Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 17.1 naktaṃ śivāvirāve nādhīyīta svapnāntam //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Mahābhārata
MBh, 1, 60, 24.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
MBh, 1, 107, 25.3 kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ /
MBh, 1, 107, 28.2 kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ //
MBh, 2, 72, 23.1 duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ /
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 214, 3.1 aham aṅgiraso bhāryā śivā nāma hutāśana /
MBh, 3, 214, 5.1 śivovāca /
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 281, 74.1 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām /
MBh, 4, 37, 6.1 śivāśca vinadantyetā dīptāyāṃ diśi dāruṇāḥ /
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 6, 10, 24.1 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api /
MBh, 6, 82, 43.1 śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam /
MBh, 6, 95, 46.2 ghorāśca ghoranirhrādāḥ śivāstatra vavāśire /
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 50, 38.2 tam adya vipraviddhāṅgam upāsantyaśivāḥ śivāḥ //
MBh, 7, 55, 7.2 katham anvāsyate so 'dya śivābhiḥ patito mṛdhe //
MBh, 7, 64, 5.1 mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ /
MBh, 7, 129, 14.1 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ /
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 9, 55, 12.2 dīptāḥ śivāścāpyanadan ghorarūpāḥ sudāruṇāḥ //
MBh, 11, 16, 8.2 aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam //
MBh, 11, 16, 32.2 śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ //
MBh, 11, 22, 9.2 bhakṣayanti śivā gṛdhrā janārdana jayadratham //
MBh, 12, 149, 94.1 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ /
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //
MBh, 16, 3, 5.2 ajāḥ śivānāṃ ca rutam anvakurvata bhārata //
Rāmāyaṇa
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Su, 15, 10.1 varāhamṛgaśārdūlamahiṣājaśivāmukhāḥ /
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 94, 21.2 praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ //
Rām, Utt, 9, 23.1 jātamātre tatastasmin sajvālakavalāḥ śivāḥ /
Saundarānanda
SaundĀ, 1, 50.1 śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ /
Amarakośa
AKośa, 1, 45.1 śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā /
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 108.1 harītakī haimavatī cetakī śreyasī śivā /
AKośa, 2, 175.2 jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca //
AKośa, 2, 224.1 striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 169.1 gāyatrīśikhiśiṃśipāsanaśivāvellākṣakāruṣkarān /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
Harivaṃśa
HV, 3, 35.1 anilasya śivā bhāryā yasyāḥ putraḥ purojavaḥ /
Kirātārjunīya
Kir, 1, 38.2 adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 42.1 ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 11, 180.1 śivākhyā cittanilayā śivajñānasvarūpiṇī /
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 335.1 ājñā āveśanī kṛṣṇā tāmasī sāttvikī śivā /
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 91, 21.1 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ /
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 11, 10.2 candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā //
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 35, 11.1 gāmālabhya ca gāyatryā śivāyā dāpayecchubhām /
LiPur, 2, 46, 5.1 durgāśivāpratiṣṭhā ca haimavatyāśca śobhanā /
Matsyapurāṇa
MPur, 5, 25.1 śivā manojavaṃ putramavijñātagatiṃ tathā /
MPur, 60, 19.2 śivāṃ rudreśvarāyai ca vijayāyeti jānunī /
MPur, 60, 36.2 lalitā vijayā bhadrā bhavānī kumudā śivā //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
MPur, 63, 21.1 kumudā mādhavī gaurī rambhā bhadrā jayā śivā /
MPur, 102, 6.2 dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā //
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 12, 26.1 śivāś ca śataśo neduḥ sajvālakavalair mukhaiḥ /
ViPur, 1, 12, 29.1 rakṣāṃsi tāni te nādāḥ śivās tāny āyudhāni ca /
ViPur, 1, 15, 114.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 2, 118.1 satī śivā mahādevī śarvāṇī sarvamaṅgalā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 51.2 koraṅgako mṛduphalo dhātrī cāmalakī śivā //
AṣṭNigh, 1, 296.2 gorocanā badarikā saurāṣṭrī rocanā śivā //
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
Bhāratamañjarī
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
BhāMañj, 12, 66.2 śivābhiraśivācāro veśyābhiriva vittavān //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 202.2 jayāvyathā haimavatī vayaḥsthā cetakī śivā //
DhanvNigh, Candanādivarga, 116.2 naktaṃcaraḥ śivā durgā mahiṣākṣaḥ palaṃkaṣaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 33.2 anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ //
GarPur, 1, 38, 3.1 maṅgalā vijayā lakṣmīḥ śivā nārāyaṇī kramāt /
GarPur, 1, 55, 8.2 vedasmṛtir narmadā ca varadā surasā śivā //
GarPur, 1, 56, 11.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 67, 22.2 vāme vā dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 129, 10.1 maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt /
GarPur, 1, 133, 7.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām //
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Kathāsaritsāgara
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
Kālikāpurāṇa
KālPur, 54, 12.1 ṣoḍaśānāṃ prakāraistu hṛdisthāṃ pūjayecchivām /
KālPur, 54, 26.2 mālyaṃ bandhūkapuṣpasya śivāyai bakulasya vā //
KālPur, 54, 37.2 ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā //
KālPur, 54, 38.1 maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm /
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 59.2 sarvamaṅgalamaṅgalye śive sarvārthasādhike //
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
KālPur, 55, 101.2 digvibhāge tu kauberīdik śivā prītidāyinī //
KālPur, 56, 59.1 aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām /
KālPur, 56, 59.2 pūjayitvā vidhānena vicintya manasā śivām //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 19.1 śivā harītakī pathyā cetakī vijayā jayā /
MPālNigh, Abhayādivarga, 34.1 bhūdhātrī bahupatrā syājjaṭātāmalakī śivā /
MPālNigh, Abhayādivarga, 203.2 somavalko mahākumbhī bhadrā bhadravatī śivā //
Mātṛkābhedatantra
MBhT, 2, 7.2 ā yonyagram adhonālaṃ sadānandamayi śive //
MBhT, 3, 23.1 ā liṅgāgram adhonālaṃ sadānandamayaṃ śive /
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 5, 7.1 alaktakayutaṃ vāpi dadyān malayajaṃ śive /
MBhT, 5, 14.2 bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive //
MBhT, 5, 19.1 saṃsthāpya pāradaṃ devi mṛtpātrayugale śive /
MBhT, 5, 29.1 bhartari vidyamāne tu yā kanyā cānyajā śive /
MBhT, 5, 30.1 mṛte bhartari deveśi yā kanyā anyajā śive /
MBhT, 7, 2.1 tripurā trividhā devi bālā proktā purā śive /
MBhT, 7, 50.2 pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām //
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 9, 13.1 tadūrdhve parameśāni vedanetrāṅguliṃ śive /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 11.1 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 56.1 śamyāṃ saktuphalā lakṣmīḥ śivā tuṅgāgnipādapaḥ /
NighŚeṣa, 1, 65.1 kāyasthā pūtanā cetakyavyathā śreyasī śivā /
NighŚeṣa, 1, 67.1 āmalakyāṃ śivā dhātrī vayasthā ṣaḍrasāmṛtā /
NighŚeṣa, 1, 193.2 śivā kṣudrasahā hrāsī raṅgaṇī sūryaparṇikā //
Rasamañjarī
RMañj, 8, 12.1 tutthamākṣikasindhūtthaśivāśaṃkhamanaḥśilā /
Rasaratnasamuccaya
RRS, 12, 34.1 pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
Rasaratnākara
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
Rasendracūḍāmaṇi
RCūM, 10, 30.2 śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasārṇava
RArṇ, 2, 24.1 śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive /
RArṇ, 9, 16.2 devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /
RArṇ, 10, 20.0 niyamito na prayāti tathā dhūmagatiṃ śive //
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
Rājanighaṇṭu
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Pipp., 196.1 haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā /
RājNigh, Śālm., 33.1 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
RājNigh, Śālm., 106.2 pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā //
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 156.2 amṛtā ca śivā śāntā śītāmṛtaphalā tathā //
RājNigh, Āmr, 214.1 harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī /
RājNigh, 12, 57.2 gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā //
RājNigh, Siṃhādivarga, 7.1 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 2.2 pathyatvāt sarvadhātūnāṃ pathyā śivatayā śivā //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.2 anuccāryaṃ tadeva syādvinā māyāyutaṃ śive //
Ānandakanda
ĀK, 1, 2, 81.2 prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive //
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
ĀK, 1, 2, 145.1 prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive /
ĀK, 1, 2, 157.1 saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive /
ĀK, 1, 2, 168.2 saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive //
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 4, 422.2 śive vakṣyāmi te bāhyadrutikarma yathākramam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 155.1 śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 19, 44.2 kupyanti ṛtavaḥ sarve pravartante kramācchive //
ĀK, 1, 19, 152.2 sāndreṇāgarudhūpena śarīraṃ dhūpayecchive //
ĀK, 1, 19, 175.1 atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 127.2 prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive //
ĀK, 1, 20, 143.1 cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
ĀK, 1, 21, 7.1 prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
ĀK, 1, 23, 134.2 vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive //
ĀK, 1, 23, 154.2 piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive //
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 56.1 bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 7.0 śivā harītakī ākārakarabha iti ākallakaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 5.0 kecicchivāsthāne śilā iti paṭhanti vyākhyānayanti ca //
Bhāvaprakāśa
BhPr, 6, 2, 6.2 haimavatyavyathā cāpi cetakī śreyasī śivā //
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 20.1 darśayiṣye tava śive kiṃcid atra nidarśanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 45.2 tattadgandham upādāya śivārāvavirāviṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 51.1 jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā /
SkPur (Rkh), Revākhaṇḍa, 14, 61.2 śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā //
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.5 hrāṃ śivāvedhamantraḥ /