Occurrences

Mahābhārata
Liṅgapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 189, 46.5 maudgalyaṃ patim āsādya śivād varam avāpya ca /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 12, 122, 48.1 viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 41, 6.1 tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt /
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.3 vyaktaye ca śivatvasya śivāj jñānaṃ pravartate //
Rasaratnasamuccaya
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
Tantrasāra
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
Tantrāloka
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 43.3 śivād anujñāṃ samprāpya ṣaṇmukho bharatarṣabha //