Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
AVŚ, 7, 81, 1.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam /
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
AVŚ, 13, 2, 11.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 14, 1, 23.1 pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 47.1 śiśāv āṅgirase darśanāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.2 ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ /
Kāṭhakasaṃhitā
KS, 15, 6, 40.0 pastyāsu cakre varuṇas sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 2, 6, 8, 2.11 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Pañcaviṃśabrāhmaṇa
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 5, 3.0 prāṇā śiśur mahīnām iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 11, 3.0 prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
Taittirīyāraṇyaka
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
VSM, 10, 7.2 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
VSM, 12, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 6.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu pākavatsety uttarataḥ //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
Ṛgveda
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 96, 5.1 naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī /
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 4, 18, 8.2 mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat //
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 33, 5.2 marmṛjyante divaḥ śiśum //
ṚV, 9, 38, 5.1 eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ /
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 102, 1.1 krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim /
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 9, 105, 1.2 śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ //
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 5, 3.1 ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī /
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /
ṚV, 10, 61, 20.2 ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 85, 18.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram /
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
Ṛgvedakhilāni
ṚVKh, 3, 22, 10.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto adhvaram /
Arthaśāstra
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 88.0 śiśukrandayamasabhadvandvendrajananādibhyaś chaḥ //
Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 13, 23.1 tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
Mahābhārata
MBh, 1, 1, 72.2 śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ //
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 47, 22.1 śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā /
MBh, 1, 68, 54.6 śiśor āliṅganaṃ tasmāccandanād adhikaṃ bhavet //
MBh, 1, 68, 55.2 śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ //
MBh, 1, 79, 21.2 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 79, 23.8 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā /
MBh, 1, 114, 11.20 parvatasyoparisthāyām adhastād apatacchiśuḥ /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 40, 13.2 śiśur aṅke samārūḍho na tat prāpa nidarśanam //
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 120, 29.2 te 'nyonyam āmantrya tathābhivādya vṛddhān pariṣvajya śiśūṃś ca sarvān /
MBh, 3, 126, 29.1 pradeśinīṃ śakradattām āsvādya sa śiśus tadā /
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 3, 171, 7.2 indrasya bhavane puṇye gandharvaśiśubhiḥ saha //
MBh, 3, 180, 23.2 kṛṣṇe dhanurvedaratipradhānāḥ satyavratās te śiśavaḥ suśīlāḥ /
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 187, 40.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate //
MBh, 3, 214, 18.1 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau /
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 217, 9.3 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ //
MBh, 3, 217, 10.1 etāsāṃ vīryasampannaḥ śiśur nāmātidāruṇaḥ /
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 219, 29.2 so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ //
MBh, 3, 219, 30.2 atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā //
MBh, 3, 219, 33.2 śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi //
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 4, 67, 8.1 svasrīyo vāsudevasya sākṣād devaśiśur yathā /
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 49, 39.1 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ /
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 87, 7.2 na strī na vṛddho na śiśur vāsudevadidṛkṣayā //
MBh, 5, 128, 45.1 anena hi hatā bālye pūtanā śiśunā tathā /
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 169, 18.2 vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam //
MBh, 6, 3, 9.2 anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ /
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 97, 47.2 vasantakāle balavān bilaṃ sarpaśiśur yathā //
MBh, 6, 106, 8.2 bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā //
MBh, 7, 34, 26.1 śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 86, 24.2 upalabhya raṇe krīḍed yathā śakuninā śiśuḥ //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 34, 20.1 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām /
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 149, 72.2 varam asmai prayaccheyustato jīved ayaṃ śiśuḥ //
MBh, 12, 258, 31.1 śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram /
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 2, 36.2 śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam //
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 13, 112, 83.3 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ //
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 68, 21.2 virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ //
MBh, 14, 68, 22.2 tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ //
MBh, 14, 75, 4.2 hato vṛddho 'pacāyitvācchiśuṃ mām adya yodhaya //
MBh, 14, 77, 25.1 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ /
Manusmṛti
ManuS, 2, 34.1 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
ManuS, 2, 151.1 adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ /
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
Rāmāyaṇa
Rām, Ay, 14, 19.2 kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ //
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 35, 25.1 etasmin plavamāne tu śiśubhāve hanūmati /
Rām, Utt, 35, 27.1 yadi tāvacchiśor asya īdṛśau gativikramau /
Rām, Utt, 35, 30.1 śiśur eṣa tvadoṣajña iti matvā divākaraḥ /
Rām, Utt, 36, 3.2 vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān //
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Saundarānanda
SaundĀ, 1, 37.1 tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva /
Agnipurāṇa
AgniPur, 250, 11.2 udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ //
Amarakośa
AKośa, 2, 259.1 potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ /
AKośa, 2, 275.1 svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā /
AKośa, 2, 304.1 śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 6.2 ajīrṇe 'nne śiśau vṛddhe dhamanīsaṃdhimarmasu //
AHS, Śār., 1, 63.2 śiśurojo'navasthānān nārī saṃśayitā bhavet //
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Kalpasiddhisthāna, 2, 4.1 sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam /
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 1, 38.2 apastanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ //
AHS, Utt., 2, 5.2 śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam //
AHS, Utt., 2, 17.2 rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau //
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
AHS, Utt., 2, 57.2 madhunātiviṣāśṛṅgīpippalīr lehayecchiśum //
AHS, Utt., 3, 8.1 vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ /
AHS, Utt., 3, 53.2 sagranthikaiḥ sendrayavaiḥ śiśos tat satataṃ hitam //
AHS, Utt., 8, 19.2 kukūṇakaḥ śiśoreva dantotpattinimittajaḥ //
AHS, Utt., 8, 20.1 syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ /
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 9, 30.2 kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 44.1 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt /
Bodhicaryāvatāra
BoCA, 6, 93.1 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
BoCA, 6, 97.2 tatrāpyevamasaṃbandhātkevalaṃ śiśuceṣṭitam //
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.1 ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ /
BKŚS, 6, 23.1 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ /
BKŚS, 12, 31.2 yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet //
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 19, 96.2 na satkārakhalīkāram arhanti śiśavo guroḥ //
BKŚS, 20, 71.2 śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 24, 49.1 hasitvā tam athāvocam adyāpi hi śiśur bhavān /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
Daśakumāracarita
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
Divyāvadāna
Divyāv, 1, 385.0 śiśutve suvarṇena daśanā baddhāḥ //
Harivaṃśa
HV, 25, 12.1 aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ /
Harṣacarita
Harṣacarita, 1, 244.1 tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat //
Kirātārjunīya
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Liṅgapurāṇa
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 102, 28.2 śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ //
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
LiPur, 1, 102, 31.2 stambhitaḥ śiśurūpeṇa devadevena līlayā //
LiPur, 2, 1, 27.1 sārasvatastathā citraścitramālyastathā śiśuḥ /
Matsyapurāṇa
MPur, 23, 5.2 taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo'bhavacchiśuḥ //
MPur, 33, 22.2 jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā /
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 93, 47.2 krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ //
MPur, 146, 7.1 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ /
MPur, 148, 23.1 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt /
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 154, 49.1 sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt /
MPur, 159, 1.2 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ /
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 31.1 garbhasthaiḥ sadṛśo jñeya ā varṣād aṣṭamācchiśuḥ /
Suśrutasaṃhitā
Su, Sū., 8, 16.1 śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet /
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 13, 58.1 śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet /
Su, Śār., 3, 17.2 sa sa bhāgaḥ śiśos tasya garbhasthasya prapīḍyate //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Śār., 10, 33.2 dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ /
Su, Śār., 10, 39.2 teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Cik., 38, 96.2 nārīṇāṃ sukumārāṇāṃ śiśusthavirayor api //
Su, Utt., 19, 9.2 mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam //
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 27, 21.3 nīrujo nirvikāraśca śiśurme jāyatāṃ drutam //
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 30, 5.1 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum /
Su, Utt., 31, 7.1 sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ /
Su, Utt., 32, 9.1 ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate /
Su, Utt., 33, 8.1 nivedyamantaśca gṛhe śiśo rakṣānimittataḥ /
Su, Utt., 33, 8.2 śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ //
Su, Utt., 35, 4.2 tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ //
Su, Utt., 36, 7.2 bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ //
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 64, 75.1 pathyaṃ sabhaktam abalābalayor hi nityaṃ taddveṣiṇām api tathā śiśuvṛddhayośca /
Tantrākhyāyikā
TAkhy, 2, 339.1 tenātimātram ahaṃ ṣaṇmāsajātaśiśuḥ svayūthyam adhyāgataḥ //
Viṣṇupurāṇa
ViPur, 4, 15, 21.1 sārṣṭimārṣṭiśiśusatyasatyadhṛtipramukhāḥ sāraṇātmajāḥ //
ViPur, 5, 15, 17.2 sa vā haniṣyate pāpau vasudevātmajau śiśū //
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
Viṣṇusmṛti
ViSmṛ, 1, 26.2 jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
Śatakatraya
ŚTr, 1, 37.1 siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu /
Abhidhānacintāmaṇi
AbhCint, 3, 2.1 bālaḥ pākaḥ śiśurḍimbhaḥ potaḥ śāvaḥ stanaṃdhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 3, 30, 8.2 raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām //
BhāgPur, 3, 33, 4.2 viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ //
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 10, 4, 5.1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
BhāgPur, 10, 4, 17.2 yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn //
BhāgPur, 10, 4, 31.2 anirdaśānnirdaśāṃśca haniṣyāmo 'dya vai śiśūn //
BhāgPur, 11, 7, 61.2 vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ //
Bhāratamañjarī
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 1, 512.1 tayā bandhubhayāttyakto lajjayā salile śiśuḥ /
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 1, 1191.1 ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ /
BhāMañj, 5, 586.1 kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ /
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 11, 85.2 uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
BhāMañj, 13, 639.2 snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām //
BhāMañj, 13, 647.1 karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim /
BhāMañj, 13, 653.1 vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ /
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
BhāMañj, 13, 1640.1 gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ /
BhāMañj, 14, 127.1 bālapravālakalikākomalāvayave śiśau /
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
Hitopadeśa
Hitop, 3, 19.5 rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Kathāsaritsāgara
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 2, 6, 40.1 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 89.2 śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ //
KSS, 4, 3, 89.2 śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ //
KSS, 5, 1, 213.2 harasvāmī śiśūn nītvā bhakṣayatyakhilān iti //
KSS, 6, 1, 165.1 tasmiṃśca bhāryānugate pitari svargate śiśuḥ /
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Narmamālā
KṣNarm, 2, 17.1 tanmukhanyastanayanaṃ cumbanāliṅganaṃ śiśoḥ /
KṣNarm, 2, 28.1 agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 99.2 tirīṭo mārjanaścillī kānīnaḥ kramukaḥ śiśuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 140.2 caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 142.3 caturthe māsi kartavyaṃ śiśoścandrasya darśanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Rasamañjarī
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
RMañj, 9, 83.2 paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī //
Rasaratnasamuccaya
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Manuṣyādivargaḥ, 18.1 bālaḥ pāko'rbhako garbhaḥ potakaḥ pṛthukaḥ śiśuḥ /
RājNigh, Manuṣyādivargaḥ, 19.2 ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ //
Skandapurāṇa
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 34.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā /
Tantrāloka
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 296.1 tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ /
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 303.2 yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ //
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
TĀ, 17, 100.1 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ /
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
TĀ, 26, 21.2 gurusaṃvidabhinnaś cet saṃkrāmetsā tataḥ śiśau //
TĀ, 26, 35.2 sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ //
TĀ, 26, 38.1 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ /
Āryāsaptaśatī
Āsapt, 2, 277.1 dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
Śukasaptati
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 39.1 hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan /
Haribhaktivilāsa
HBhVil, 2, 120.3 śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet //
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 5, 1.6 pakṣe śiśuḥ /
Haṃsadūta
Haṃsadūta, 1, 11.2 adhastāddhāvanto laghu laghu samuttānanayanair bhavantaṃ vīkṣantāṃ kutukataralā gopaśiśavaḥ //
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
Rasataraṅgiṇī
RTar, 4, 62.2 adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 42, 25.2 tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam //
SkPur (Rkh), Revākhaṇḍa, 57, 18.2 śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam //
SkPur (Rkh), Revākhaṇḍa, 103, 118.1 ajalpamānākaruṇaṃ nikṣiptaṃ jñolikāṃ śiśum /
Sātvatatantra
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //