Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Jaiminīyabrāhmaṇa
JB, 1, 313, 17.0 ubhā u ha vā etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
Kāṭhakasaṃhitā
KS, 6, 2, 32.0 tataś śiśiram ajāyata //
KS, 6, 2, 43.0 tad etacchiśira ājyaṃ śyāyaty agnaye //
KS, 6, 2, 44.0 tasmācchiśire kakṣa upādutyaḥ //
KS, 8, 1, 69.0 śiśira ādheyaḥ //
KS, 8, 1, 73.0 sarvāsu dikṣv agniś śiśire //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 6, 22.0 hemantaś śiśirāya //
KS, 8, 6, 23.0 śiśiram agnaye //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 12.0 atha śiśiram asṛjyata //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 2, 7, 20, 62.0 hemantaśiśirā ṛtū //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.9 hemantaśiśirāv ṛtūnāṃ prīṇāmi tau mā prītau prīṇītām /
VārŚS, 1, 1, 3, 1.10 hemantaśiśirayor ahaṃ devayajyayā sahasvāṃs tapasvān bhūyāsam /
VārŚS, 1, 4, 1, 2.1 sārvavarṇikaṃ śiśiram //
VārŚS, 1, 5, 3, 17.0 vasantā śiśire kakṣaṃ dahet //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 5.0 hemantaśiśirayor vobhayoḥ saṃdhyor udakam upaspṛśet //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 5.6 śiśirāya vikirān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 1.1 hemantaśiśirayoścaturṇām aparapakṣāṇām aṣṭamīṣvaṣṭakāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti /
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 10, 4, 5, 2.5 hemantaśiśirāv ṛtū puccham pratiṣṭhā /
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 28.0 hemantaśiśirāv ahorātre ca chandasi //
Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 17.2 prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame //
Ca, Sū., 6, 19.1 hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam /
Ca, Sū., 6, 19.1 hemantaśiśirau tulyau śiśire'lpaṃ viśeṣaṇam /
Ca, Sū., 6, 20.1 tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate /
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 6, 21.2 varjayed annapānāni śiśire śītalāni ca //
Ca, Sū., 22, 24.2 śiśire laṅghanaṃ śastamapi vātavikāriṇām //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 112, 10.2 sarvabhūtānyati yathā tapanaḥ śiśirātyaye //
MBh, 1, 113, 10.8 śiśire salilasthāyī saha patnyā mahātapāḥ /
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 3, 160, 30.1 sisṛkṣuḥ śiśirāṇyeṣa dakṣiṇāṃ bhajate diśam /
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 5, 72, 10.2 dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ //
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 170, 23.1 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ /
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 14, 44, 2.2 śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ //
MBh, 16, 6, 11.2 gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā //
Rāmāyaṇa
Rām, Bā, 62, 23.2 śiśire salilasthāyī rātryahāni tapodhanaḥ //
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Amarakośa
AKośa, 1, 144.2 bāhulorjau kārtikiko hemantaḥ śiśiro 'striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.4 śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ //
AHS, Sū., 3, 2.1 śiśirādyās tribhis tais tu vidyād ayanam uttaram /
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 14, 11.2 sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api //
AHS, Nidānasthāna, 13, 6.2 annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ //
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 25.2 yathānilatuṣārābhyāṃ śiśire kamalākaraḥ //
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
Harṣacarita
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Kūrmapurāṇa
KūPur, 1, 41, 16.3 hemante śiśire caiva himamutsṛjati tribhiḥ //
KūPur, 1, 41, 23.3 hemante tāmravarṇaḥ syācchiśire lohito raviḥ //
Liṅgapurāṇa
LiPur, 1, 59, 31.1 hemante śiśire caiva himamutsṛjate tribhiḥ /
LiPur, 1, 59, 40.1 hemante tāmravarṇastu śiśire lohito raviḥ /
LiPur, 1, 61, 53.1 ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate /
LiPur, 1, 98, 107.1 mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ /
LiPur, 2, 12, 17.2 suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim //
Matsyapurāṇa
MPur, 58, 53.3 vājapeyātirātrābhyāṃ hemante śiśire sthitam //
MPur, 101, 13.1 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū /
MPur, 126, 21.1 tatastu śiśire cāpi māsayornivasanti te /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
MPur, 176, 11.3 eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam //
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 24.1 śiśire śītamadhikaṃ vātavṛṣṭyākulā diśaḥ /
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Cik., 3, 16.1 alpadoṣasya jantostu kāle ca śiśirātmake /
Su, Utt., 64, 31.2 eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 9, 30.1 hemantaśiśirayoś ca //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
Abhidhānacintāmaṇi
AbhCint, 2, 72.1 śaradghanātyayo 'yanaṃ śiśirādyaistribhistribhiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 4.2 ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret //
Bhāratamañjarī
BhāMañj, 1, 735.2 śiśirapratipakṣaṃ ca kakṣaghnaṃ na sa hanyate //
Garuḍapurāṇa
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 109, 50.2 te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam //
GarPur, 1, 162, 7.1 hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Narmamālā
KṣNarm, 1, 105.1 śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
Rasamañjarī
RMañj, 8, 1.2 hemante śiśire caiva madhyāhne'ñjanamiṣyate //
Rasaratnākara
RRĀ, R.kh., 10, 75.2 śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā //
Rājanighaṇṭu
RājNigh, Parp., 62.2 śiśire jalabindūnāṃ sravantīti rudantikā //
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
RājNigh, Pānīyādivarga, 61.1 kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ /
RājNigh, Pānīyādivarga, 149.1 gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ /
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Sattvādivarga, 75.1 hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa /
RājNigh, Sattvādivarga, 81.1 śiśiraḥ kampanaḥ śīto himakūṭaśca koṭanaḥ /
RājNigh, Sattvādivarga, 82.1 iha surabhinidāghameghakālāḥ śaraddhimaśiśirahāyanāḥ krameṇa /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Utt., 39, 114.2, 1.0 śīte hemantaśiśirayoḥ laśunaṃ śīlayet //
Skandapurāṇa
SkPur, 13, 92.2 ṛtū śiśirahemantāvājagmaturatidyutī //
Tantrasāra
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
Ānandakanda
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
ĀK, 1, 19, 15.1 śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ /
ĀK, 1, 19, 19.2 evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ //
ĀK, 1, 19, 47.1 ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam /
ĀK, 1, 19, 53.2 hemante śiśire pūrṇaṃ madhau śaradi madhyamam //
ĀK, 1, 19, 72.2 evaṃ hemantacaryā syāt śiśire 'pyamumācaret //
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 1, 19, 178.1 prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet /
Āryāsaptaśatī
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 116.1 īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ /
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 300.1 nīrāvataraṇadanturasaikatasambhedameduraiḥ śiśire /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 1.0 mattadvirephācaritāḥ ityādi gṛhāṇi ca ityantaṃ yogyatayā ṛtuvibhāgenānuktam api grīṣma eva jñeyaṃ meghānāṃ ityantaṃ prāvṛṣi tathā gandhina ityantaṃ śaradi vallabhā ityantaṃ ca vidhānaṃ hemantaśiśirayor jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 3, 18.2 kālaśca śiśirārdhāntād ā jyaiṣṭhārdham apīṣyate //
Abhinavacintāmaṇi
ACint, 1, 112.3 dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ //
Gheraṇḍasaṃhitā
GherS, 5, 8.1 hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā /
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
GherS, 5, 14.3 mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 34.0 imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 31.2 śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 5.0 śiśiraḥ sarvavarṇānām //
ŚāṅkhŚS, 16, 9, 32.0 aindrāvaiṣṇavāḥ śiśire //