Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śāktavijñāna
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 9.2 aprameyam anādyaṃ ca jñātvā ca paramaṃ śivam //
Carakasaṃhitā
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Mahābhārata
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 14, 6.2 utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām //
MBh, 12, 248, 20.2 abravīd varado devo jvalann iva tadā śivam //
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 14, 8, 27.1 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam /
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.1 tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam /
Rāmāyaṇa
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Śvetāśvataropaniṣad
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
Agnipurāṇa
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 78.2 sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 23, 30.2 viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ //
Harivaṃśa
HV, 2, 18.2 aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam //
Kirātārjunīya
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 10, 70.1 nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
KūPur, 1, 11, 301.1 karmaṇā manasā vācā śivaṃ sarvatra sarvadā /
KūPur, 1, 11, 302.2 anādyanantaṃ paramaṃ maheśvaramajaṃ śivam //
KūPur, 1, 13, 40.2 samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 25, 29.1 praṇamya daṇḍavad bhūmau suparṇaḥ śaṅkaraṃ śivam /
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 28, 60.2 vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam //
KūPur, 1, 28, 62.1 pāṇḍaveyo 'pi tadvākyāt samprāpya śaraṇaṃ śivam /
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 30, 25.2 dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 33, 17.1 upaśāntaṃ śivaṃ caiva vyāghreśvaramanuttamam /
KūPur, 1, 45, 6.2 candradvīpe mahādevaṃ yajanti satataṃ śivam //
KūPur, 2, 1, 49.2 ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila //
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 11, 134.2 prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam //
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 29, 12.2 pradhānapuruṣātītam ākāśaṃ dahanaṃ śivam //
KūPur, 2, 33, 96.1 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
KūPur, 2, 37, 142.2 vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam //
KūPur, 2, 39, 91.2 snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam //
KūPur, 2, 44, 44.2 tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam //
Liṅgapurāṇa
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 8, 97.2 daśāre vā ṣaḍasre vā caturasre smarecchivam //
LiPur, 1, 8, 105.2 heyopādeyarahitaṃ sūkṣmātsūkṣmataraṃ śivam //
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 14, 12.1 yogena yogasampannāḥ praviśya manasā śivam /
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 20, 76.2 mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam //
LiPur, 1, 27, 53.2 praṇipatya ca deveśamātmanyāropayecchivam //
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 73, 22.1 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam /
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 75, 37.2 ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 77, 60.1 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 77, 67.1 so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca /
LiPur, 1, 79, 22.1 sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam /
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 81, 52.2 varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet //
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 84, 37.2 śivāya śivamāsādya śivasthāne yathāvidhi //
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 85, 18.2 tamārādhayituṃ devaṃ parātparataraṃ śivam //
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 92, 107.1 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 95, 31.2 tadantare śivaṃ devāḥ sendrāḥ sabrahmakāḥ prabhum //
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 1, 98, 192.1 nāmnāṃ sahasreṇānena śraddhayā śivamīśvaram /
LiPur, 1, 103, 64.1 madhuparkaṃ tathā gāṃ ca praṇamya ca punaḥ śivam /
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 9, 45.2 śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ //
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 15, 15.2 aparabrahmarūpaṃ taṃ parabrahmātmakaṃ śivam //
LiPur, 2, 16, 6.2 kathayanti śivaṃ kecidācāryāḥ parameśvaram //
LiPur, 2, 16, 12.1 sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsanti kecana /
LiPur, 2, 16, 30.2 sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam //
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 20, 5.1 te devā munayaḥ sarve śivamuddiśya śaṅkaram /
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 21, 80.2 sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam //
LiPur, 2, 22, 20.1 vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
LiPur, 2, 23, 11.2 sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam //
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā /
LiPur, 2, 25, 14.1 tasyopari nyaseddarbhāñchivaṃ dakṣiṇato nyaset /
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
LiPur, 2, 27, 47.2 śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveṇa ca //
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 28, 45.1 tau vālukābhiḥ sampūrya śivaṃ tatra viniṣkṣipet /
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 32, 7.1 sahasrakalaśādyaiśca śaṅkaraṃ pūjayecchivam /
LiPur, 2, 36, 8.1 praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet /
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 46, 15.2 tathānye ca śivaṃ sthāpya liṅgamūrtiṃ maheśvaram //
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 54, 35.2 śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate //
Matsyapurāṇa
MPur, 52, 19.2 pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam //
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 60, 22.1 śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet /
MPur, 60, 27.1 śivamabhyarcya vidhivatsaubhāgyāṣṭakamagrataḥ /
MPur, 60, 41.1 strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ /
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
MPur, 154, 412.2 asamartho 'bhavadvaktumuttaraṃ prārthayañchivam //
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 6.2 samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.1 sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
Suśrutasaṃhitā
Su, Utt., 37, 12.2 teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat //
Viṣṇupurāṇa
ViPur, 2, 4, 5.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvameva ca //
Amaraughaśāsana
AmarŚās, 1, 79.1 mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
Bhāratamañjarī
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 13, 789.1 prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam /
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 22, 9.2 hṛdā kṛtvā sarvakarma śivaṃ sāṅgaṃ tu homayet //
GarPur, 1, 22, 15.1 paścātpūrṇāhutiṃ dattvā prāsodana śivaṃ smaret /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 117, 1.3 mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam //
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 124, 11.2 trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī //
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
GarPur, 1, 131, 1.3 dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet //
Kathāsaritsāgara
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 182.1 tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
Maṇimāhātmya
MaṇiMāh, 1, 11.1 aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam /
Mātṛkābhedatantra
MBhT, 1, 9.2 vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam /
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
MṛgT, Vidyāpāda, 4, 7.2 kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Rasaratnākara
RRĀ, V.kh., 4, 114.2 indragopakasaṃkāśaṃ jāyate pūjayecchivam //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 3, 197.3 tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RCint, 8, 121.1 samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
RCint, 8, 146.1 lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /
RCint, 8, 167.1 nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
RCint, 8, 265.2 māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //
Rasārṇava
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 18, 40.2 evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
Tantrāloka
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 76.1 avijñāya śivaṃ dīkṣā kathamityatra cottaram /
TĀ, 1, 77.2 vikalpo vetti tadvattu nādabindvādinā śivam //
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
TĀ, 17, 82.1 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam /
TĀ, 17, 89.1 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
TĀ, 18, 1.3 yatra tatra pradeśe tu pūjayitvā guruḥ śivam //
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 40.2 muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 7.2 mahātripurasundaryā dakṣiṇe pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 12.2 chinnamastādakṣiṇāṃśe kabandhaṃ pūjayecchivam //
ToḍalT, Prathamaḥ paṭalaḥ, 15.1 mātaṃgīdakṣiṇāṃśe ca mataṃgaṃ pūjayecchivam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 10.1 satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam /
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 44.1 anyadevaṃ pūjayitvā śivaṃ paścād yajed yadi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 sahasrāre mahāpadme bindurūpaṃ paraṃ śivam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 praṇavaṃ kāmabījaṃ tu gaganaś ca śivaṃ śive /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.1 avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam /
ToḍalT, Navamaḥ paṭalaḥ, 16.1 sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī /
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 3, 19.2 muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 6, 69.2 evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet //
ĀK, 1, 10, 1.1 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam /
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 20, 171.1 nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam /
ĀK, 1, 20, 173.1 śivam ātmānamācintya bhavejjñānamayo vaśī /
Śāktavijñāna
ŚāktaVij, 1, 15.2 bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam //
Dhanurveda
DhanV, 1, 118.2 namaskuryuḥ śivaṃ vighnarājaṃ guruvaraṃ raṇe //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
GokPurS, 3, 65.2 abhyarcya mahataḥ pāpāt pūtaḥ śivam avāptavān //
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 7, 82.2 pratyakṣīkṛtya sa śivam idam ūce maheśvaram //
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
GokPurS, 10, 18.1 taddine tāṃ samādāya bhaktyā yaś cārcayec chivam /
GokPurS, 11, 40.2 bhaktyā śivaṃ samārādhya siddhiṃ prāptau dvijottamau //
Haribhaktivilāsa
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
Janmamaraṇavicāra
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 7.2 bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati //
Rasakāmadhenu
RKDh, 1, 2, 60.3 samṛdaṅgarakāralitanatabhūbhāge śivaṃ samabhyarcya /
Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.1 śivaṃ bhaja śivaṃ dhyāya śivaṃ stuhi śivaṃ yaja /
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 28, 65.1 karuṇākṣaravādinyo nirādhārā gatāḥ śivam /
SkPur (Rkh), Revākhaṇḍa, 28, 77.2 evamuktvā śivaṃ liṅgaṃ kṛtvā tanmastakopari //
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 83, 95.1 arcayet parayā bhaktyā hanūmanteśvaraṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 101, 5.2 ekādaśyāṃ site pakṣe madhunā snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 112, 10.1 tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 165, 4.2 tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam //
SkPur (Rkh), Revākhaṇḍa, 172, 45.1 vāditrāṇi yathārhāṇi prānte ca gacchate śivam /
SkPur (Rkh), Revākhaṇḍa, 172, 71.2 pūjayet parayā bhaktyā rātrau jāgaraṇe śivam //
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 180, 23.2 devaṃ nimantrayāmāsa dvijarūpadharaṃ śivam //
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 6.2 tasmiṃstīrthe mahārāja yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 224, 4.1 snātvā śivaṃ ca saṃsthāpya pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 224, 12.2 śivamabhyarcya viprāṃśca bhojayed bhaktito varān //
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //