite /
SkPur, 14, 24.2 śivaḥ saumyaḥ sukho draṣṭuṃ bhava somo hi naḥ prabho //
SkPur, 21, 49.2 namaste bhagavaṃstryakṣa namaste bhagavañchiva /
SkPur, 25, 38.1 sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2 sahārādhakacittena tenaite śivadharmiṇaḥ //
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.1 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2 iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 2.2, 41.2 tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 34.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 17.0 iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.1 bījamatra śivaḥ śaktir yonir ityabhidhīyate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.1 pūrvavajjantujātasya śivadhāmaphalapradāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.3 tadāsau śivarūpī syācchaivī mukham ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 4.2 rudraśaktisamāveśaśālinaḥ śivarūpiṇaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 23.1 ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṃ svarūpam /
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 14.0 abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 7, 25.0 śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 2.0 tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
TantraS, 9, 11.0 icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 52.0 tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 11.2 tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
Tantrāloka
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 63.2 bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate //
TĀ, 1, 73.1 śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate /
TĀ, 1, 75.2 anubhāvo vikalpo 'pi mānaso na manaḥ śive //
TĀ, 1, 76.1 avijñāya śivaṃ dīkṣā kathamityatra cottaram /
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 81.2 akalau sakalaśceti śivasyaiva vibhūtayaḥ //
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 88.2 eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam //
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 108.1 tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate /
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 159.2 ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate //
TĀ, 1, 179.1 śivatādātmyamāpannā samāveśo 'tra śāṃbhavaḥ /
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 1, 223.1 ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ /
TĀ, 1, 224.2 adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ //
TĀ, 1, 333.1 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
TĀ, 3, 112.2 hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ //
TĀ, 3, 134.1 uktaṃ bindutayā śāstre śivabindurasau mataḥ /
TĀ, 3, 140.2 śivavyometi paramaṃ brahmātmasthānamucyate //
TĀ, 3, 173.1 etattrayasamāveśaḥ śivo bhairava ucyate /
TĀ, 3, 201.1 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
TĀ, 3, 201.2 visarga eva śākto 'yaṃ śivabindutayā punaḥ //
TĀ, 3, 203.2 anuttaravisargātmaśivaśaktyadvayātmani //
TĀ, 3, 213.2 rūḍheḥ pūrṇatayāveśānmitacittalayācchive //
TĀ, 3, 218.1 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 3, 286.2 ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ //
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 27.2 māyāpāśena baddhatvācchivadīkṣāṃ na vindate //
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 4, 89.1 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
TĀ, 4, 118.2 śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī //
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 275.1 āgamānāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ /
TĀ, 5, 9.2 jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā //
TĀ, 5, 89.2 nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā //
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 116.1 naraśaktisamunmeṣi śivarūpādvibheditam /
TĀ, 5, 116.2 yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat //
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 5, 136.1 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ /
TĀ, 5, 151.2 śivena hematāṃ yadvattāmraṃ sūtena vedhitam //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 39.2 etadīśvaratattvaṃ tacchivasya vapurucyate //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 52.1 prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā /
TĀ, 6, 57.1 vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ /
TĀ, 6, 94.3 ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī //
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 177.1 tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate /
TĀ, 6, 179.1 chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā /
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 6, 239.1 śivaśaktyavibhāgena mātraikāśītikā tviyam /
TĀ, 7, 10.1 ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake /
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 8, 10.2 anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ //
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 17.1 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet /
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
TĀ, 8, 36.1 tadīśatattve līyante kramācca parame śive /
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 144.1 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 172.1 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet /
TĀ, 8, 182.1 tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ /
TĀ, 8, 190.1 aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ /
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 191.1 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 205.1 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
TĀ, 8, 214.2 rudrajātaya evaite ityāha bhagavāñchivaḥ //
TĀ, 8, 215.2 tanmātrādimano'ntānāṃ purāṇi śivaśāsane //
TĀ, 8, 249.1 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
TĀ, 8, 249.2 vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ //
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 295.2 hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ //
TĀ, 8, 306.2 śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt //
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
TĀ, 8, 318.2 madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ //
TĀ, 8, 336.2 śivadīkṣāsinā chinnā śivajñānāsinā tathā //
TĀ, 8, 336.2 śivadīkṣāsinā chinnā śivajñānāsinā tathā //
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
TĀ, 8, 353.1 śivaśuddhaguṇādhīkārāntaḥ so 'pyeṣa heyaśca /
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 8, 363.1 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
TĀ, 8, 367.2 pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ //
TĀ, 8, 370.2 oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau //
TĀ, 8, 371.1 sūkṣmasutejaḥśarvāḥ śivāḥ daśaite 'tra pūrvādeḥ /
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 376.2 adhikārabandhavilaye śāntāḥ śivarūpiṇaḥ punarbhavinaḥ //
TĀ, 8, 377.2 śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ //
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 398.1 śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ /
TĀ, 8, 400.1 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
TĀ, 8, 401.1 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 8, 423.2 suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ //
TĀ, 8, 433.1 dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 5.2 tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ //
TĀ, 9, 7.2 kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ //
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā /
TĀ, 9, 38.2 tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ //
TĀ, 11, 3.2 vyāvṛttaṃ paravargācca kaleti śivaśāsane //
TĀ, 11, 6.2 śivena kalpito vargaḥ kaleti samayāśrayaḥ //
TĀ, 11, 9.1 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
TĀ, 11, 9.1 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
TĀ, 11, 12.1 yato 'taḥ śivatattve 'pi kalāsaṃgatirucyate /
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 11, 18.2 vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ //
TĀ, 11, 21.1 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśritam /
TĀ, 11, 22.1 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 37.2 śivaśca navatattve 'pi vidhau tattvādhvarūpatā //
TĀ, 11, 56.1 śivajñānakriyāyattamananatrāṇatatparā /
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 106.2 ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
TĀ, 11, 107.1 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ /
TĀ, 11, 110.1 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive /
TĀ, 11, 115.2 sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ //
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
TĀ, 16, 27.2 yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 16, 56.1 puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā /
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
TĀ, 16, 76.1 samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ /
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
TĀ, 16, 77.1 śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret /
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
TĀ, 16, 90.1 tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām /
TĀ, 16, 94.1 yathāyogolako yāti gururevaṃ śivātmatām /
TĀ, 16, 105.1 śivatattvaṃ tataḥ paścāt tejorūpam anākulam /
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 16, 137.1 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
TĀ, 16, 197.1 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
TĀ, 16, 209.2 māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ //
TĀ, 16, 210.2 bāḍhameko hi pāśātmā śabdo 'nyaśca śivātmakaḥ //
TĀ, 16, 215.2 vidyeśvarasadāśaktiśiveṣu padapañcakam //
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
TĀ, 16, 251.2 tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet //
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 284.1 viśeṣatas tvamāyīyaśivatābhedaśālinaḥ /
TĀ, 16, 285.1 vikalpe 'pi guroḥ samyagabhinnaśivatājuṣaḥ /
TĀ, 16, 290.1 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 17, 81.1 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm /
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 83.2 mūlādudayagatyā tu śivenduparisaṃplutam //
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 17, 91.1 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 17, 101.1 abhinnācchivasaṃbodhajaladheryugapatsphurat /
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 17, 105.1 evaṃ tanmātravargo 'pi śivatāmaya iṣyate /
TĀ, 17, 106.1 śive gantṛtvamādānamupādeyaśivastutiḥ /
TĀ, 17, 106.1 śive gantṛtvamādānamupādeyaśivastutiḥ /
TĀ, 17, 106.2 śivāmodabharāsvādadarśanasparśanānyalam //
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 17, 110.1 śuddha eva pumān prāptaśivabhāvo viśudhyati /
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 1.3 yatra tatra pradeśe tu pūjayitvā guruḥ śivam //
TĀ, 18, 3.1 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 19, 55.2 tadā tena krameṇāśu yojitaḥ samayī śivaḥ //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 40.2 muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ //
TĀ, 21, 50.1 śrīmān dharmaśivo 'pyāha pārokṣyāṃ karmapaddhatau /
TĀ, 21, 59.2 icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā //
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
TĀ, 26, 45.1 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ /
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 7.2 mahātripurasundaryā dakṣiṇe pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 12.2 chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 15.1 mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam /
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 10.1 satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.1 śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.1 prāsādādyā mahāvidyā śivasāyujyadāyinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.1 śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 13.2 tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam //
ToḍalT, Caturthaḥ paṭalaḥ, 30.1 kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 18.2 punardhyātvā maheśāni śive puṣpaṃ nidhāya ca //
ToḍalT, Pañcamaḥ paṭalaḥ, 26.2 mūrtayo'ṣṭau śivasyaitāḥ pūrvādikramayogataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
ToḍalT, Pañcamaḥ paṭalaḥ, 33.2 paśupatiḥ śivaścaiva mahādeva iti kramāt //
ToḍalT, Pañcamaḥ paṭalaḥ, 36.2 sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.2 satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 44.1 anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 rephaḥ saṃhārarūpatvācchivarūpo na cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.1 brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 sahasrāre mahāpadme bindurūpaṃ paraṃ śivam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam /
ToḍalT, Saptamaḥ paṭalaḥ, 16.1 ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 30.1 sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.1 avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam /
ToḍalT, Navamaḥ paṭalaḥ, 2.2 bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau /
ToḍalT, Navamaḥ paṭalaḥ, 4.1 śivabījajapād eva śivavadviharet kṣitau /
ToḍalT, Navamaḥ paṭalaḥ, 4.1 śivabījajapād eva śivavadviharet kṣitau /
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Ānandakanda
ĀK, 1, 2, 3.2 vedavedāntatattvajño nirmalaḥ śivavatsalaḥ //
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 158.1 mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 188.2 hrīṃ ānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.3 hrīṃ parānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 188.4 hrīṃ parāparānandaśivamūrtimārādhayāmi /
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 2, 246.2 tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset //
ĀK, 1, 2, 259.2 śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ //
ĀK, 1, 3, 10.1 grahaṇe śivarātre ca janmarkṣe sumuhūrtake /
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
ĀK, 1, 3, 19.2 muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam //
ĀK, 1, 3, 20.2 śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam //
ĀK, 1, 3, 23.2 śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet //
ĀK, 1, 3, 25.1 sa śaktimānandaśivamūrtimārādhayāmi ca /
ĀK, 1, 3, 25.2 tathā parānandaśivamūrtimārādhayāmi ca //
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
ĀK, 1, 3, 45.2 ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim //
ĀK, 1, 3, 53.2 āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam //
ĀK, 1, 3, 59.1 svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret /
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 3, 84.1 viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam /
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 3, 87.1 śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
ĀK, 1, 3, 88.1 pūrvavacchivavardhanyorambunā pariṣecayet /
ĀK, 1, 3, 88.2 pūrvavacchivahastaṃ ca mūlamantropadeśakam //
ĀK, 1, 3, 91.1 mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 115.2 yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ //
ĀK, 1, 3, 124.2 siddhadīkṣeyamākhyātā śivasāyujyadāyinī //
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 6, 52.1 koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca /
ĀK, 1, 6, 69.2 evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet //
ĀK, 1, 6, 71.1 caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 6, 89.2 śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā //
ĀK, 1, 6, 91.1 nartanālokanaṃ gītaśravaṇaṃ śivapūjanam /
ĀK, 1, 6, 102.2 śivadvijagurustrīṇāṃ vīrayoniyatātmanām //
ĀK, 1, 7, 26.2 śivāgnigurugoviprabhiṣajaḥ pūjayetpurā //
ĀK, 1, 9, 124.2 sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ //
ĀK, 1, 10, 1.1 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam /
ĀK, 1, 10, 138.1 saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ĀK, 1, 12, 53.1 śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
ĀK, 1, 12, 53.1 śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
ĀK, 1, 12, 101.2 tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam //
ĀK, 1, 12, 201.7 oṃ huṃ śivāya namaḥ pādayornyaset /
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 339.1 śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
ĀK, 1, 20, 21.2 jarāmaraṇahīnaśca śivasāmarasātmavān //
ĀK, 1, 20, 22.2 devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
ĀK, 1, 20, 171.1 nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam /
ĀK, 1, 20, 173.1 śivam ātmānamācintya bhavejjñānamayo vaśī /
ĀK, 1, 23, 7.2 śivabījaṃ śivo jaitro rasaloho mahārasaḥ //
ĀK, 1, 23, 295.1 śivadehātsamutpannā oṣadhī tu irindirī /
ĀK, 1, 23, 303.2 naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 1, 23, 490.1 anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam /
ĀK, 1, 23, 537.1 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
ĀK, 1, 23, 627.2 svacchandagamano bhūtvā śivarūpo bhavennaraḥ //
ĀK, 2, 4, 14.2 imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ //
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
ĀK, 2, 9, 3.1 etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva /
ĀK, 2, 9, 7.2 naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ //
Āryāsaptaśatī
Āsapt, 1, 6.2 gaurīmukhārpitamanā vijayāhasitaḥ śivo jayati //
Āsapt, 1, 8.2 tadvalayakanakanikaṣagrāvagrīvaḥ śivo jayati //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 1.0 caitanyaṃ citkriyārūpaṃ śivasya paramasya yat //
ŚSūtraV zu ŚSūtra, 1, 1.1, 2.0 svātantryam etad evātmā tato 'sau paramaḥ śivaḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 8.0 śivādikṣitiparyantatattvagrāmaprasūtibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 1.0 śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam //
ŚSūtraV zu ŚSūtra, 1, 15.1, 2.0 viśvātmā śiva evāham asmīty arthavicintanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 9.0 kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 5.1, 4.0 avasthā yā śivasyāntaravasthātur abhedinī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 37.0 krameṇa śuddhavidyeśasādaśaktiśivātmakam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 41.0 prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 18.0 śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
ŚSūtraV zu ŚSūtra, 3, 25.1, 4.0 tulyo 'vigalanād dehakalāyā galane śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 2.0 śaśvacchivātmakasvātmasaparyātatparātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya yā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 5.0 rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 3.0 śivasya tatsamasyāpi tathāsya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 17.0 upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Śukasaptati
Śusa, 7, 5.2 anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat /
Śāktavijñāna
ŚāktaVij, 1, 15.2 bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam //
ŚāktaVij, 1, 27.2 śive viśrāmyate śaktistadā viśrāma ucyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.2 etāni rasanāmāni tathānyāni śive yathā /
Bhāvaprakāśa
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 8, 14.2 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
BhPr, 6, 8, 87.1 śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /
BhPr, 6, 8, 91.1 capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /
Dhanurveda
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //
DhanV, 1, 18.1 aṅganyāsas tataḥ kāryaḥ śivoktaḥ siddhim icchatā /
DhanV, 1, 88.2 calavedhīti sa prokta ācāryeṇa śivena vai //
DhanV, 1, 118.2 namaskuryuḥ śivaṃ vighnarājaṃ guruvaraṃ raṇe //
Gheraṇḍasaṃhitā
GherS, 2, 1.3 caturaśītilakṣāṇi śivena kathitaṃ purā //
GherS, 3, 40.1 śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam /
GherS, 3, 41.1 śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet /
GherS, 7, 22.1 layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.1 tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam /
GokPurS, 1, 70.1 ity avāpya śivasyājñām anviṣyanto daśānanam /
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
GokPurS, 2, 41.2 mahābalābhidhānena śivaḥ saṃnihitaḥ svayam //
GokPurS, 2, 60.2 mahābalaṃ ca sampūjya prayānti śivamandiram //
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 3, 65.2 abhyarcya mahataḥ pāpāt pūtaḥ śivam avāptavān //
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 6, 14.2 svakarasthaṃ śivadhiyā tam eva pariṣasvaje //
GokPurS, 6, 15.2 tatas tasmād ghaṭāt sadyaḥ śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 35.2 tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ //
GokPurS, 6, 43.3 śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha //
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 49.1 śiva uvāca /
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 51.3 triḥsaptakulajaiḥ sārdhaṃ śivaloke mahīyate //
GokPurS, 6, 58.1 tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ /
GokPurS, 6, 61.2 śiva uvāca /
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 7, 78.1 śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ /
GokPurS, 7, 78.1 śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ /
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 4.1 nikṣeptum udyato duṣṭaḥ śivas tasmād adhāvata /
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
GokPurS, 8, 74.3 tasya tattapasā rājan śivaḥ pratyakṣatāṃ gataḥ //
GokPurS, 8, 75.1 śiva uvāca /
GokPurS, 8, 76.2 śiva uvāca /
GokPurS, 8, 76.3 tathāstv iti śivo 'py uktvā tatraivāntaradhīyata //
GokPurS, 9, 12.2 śivo 'vatārayāmāsa pātāle tacchiro mahat //
GokPurS, 9, 17.1 śiva uvāca /
GokPurS, 9, 19.1 śiva uvāca /
GokPurS, 9, 20.3 tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā //
GokPurS, 9, 41.1 āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ /
GokPurS, 9, 42.2 śiva uvāca /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 50.2 śiva uvāca /
GokPurS, 9, 66.2 śivatriśūlajanitā manmathasyāghaśāntaye //
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 6.1 śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ /
GokPurS, 10, 7.1 tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram /
GokPurS, 10, 18.1 taddine tāṃ samādāya bhaktyā yaś cārcayec chivam /
GokPurS, 10, 25.1 tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ /
GokPurS, 10, 28.3 śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan //
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
GokPurS, 10, 35.1 śivaḥ svaputram ādāya idaṃ vacanam abravīt /
GokPurS, 10, 39.1 śiva uvāca /
GokPurS, 10, 51.2 śivaḥ pratyakṣatāṃ prāpta uvāca madhusūdanam //
GokPurS, 10, 80.1 tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 10, 80.2 śiva uvāca /
GokPurS, 11, 20.1 tato bahutithe kāle śivaḥ pratyakṣatāṃ gataḥ /
GokPurS, 11, 20.2 śiva uvāca /
GokPurS, 11, 21.3 śiva uvāca /
GokPurS, 11, 40.2 bhaktyā śivaṃ samārādhya siddhiṃ prāptau dvijottamau //
GokPurS, 12, 10.1 śataśṛṅgataṭe ramye dhyāyañchivapadāmbujam /
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
GokPurS, 12, 31.1 tataḥ śivaḥ pārvatī ca tatra krīḍāṃ pracakratuḥ /
GokPurS, 12, 53.2 śivasaṃkīrtanāt tasya pāpahānir ajāyata //
Gorakṣaśataka
GorŚ, 1, 9.2 tataḥ śivena pīṭhānāṃ ṣoḍaśānāṃ śataṃ kṛtam //
GorŚ, 1, 73.1 binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.3 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Haribhaktivilāsa
HBhVil, 1, 120.1 tathā ca śrīharivaṃśe śivavākyam /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 124.1 varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 4, 194.1 tatraivottarakhaṇḍe śivomāsaṃvāde /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
Haṃsadūta
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 35.2 caturaśīty āsanāni śivena kathitāni ca //
HYP, Prathama upadeśaḥ, 62.2 bhujyate śivasamprītyai mitāhāraḥ sa ucyate //
HYP, Caturthopadeśaḥ, 1.1 namaḥ śivāya gurave nādabindukalātmane /
HYP, Caturthopadeśaḥ, 48.1 bhruvor madhye śivasthānaṃ manas tatra vilīyate /
Janmamaraṇavicāra
JanMVic, 1, 6.2 vyāpako hi śivaḥ svecchākᄆptasaṃkocamudraṇāt /
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
JanMVic, 1, 155.1 ye ca svabhyastavijñānamayāḥ śivamayā hi te /
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 11.0 sa śivo 'bhavat //
KaṭhĀ, 2, 5-7, 12.0 tacchivasya śivatvam //
KaṭhĀ, 2, 5-7, 12.0 tacchivasya śivatvam //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 5.1 śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ //
Paraśurāmakalpasūtra, 1, 5.1 śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ //
Paraśurāmakalpasūtra, 1, 18.1 satataṃ śivatāsamāveśaḥ //
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 7.2 bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati //
Rasakāmadhenu
RKDh, 1, 2, 60.3 samṛdaṅgarakāralitanatabhūbhāge śivaṃ samabhyarcya /
Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
Rasārṇavakalpa
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
RAK, 1, 135.2 naiva jānanti mūḍhāstāṃ śivamāyāvimohanāḥ //
RAK, 1, 140.1 śrīśiva uvāca /
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā /
SkPur (Rkh), Revākhaṇḍa, 1, 34.2 śivabhaktisamāyogācchaivaṃ taccāparākhyayā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.1 purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.1 śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile 'pi tasmin /
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //
SkPur (Rkh), Revākhaṇḍa, 11, 56.2 yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 13, 46.2 ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 15, 2.1 tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 21, 63.1 śivasvarūpasya tataḥ kṛtamātrākṣaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 65.1 karuṇākṣaravādinyo nirādhārā gatāḥ śivam /
SkPur (Rkh), Revākhaṇḍa, 28, 77.2 evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari //
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 129.2 tatra jvālā nadī pārtha prasrutā śivanirmitā //
SkPur (Rkh), Revākhaṇḍa, 28, 141.1 bhṛgutuṅge mahārāja prasiddho bhairavaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 28.2 dhyānato nityamāyāti padaṃ śivakalātmakam //
SkPur (Rkh), Revākhaṇḍa, 29, 45.1 śivena sthāpite pūrvaṃ kāveryādyabhirakṣake /
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 38, 46.2 śivasya paśyato liṅgaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 51, 32.1 aṣṭamaṃ śivapuṣpaṃ syād eṣāṃ śṛṇu vinirṇayam /
SkPur (Rkh), Revākhaṇḍa, 51, 34.1 prājāpatyaṃ tu pāṭhādyaṃ śivapuṣpaṃ tu vāsanā /
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 55, 34.1 krīḍitvā sa yathākāmaṃ svecchayā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 66, 4.2 evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 72, 64.1 so'pi pāpairvinirmuktaḥ śivaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 22.1 śivaloke vasitvā tu yadā martyeṣu jāyate /
SkPur (Rkh), Revākhaṇḍa, 80, 9.2 śivasyānucaro bhūtvā modate kalpamakṣayam //
SkPur (Rkh), Revākhaṇḍa, 83, 95.1 arcayet parayā bhaktyā hanūmanteśvaraṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 84, 1.3 kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam //
SkPur (Rkh), Revākhaṇḍa, 84, 41.2 ekottaraṃ kulaśatam uddharecchivaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 84, 42.2 śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 13.2 yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 25.1 anāśakena vā bhūyaḥ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 184.2 so 'pi pāpavinirmukto modate śivamandire //
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 101, 5.2 ekādaśyāṃ site pakṣe madhunā snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 106, 14.2 kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 112, 10.1 tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
SkPur (Rkh), Revākhaṇḍa, 125, 8.2 sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam //
SkPur (Rkh), Revākhaṇḍa, 126, 7.1 vasetsa ca śive loke ye kurvanti manoharam /
SkPur (Rkh), Revākhaṇḍa, 126, 7.2 te vasanti śive loke yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 14.1 tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam /
SkPur (Rkh), Revākhaṇḍa, 127, 4.2 sa yāti tena mānena śivaloke parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 131, 36.2 śivasyānucaro bhūtvā vasate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 150, 47.2 kusumeśe naro bhaktyā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 158, 8.1 sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam /
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 158, 15.1 śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 18.2 tatphalaṃ jāyate pārtha hyekena śivayoginā //
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 158, 21.2 na tasya punarāvṛttiḥ śivalokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 162, 2.2 sa gacchedyadi yukto 'pi pāpena śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 163, 4.1 anivartikā gatistasya provāceti śivaḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 165, 4.2 tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam //
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 172, 45.1 vāditrāṇi yathārhāṇi prānte ca gacchate śivam /
SkPur (Rkh), Revākhaṇḍa, 172, 52.1 śivarātrisamaṃ puṇyam ityevaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 172, 59.2 athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 172, 61.2 revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 71.2 pūjayet parayā bhaktyā rātrau jāgaraṇe śivam //
SkPur (Rkh), Revākhaṇḍa, 172, 73.1 śrāddhena havyakavyena śivapūjārcanena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 80.2 anivartikā gatistasya śivalokātkadācana //
SkPur (Rkh), Revākhaṇḍa, 172, 84.1 tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 87.2 śivasya paścime bhāge śivakṣetramanuttamam //
SkPur (Rkh), Revākhaṇḍa, 172, 87.2 śivasya paścime bhāge śivakṣetramanuttamam //
SkPur (Rkh), Revākhaṇḍa, 173, 14.2 śuddheśvarābhidhānaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 174, 3.1 krīḍitvā suciraṃ kālaṃ śivaloke narādhipa /
SkPur (Rkh), Revākhaṇḍa, 174, 7.2 tāvadyugasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 174, 10.1 padmasaṃkhyā śive loke modate kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 175, 14.2 akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 175, 19.2 anivartikā bhavetteṣāṃ gatistu śivamandirāt //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 179, 11.2 mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 180, 37.1 tato bhukte mahādeve sarvadevamaye śive /
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 70.1 daśāśvamedhe yaddānaṃ dīyate śivayoginām /
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 40.1 vāsas teṣāṃ śive loke matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 49.2 sa yāti śivasāyujyamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 182, 51.1 gobhūhiraṇyaṃ viprebhyaḥ prīyetāṃ lalitāśivau /
SkPur (Rkh), Revākhaṇḍa, 183, 16.1 yaḥ pūjayati kedāraṃ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 184, 25.1 dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 184, 27.1 śivasya paramaṃ sthānaṃ yatsurairapi durlabham /
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 20.2 śivapriyā śive saktā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 198, 89.1 gāyatrī vedavadane pārvatī śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 198, 114.2 sarvapāpavinirmuktaḥ sa gacchecchivasannidhim //
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 203, 2.1 tapaḥ kṛtvā suvipulamṛṣibhiḥ sthāpitaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 132.1 anena vidhinā tena pūjitaḥ prathame śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 139.2 ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 182.2 anivartikā gatī rājañchivalokān nirantaram //
SkPur (Rkh), Revākhaṇḍa, 218, 56.1 priyavāse śive loke vasanti kālamīpsitam /
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 221, 4.1 abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 221, 19.2 gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 221, 27.3 ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 223, 6.2 tasmiṃstīrthe mahārāja yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 7.2 aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 224, 4.1 snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 11.1 śivalokamavāpnoti yāvadindrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 224, 12.2 śivamabhyarcya viprāṃśca bhojayed bhaktito varān //
SkPur (Rkh), Revākhaṇḍa, 225, 10.1 tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 10.3 parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 226, 21.1 saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam /
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 229, 9.2 sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 12.1 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.2 māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 231, 10.1 triśataṃ śivatīrthāni trayīstriṃśatsamanvitam /
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
SkPur (Rkh), Revākhaṇḍa, 232, 18.1 dhruvaṃ loke hitārthāya śivena svaśarīrataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 29.2 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 46.1 samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 46.2 rudrasyānucaro bhūtvā śivena saha modate //
SkPur (Rkh), Revākhaṇḍa, 232, 54.2 śivaloke sthitis tasya purāṇākṣaravatsarī //
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
SātT, 1, 6.1 śrīśiva uvāca /
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
SātT, 2, 1.1 śrīśiva uvāca /
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 3, 3.1 śrīśiva uvāca /
SātT, 3, 38.1 śrīśiva uvāca //
SātT, 4, 4.1 śrīśiva uvāca /
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
SātT, 4, 9.2 bravīmi śiva te bhaktis tenaiva saṃprasidhyati //
SātT, 4, 45.1 śrīśiva uvāca /
SātT, 4, 57.1 śrīśiva uvāca /
SātT, 4, 66.1 śrīśiva uvāca /
SātT, 5, 4.1 śrīśiva uvāca /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /
SātT, 7, 1.1 śrīśiva uvāca /
SātT, 7, 17.1 śrīśiva uvāca /
SātT, 7, 29.1 śrīśiva uvāca /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
SātT, 7, 44.1 śrīśiva uvāca /
SātT, 7, 50.1 śrīśiva uvāca /
SātT, 8, 1.1 śrīśiva uvāca /
SātT, 9, 2.1 śrīśiva uvāca /
SātT, 9, 35.1 śrīśiva uvāca /
Uḍḍāmareśvaratantra
UḍḍT, 1, 13.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 2, 49.1 śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 8, 3.1 devaḥ śivo bhaved yatra nadīsaṅgam asaṃnidhau /
UḍḍT, 9, 29.1 śivāgre tajjatailena pātayet kajjalaṃ tataḥ /
UḍḍT, 12, 7.2 śivena kathitā yogā uḍḍīśe śāstraniścaye //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //
Yogaratnākara
YRā, Dh., 78.1 śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham /