Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Haṃsadūta
Kaiyadevanighaṇṭu
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 6.1 divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya /
Jaiminigṛhyasūtra
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 6.0 brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti //
Ṛgveda
ṚV, 7, 73, 4.2 sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena //
Ṛgvedakhilāni
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
Buddhacarita
BCar, 1, 86.2 abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 48.1 tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
Carakasaṃhitā
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Mahābhārata
MBh, 1, 43, 35.1 tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet /
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 2, 37, 4.1 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet /
MBh, 3, 2, 11.1 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava /
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 155, 8.2 brāhmaṇās te 'nvamodanta śivena kuśalena ca //
MBh, 3, 165, 17.3 nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ //
MBh, 3, 174, 17.2 śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ //
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 180, 25.1 ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ /
MBh, 3, 211, 2.2 duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ //
MBh, 3, 282, 44.3 narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam //
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 93, 35.1 śiveneme bhūmipālāḥ samāgamya parasparam /
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 50, 7.2 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati /
MBh, 7, 66, 3.1 śivena dhyāhi māṃ brahman svasti caiva vadasva me /
MBh, 7, 165, 34.2 pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham //
MBh, 8, 64, 23.1 tvayā ca pārthaiś ca paraspareṇa prajāḥ śivaṃ prāpnuyur icchati tvayi /
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 9, 23, 19.1 hate bhīṣme ca saṃdadhyācchivaṃ syād iha mādhava /
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 11, 13, 8.2 śivam āśāssva me mātar yudhyamānasya śatrubhiḥ //
MBh, 12, 136, 166.2 śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi //
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 13, 14, 19.3 sā ca mām abravīd gaccha vijayāya śivāya ca //
MBh, 13, 31, 52.1 anujānīhi māṃ brahman dhyāyasva ca śivena mām /
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 146, 9.2 śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ //
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 15, 44, 44.1 rājan pratigamiṣyāmaḥ śivena pratinanditāḥ /
Rāmāyaṇa
Rām, Ay, 46, 72.2 prāptarājye naravyāghre śivena punar āgate //
Rām, Su, 51, 28.2 jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ //
Rām, Utt, 45, 16.2 śivam ityabravīd dhṛṣṭo hṛdayena viśuṣyatā //
Saundarānanda
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 9, 2.1 yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhṇāti mumūrṣurāturaḥ /
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
Bodhicaryāvatāra
BoCA, 8, 38.1 tasmād ekākitā ramyā nirāyāsā śivodayā /
BoCA, 8, 66.1 yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 35.1 siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule /
BKŚS, 17, 78.2 prajāpatiś ca durlagnaḥ sarvathā śivam astv iti //
BKŚS, 22, 32.1 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ /
Kirātārjunīya
Kir, 18, 27.1 dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā /
Kūrmapurāṇa
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 29, 43.2 avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam //
Liṅgapurāṇa
LiPur, 1, 8, 106.1 svayaṃvedyamavedyaṃ tacchivaṃ jñānamayaṃ param /
LiPur, 1, 16, 8.2 namo brahmādhipataye śivaṃ me 'stu sadāśiva //
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 12, 45.1 yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
LiPur, 2, 16, 26.2 śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ //
Matsyapurāṇa
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
Nāṭyaśāstra
NāṭŚ, 3, 14.2 gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam //
Suśrutasaṃhitā
Su, Cik., 30, 27.2 tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai //
Sūryaśataka
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Viṣṇusmṛti
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Abhidhānacintāmaṇi
AbhCint, 1, 74.2 śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 11, 4, 17.2 viṣṇuḥ śivāya jagatāṃ kalayāvatīrṇas tenāhṛtā madhubhidā śrutayo hayāsye //
Bhāratamañjarī
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 211.1 vayaḥsthāmalakaṃ vṛṣyaṃ jātīphalarasaṃ śivam /
DhanvNigh, 2, 25.1 saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ sindhujaṃ śivam /
DhanvNigh, 6, 24.1 lohaṃ śastraṃ ghanaṃ piṇḍaṃ tīkṣṇaṃ pāraśavaṃ śivam /
Garuḍapurāṇa
GarPur, 1, 131, 21.2 śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk //
Kathāsaritsāgara
KSS, 1, 3, 44.2 mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ //
KSS, 1, 4, 15.2 gurubhiryadi budhyeta tatkadācicchivaṃ bhavet //
KSS, 3, 1, 123.2 deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam //
KSS, 4, 1, 29.2 kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 26.1 dhātrīphalāmṛtaphalāmalakaṃ śrīphalaṃ śivam /
Rasārṇava
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
Rājanighaṇṭu
RājNigh, Pipp., 3.1 hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam /
RājNigh, Pipp., 88.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
RājNigh, Pipp., 90.2 rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam //
RājNigh, Pipp., 100.1 sāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam /
RājNigh, Pipp., 241.3 śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.2 vasuguptavacchivāya hi bhavati sadā sarvalokasya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu vā //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 3, 293.2 etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyate śivam //
TĀ, 21, 11.1 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Ānandakanda
ĀK, 2, 1, 334.2 sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam //
ĀK, 2, 1, 336.1 saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 7.1 śuddhaṃ kupyaṃ vasuśreṣṭhaṃ vimalaṃ śvetakaṃ śivam /
KaiNigh, 2, 98.2 śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.2 muninivahavihitasevā śivāya mama jāyatāṃ revā //
SkPur (Rkh), Revākhaṇḍa, 229, 27.1 śāntirastu śivaṃ cāstu lokāḥ santu nirāmayāḥ /
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /