Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Buddhacarita
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 4, 91.1 māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ /
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 12, 15.1 ityarāḍaḥ kumārasya māhātmyādeva coditaḥ /
Carakasaṃhitā
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /
Lalitavistara
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
Mahābhārata
MBh, 1, 1, 61.1 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām /
MBh, 1, 1, 183.2 māhātmyam api cāstikyaṃ satyatā śaucam ārjavam //
MBh, 1, 2, 46.3 pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam /
MBh, 1, 2, 72.1 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam /
MBh, 1, 2, 165.3 āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam /
MBh, 1, 2, 165.4 vyāsasya cāpyāgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ /
MBh, 1, 56, 26.15 brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate /
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 116, 30.56 vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām /
MBh, 1, 125, 27.1 dvāradeśāt samudbhūto māhātmyabalasūcakaḥ /
MBh, 1, 142, 23.3 māhātmyam ātmano vettha narāṇāṃ hitakāmyayā /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 1.8 māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase //
MBh, 2, 11, 52.3 tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ /
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 150, 17.2 māhātmyam anubhāvaṃ ca smaran dāśarather yayau //
MBh, 3, 182, 1.3 māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām //
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 196, 2.1 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam /
MBh, 3, 196, 6.1 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho /
MBh, 3, 206, 32.1 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama /
MBh, 3, 212, 28.1 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam /
MBh, 3, 215, 10.1 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam /
MBh, 5, 15, 19.3 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini //
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 85, 12.1 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām /
MBh, 5, 101, 22.2 nivedayāmāsa tadā māhātmyaṃ janma karma ca //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 130, 22.2 māhātmyaṃ balam ojaśca nityam āśaṃsitaṃ mayā //
MBh, 6, BhaGī 11, 2.2 tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam //
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 64, 12.2 māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ //
MBh, 7, 50, 26.2 vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ //
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 8, 43, 63.1 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa /
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 9, 18, 18.1 adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ /
MBh, 10, 7, 26.2 māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ //
MBh, 12, 59, 136.2 buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati //
MBh, 12, 76, 23.2 māhātmyaṃ balam audāryaṃ tava kuntyanvayācata //
MBh, 12, 147, 13.1 viditvobhayato vīryaṃ māhātmyaṃ veda āgame /
MBh, 12, 200, 6.2 māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira //
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 229, 24.2 teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana //
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 271, 5.2 brūhyasmai dānavendrāya viṣṇor māhātmyam uttamam //
MBh, 12, 271, 6.2 viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate //
MBh, 12, 271, 7.1 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam /
MBh, 12, 310, 5.1 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 326, 25.1 paśya devasya māhātmyaṃ mahimānaṃ ca nārada /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 329, 50.1 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 335, 1.2 śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ /
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 71, 1.3 māhātmyam api caivoktam uddeśena gavāṃ prabho //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 82, 15.2 gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha //
MBh, 13, 82, 43.2 pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam /
MBh, 13, 83, 38.1 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me /
MBh, 13, 109, 37.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 109, 39.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 125, 13.2 māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 140, 1.3 śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha //
MBh, 13, 144, 49.2 māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā //
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //
Pāśupatasūtra
PāśupSūtra, 2, 14.0 māhātmyamavāpnoti //
Rāmāyaṇa
Rām, Ay, 39, 8.1 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam /
Rām, Ay, 66, 36.2 svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame //
Rām, Yu, 47, 87.1 pitṛmāhātmyasaṃyogād ātmanaścāpi tejasā /
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Saundarānanda
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 10, 26.2 ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ //
SaundĀ, 11, 48.2 mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram //
Agnipurāṇa
AgniPur, 13, 1.2 bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /
Bhallaṭaśataka
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
Bodhicaryāvatāra
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 114.2 samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ //
BoCA, 6, 115.1 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
BoCA, 6, 115.2 buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 43.2 aho putrasya māhātmyaṃ pratyakṣam anubhūyate //
BKŚS, 23, 4.1 gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham /
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 8, 206.0 pratidiśaṃ ca lokavādaḥ prāsarpat aho māhātmyaṃ pativratānām //
Kirātārjunīya
Kir, 15, 4.2 vyaktim āyāti mahatāṃ māhātmyam anukampayā //
Kir, 15, 11.1 pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ /
Kir, 18, 36.2 pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 24.2 māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ //
KūPur, 1, 2, 57.2 māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate //
KūPur, 1, 11, 48.1 etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 11, 330.2 pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ //
KūPur, 1, 11, 336.1 prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 14, 94.2 pūrvasaṃskāramāhātmyād brahmaṇo vacanādiha //
KūPur, 1, 15, 87.2 pūrvasaṃskāramāhātmyāt parasmin puruṣe harau /
KūPur, 1, 15, 136.2 nītaṃ keśavamāhātmyāllīlayaiva raṇājire //
KūPur, 1, 15, 143.2 bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat //
KūPur, 1, 15, 237.2 māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ //
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 16, 67.1 apṛcchad viṣṇumāhātmyaṃ bhaktiyogamanuttamam /
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
KūPur, 1, 30, 2.2 provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām //
KūPur, 1, 30, 15.1 samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ /
KūPur, 1, 31, 3.2 menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram //
KūPur, 1, 31, 10.2 kapardeśvaramāhātmyaṃ papracchurgurumacyutam //
KūPur, 1, 31, 11.2 kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam //
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 1, 32, 19.2 provāca madhyameśasya māhātmyaṃ pailapūrvakān //
KūPur, 1, 33, 34.2 yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi /
KūPur, 1, 34, 1.2 māhātmyamavimuktasya yathāvat tadudīritam /
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 34, 3.3 prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 5, 46.1 idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
KūPur, 2, 6, 1.3 vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ //
KūPur, 2, 31, 2.3 māhātmyaṃ devadevasya mahādevasya dhīmataḥ //
KūPur, 2, 31, 63.2 svayogaiśvaryamāhātmyān māmeva śaraṇaṃ gataḥ //
KūPur, 2, 33, 142.1 etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
KūPur, 2, 34, 4.2 prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam //
KūPur, 2, 34, 50.2 māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate //
KūPur, 2, 38, 2.1 tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
KūPur, 2, 38, 3.3 māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca //
KūPur, 2, 38, 4.2 tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama //
KūPur, 2, 38, 6.1 narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
KūPur, 2, 42, 24.1 prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 44, 31.2 kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ //
KūPur, 2, 44, 74.1 kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca /
KūPur, 2, 44, 78.1 darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
KūPur, 2, 44, 108.1 prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
KūPur, 2, 44, 111.1 śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
KūPur, 2, 44, 111.2 manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca //
KūPur, 2, 44, 126.2 pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 1, 11.1 purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 1, 13.1 purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 2, 17.2 vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam //
LiPur, 1, 2, 17.2 vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam //
LiPur, 1, 2, 36.2 kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca //
LiPur, 1, 20, 94.2 tasya cedaṃ hi māhātmyaṃ viddhi devavarasya ha //
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 36, 66.2 evaṃ tasya vacaḥ śrutvā dṛṣṭvā māhātmyamadbhutam //
LiPur, 1, 70, 24.1 kṛtsnaṃ ca vindate jñānaṃ yasmānmāhātmyamuttamam /
LiPur, 1, 85, 5.3 pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ //
LiPur, 1, 85, 6.2 pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi /
LiPur, 1, 85, 25.1 tacchrutvā mantramāhātmyamṛṣayaste tapodhanāḥ /
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 86, 155.1 jñānasyaiveha māhātmyaṃ prasaṃgādiha śobhanam /
LiPur, 1, 92, 2.1 kṣetrasyāsya ca māhātmyam avimuktasya śobhanam /
LiPur, 1, 92, 3.3 avimuktasya māhātmyaṃ yathāha bhagavān bhavaḥ //
LiPur, 1, 92, 11.1 kṣetrasyāsya ca māhātmyam avimuktasya śaṅkaraḥ /
LiPur, 1, 92, 36.1 asya kṣetrasya māhātmyamavimuktasya sarvathā /
LiPur, 1, 92, 53.1 asya kṣetrasya māhātmyādbhaktyā ca mama bhāvitaḥ /
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
LiPur, 1, 103, 73.1 athāhārdhendutilakaḥ kṣetramāhātmyamuttamam /
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 1, 103, 78.2 uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ //
LiPur, 2, 3, 19.1 viṣṇormāhātmyayuktasya gānayogasya vai tataḥ /
LiPur, 2, 5, 4.1 māhātmyamanubhāvaṃ ca bhaktiyogamanuttamam /
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
LiPur, 2, 7, 16.1 tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
LiPur, 2, 15, 1.2 bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate /
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 17, 1.2 bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam /
LiPur, 2, 49, 1.2 aghoreśasya māhātmyaṃ bhavatā kathitaṃ purā /
LiPur, 2, 54, 11.2 triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ //
Matsyapurāṇa
MPur, 7, 30.1 kaśyapo vratamāhātmyādāgatya parayā mudā /
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
MPur, 23, 4.2 māhātmyāttapasā viprāḥ paramānandakārakam //
MPur, 48, 31.2 māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat //
MPur, 48, 55.1 bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā /
MPur, 53, 18.2 yatra tadvāyavīyaṃ syādrudramāhātmyasaṃyutam /
MPur, 53, 31.1 yatrādhikṛtya māhātmyamādityasya caturmukhaḥ /
MPur, 53, 34.2 sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam //
MPur, 53, 39.1 mahāvarāhasya punarmāhātmyamadhikṛtya ca /
MPur, 53, 45.1 trivikramasya māhātmyamadhikṛtya caturmukhaḥ /
MPur, 53, 47.2 māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ //
MPur, 53, 55.1 brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ /
MPur, 53, 61.1 nandāyā yatra māhātmyaṃ kārttikeyena varṇyate /
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 53, 68.1 sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ /
MPur, 53, 68.2 rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ //
MPur, 53, 69.1 tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca /
MPur, 61, 14.2 bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ //
MPur, 72, 10.2 vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā //
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 72, 26.1 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi /
MPur, 83, 1.2 bhagavañchrotumicchāmi dānamāhātmyamuttamam /
MPur, 96, 1.2 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada /
MPur, 100, 30.2 tasya sattvasya māhātmyādalpena tapasā nṛpa //
MPur, 105, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 106, 1.2 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā /
MPur, 107, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 110, 1.2 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu /
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 134, 17.3 dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate /
MPur, 151, 26.2 dṛṣṭvā tadastramāhātmyaṃ senanīr grasano'suraḥ //
MPur, 161, 1.3 narasiṃhasya māhātmyaṃ tathā pāpavināśanam //
MPur, 164, 1.2 kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca /
MPur, 164, 1.3 punastasyaiva māhātmyamanyadvistarato vada //
MPur, 164, 3.2 śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 182.1 purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 2, 14, 1.0 māhātmyaṃ nāma aryam aprakāśavat //
PABh zu PāśupSūtra, 2, 14, 5.0 māhātmyamato viparītam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 19, 10.0 taducyate kurute māhātmyam //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.2 jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam //
Suśrutasaṃhitā
Su, Śār., 4, 82.1 māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā /
Viṣṇupurāṇa
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 16, 11.2 caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
ViPur, 1, 18, 24.1 saṃpadaiśvaryamāhātmyajñānasaṃtatikarmaṇām /
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 4, 30.1 bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitan māhātmyam //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 7, 34.2 mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā //
ViPur, 5, 22, 13.2 tattu saṃnidhimāhātmyaṃ viṣṇoraṃśasya cakriṇaḥ //
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 86.2 balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.2 vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate /
YSBhā zu YS, 1, 32.1, 1.15 na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 25.1 sarvasadguṇamāhātmye eṣa kṛṣṇam anuvrataḥ /
BhāgPur, 1, 16, 15.2 pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam //
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 23, 38.1 vaicitravīryābhihitaṃ mahanmāhātmyasūcakam /
Bhāratamañjarī
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 1, 1325.1 māhātmyamiva sākāraṃ hemādrimiva jaṅgamam /
BhāMañj, 13, 1341.2 māhātmyaṃ śrotumicchāmi devasya tripuradviṣaḥ //
BhāMañj, 13, 1342.2 māhātmyaṃ devadevasya vaktumarhati keśavaḥ //
BhāMañj, 13, 1488.2 māhātmyaṃ ca gavāṃ bhīṣmaḥ sarvajñaḥ punarabravīt //
BhāMañj, 13, 1758.1 iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ /
BhāMañj, 13, 1760.2 papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt //
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
Garuḍapurāṇa
GarPur, 1, 2, 37.2 parameśvaramāhātmyaṃ yuktayogādikaṃ tathā //
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 127, 18.1 śrutvā purāṇaṃ devasya māhātmyapratipādakam /
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 142, 26.1 pativratāyā māhātmyānnodgacchati divākaraḥ /
GarPur, 1, 144, 1.2 harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyamuttamam /
Kathāsaritsāgara
KSS, 1, 1, 14.1 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 192.1 adhīyāna idaṃ śāstram viṣṇor māhātmyam uttamam /
Mātṛkābhedatantra
MBhT, 2, 15.1 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam /
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 51.1 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā /
MBhT, 11, 1.3 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 11, 2.2 vidhānaṃ tasya māhātmyaṃ vada me parameśvara //
MBhT, 12, 17.1 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā /
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
MBhT, 14, 21.2 vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe //
Narmamālā
KṣNarm, 1, 35.1 daityāvatārāḥ saptaite tanmāhātmyānniyoginaḥ /
KṣNarm, 1, 42.1 vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 17.0 vātādayaḥ darśayannāha samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra kṛtvetyarthaḥ //
Rasaratnasamuccaya
RRS, 3, 2.2 gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
Rasārṇava
RArṇ, 1, 32.2 avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /
RArṇ, 1, 60.1 evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
Skandapurāṇa
SkPur, 2, 9.2 vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
SkPur, 2, 13.2 agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
Tantrāloka
TĀ, 4, 20.2 śivaśāsanamāhātmyaṃ vidannapyata eva hi //
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 4, 39.2 sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 3.2 asya mantrasya māhātmyam ūrdhvāmnāye mayoditam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 8.2 yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate /
ToḍalT, Navamaḥ paṭalaḥ, 33.1 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
ToḍalT, Daśamaḥ paṭalaḥ, 6.1 mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā /
Āryāsaptaśatī
Āsapt, 2, 50.1 avadhīrito 'pi nidrāmiṣeṇa māhātmyamasṛṇayā priyayā /
Āsapt, 2, 459.1 yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daivayogena /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 36.1, 4.0 mantramantreśatādātmyasvamāhātmyaprakāśanāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 19.1 gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca /
GokPurS, 1, 56.1 śṛṇudhvam asya māhātmyaṃ sarvalokaikaviśrutam /
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 84.1 śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram /
GokPurS, 2, 99.1 iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ / //
GokPurS, 3, 1.3 koṭitīrthasya cotpattiṃ māhātmyam api puṇyadam //
GokPurS, 4, 53.2 evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam //
GokPurS, 4, 67.1 iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ //
GokPurS, 5, 73.1 iti śrīskānde śrīgokarṇamāhātmye pañcamo 'dhyāyaḥ / //
GokPurS, 6, 78.1 iti śrīskānde śrīgokarṇamāhātmye ṣaṣṭho 'dhyāyaḥ / //
GokPurS, 7, 87.1 iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / //
GokPurS, 8, 86.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye aṣṭamo 'dhyāyaḥ / //
GokPurS, 9, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ / //
GokPurS, 10, 96.1 iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / //
GokPurS, 11, 1.2 rudrapādasya māhātmyaṃ vakṣyāmi śṛṇu pārthiva /
GokPurS, 11, 86.1 iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ //
GokPurS, 12, 2.1 gokarṇakṣetramāhātmyaṃ pramathās tatra śuśruvuḥ /
GokPurS, 12, 14.2 tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā /
GokPurS, 12, 59.3 śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite //
GokPurS, 12, 79.2 gokarṇakṣetramāhātmyaṃ nāradena prabhāṣitam //
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
HBhVil, 1, 108.1 pādme vaiśākhamāhātmye yamabrāhmaṇasaṃvāde /
HBhVil, 1, 121.1 īdṛṅmāhātmyavākyeṣu saṃgṛhīteṣu sarvataḥ /
HBhVil, 1, 125.2 tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye //
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 3, 36.1 māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ /
HBhVil, 3, 36.2 smaraṇasya tu māhātmyam adhunā likhyate kiyat //
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 146.2 tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ //
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 4, 49.2 dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam //
HBhVil, 4, 143.1 tanmāhātmye coktaṃ pādme kārttikamāhātmye /
HBhVil, 5, 13.3 tanmāhātmyaṃ ca haribhaktisudhodaye /
HBhVil, 5, 219.1 asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu /
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
HBhVil, 5, 364.1 pādme māghamāhātmye tatraiva /
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 8.1 rājayogasya māhātmyaṃ ko vā jānāti tattvataḥ /
Mugdhāvabodhinī
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
Rasasaṃketakalikā
RSK, 4, 89.1 vilokyatāmaho lokā rasamāhātmyamadbhutam /
Rasārṇavakalpa
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.1 narmadāyāstu māhātmyaṃ kṛṣṇadvaipāyano 'bravīt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 29, 1.3 māhātmyaṃ śrotum icchāmi tasyā mārkaṇḍa tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 2.3 narmadeśvaramāhātmyaṃ kāpilaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 40, 25.2 paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 2.3 māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 73.2 māhātmyaṃ pippalādasya tīrthasyotpattireva ca //
SkPur (Rkh), Revākhaṇḍa, 45, 3.2 māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho //
SkPur (Rkh), Revākhaṇḍa, 46, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgacaritre dīrghatapomunyākhyānavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 50.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 1.2 māhātmyaṃ tīrthajaṃ dṛṣṭvā citraseno nareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 39.1 likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 2.1 puṇyā devāśilā nāma tasyā māhātmyam uttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 14.1 devaśilāyā māhātmyaṃ snānadānādijaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 56, 35.1 māhātmyam asya tīrthasya nāma caivāsya kīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 56, 58.2 anyad devaśilāyāstu māhātmyaṃ śṛṇu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 58, 25.2 śūlabhedamāhātmyaṃ samāptam //
SkPur (Rkh), Revākhaṇḍa, 62, 23.1 yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 67, 2.2 asya tīrthasya māhātmyam utpattiṃ śṛṇu bhārata //
SkPur (Rkh), Revākhaṇḍa, 73, 23.2 gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 78, 31.2 nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 11.1 etatte kathitaṃ tāta tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 28.2 narmadātīrthamāhātmyāddharmayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 51.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 97.1 iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 89, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 7.2 kathaṃ jñāsyāmyahaṃ tāta revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 108, 2.2 rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 118, 41.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 137, 3.1 tasya tīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 142, 101.1 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 16.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 144, 2.2 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 146, 2.2 asmāhakasya māhātmyaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 146, 117.2 asmāhakasya māhātmyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 151, 1.3 jayavārāhamāhātmyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 3.2 tasya tīrthasya māhātmyaṃ śrotumicchāmi tattvataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 6.2 śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 169, 4.2 asya tīrthasya māhātmyaṃ māṇḍavyasya kutūhalāt //
SkPur (Rkh), Revākhaṇḍa, 172, 90.1 māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā /
SkPur (Rkh), Revākhaṇḍa, 193, 2.3 proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 195, 1.2 devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 195, 41.1 māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi /
SkPur (Rkh), Revākhaṇḍa, 209, 169.2 bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 209, 174.3 tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 18.1 devamārgasya māhātmyaṃ bhaktyā śrutvā narottama /
SkPur (Rkh), Revākhaṇḍa, 220, 44.2 tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 226, 3.2 yasya tīrthasya māhātmyādvaimalyaṃ paramaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 18.2 māhātmyaṃ narmadāyāstu śrutvā pāpabahiṣkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.2 tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 14.2 māhātmyaṃ caiva revāyāḥ śivaviṣṇvos tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.2 tathaivauṃkāramāhātmyam amarakaṇṭakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 26.2 tatra bhairavamāhātmyaṃ capaleśvarakīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.1 caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 29.2 māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 30.1 koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 49.1 śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam /
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 1.2 iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 27.2 sakṛcchrutvā ca māhātmyaṃ revāyās tatphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 9, 55.1 viṣṇor nāmasahasraṃ ca nāmamāhātmyam uttamam /