Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 81.2 prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive //
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
ĀK, 1, 2, 145.1 prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive /
ĀK, 1, 2, 157.1 saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive /
ĀK, 1, 2, 168.2 saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive //
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 4, 422.2 śive vakṣyāmi te bāhyadrutikarma yathākramam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 155.1 śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 152.2 sāndreṇāgarudhūpena śarīraṃ dhūpayecchive //
ĀK, 1, 19, 175.1 atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 127.2 prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive //
ĀK, 1, 20, 143.1 cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 23, 134.2 vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive //
ĀK, 1, 23, 154.2 piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive //
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //