Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rasamañjarī
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Pañcaviṃśabrāhmaṇa
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
VSM, 12, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
Ṛgveda
ṚV, 1, 96, 5.1 naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī /
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 33, 5.2 marmṛjyante divaḥ śiśum //
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 9, 105, 1.2 śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ //
ṚV, 9, 109, 12.1 śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum //
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 5, 3.1 ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñatur vardhayantī /
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
Buddhacarita
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
Mahābhārata
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 5, 169, 18.2 vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam //
MBh, 6, 57, 2.2 pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā //
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 75, 4.2 hato vṛddho 'pacāyitvācchiśuṃ mām adya yodhaya //
Rāmāyaṇa
Rām, Utt, 36, 3.2 vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān //
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
AHS, Utt., 2, 57.2 madhunātiviṣāśṛṅgīpippalīr lehayecchiśum //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
Daśakumāracarita
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
Liṅgapurāṇa
LiPur, 1, 42, 18.1 vajriṇaṃ vajradaṃṣṭraṃ ca vajriṇārādhitaṃ śiśum /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
Matsyapurāṇa
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
Suśrutasaṃhitā
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 39.2 teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Cik., 31, 37.1 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā /
Su, Utt., 30, 5.1 rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum /
Viṣṇupurāṇa
ViPur, 5, 27, 11.2 nāradenaivam uktā sā pālayāmāsa taṃ śiśum /
Bhāratamañjarī
BhāMañj, 1, 428.1 ityuktvā prayayau gaṅgā tūrṇamādāya taṃ śiśum /
BhāMañj, 11, 85.2 uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum //
BhāMañj, 13, 167.1 taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā /
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Rasamañjarī
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
Skandapurāṇa
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
Śyainikaśāstra
Śyainikaśāstra, 6, 39.1 hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan /
Haribhaktivilāsa
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 118.1 ajalpamānākaruṇaṃ nikṣiptaṃ jñolikāṃ śiśum /