Occurrences

Kūrmapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka

Kūrmapurāṇa
KūPur, 1, 10, 78.1 brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
KūPur, 1, 30, 20.1 vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ /
KūPur, 1, 49, 11.1 sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
Viṣṇupurāṇa
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 3, 1, 14.1 sudhāmānastathā satyāḥ śivāścāsanpratardanāḥ /
Garuḍapurāṇa
GarPur, 1, 87, 11.2 vaśavartisvadhāmānaḥ śivāḥ satyāḥ pratardanāḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
Tantrasāra
TantraS, 9, 2.0 tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ //
Tantrāloka
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 249.1 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ /
TĀ, 8, 295.2 hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ //
TĀ, 8, 318.2 madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ //
TĀ, 8, 363.1 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
TĀ, 8, 367.2 pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ //
TĀ, 8, 371.1 sūkṣmasutejaḥśarvāḥ śivāḥ daśaite 'tra pūrvādeḥ /