Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Kṛṣiparāśara
Maṇimāhātmya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
Lalitavistara
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
Mahābhārata
MBh, 1, 61, 88.12 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā /
MBh, 1, 73, 19.8 yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā /
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 142, 6.2 carāmi saha yuṣmābhis tasya darśanakāṅkṣayā //
MBh, 3, 239, 17.2 vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā /
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 92, 28.2 samprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā //
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 6, 49, 31.1 abhidudrāva vegena droṇasya vadhakāṅkṣayā /
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 114, 98.1 dhārayiṣyāmyahaṃ prāṇān uttarāyaṇakāṅkṣayā /
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 12, 145, 3.2 niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā //
MBh, 12, 162, 29.2 grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā //
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 292, 19.1 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā /
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 14, 54, 14.1 tataḥ kadācid bhagavān uttaṅkastoyakāṅkṣayā /
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
Rāmāyaṇa
Rām, Bā, 1, 31.2 nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ār, 49, 8.2 mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā //
Rām, Ki, 16, 12.2 sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā //
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Utt., 3, 33.2 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam //
Bodhicaryāvatāra
BoCA, 8, 7.2 dahyate tena śokena priyasaṃgamakāṅkṣayā //
BoCA, 9, 1.2 tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 97.1 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā /
BKŚS, 5, 6.1 tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati /
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
Harivaṃśa
HV, 12, 17.1 madbhaktyā te tapaś cīrṇaṃ mama darśanakāṅkṣayā /
Kūrmapurāṇa
KūPur, 1, 9, 31.1 kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
Matsyapurāṇa
MPur, 151, 21.1 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 44, 3.0 astviti kāṅkṣāyām //
Suśrutasaṃhitā
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Utt., 39, 104.1 jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam /
Su, Utt., 39, 322.2 kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam //
Kṛṣiparāśara
KṛṣiPar, 1, 50.2 samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā //
Maṇimāhātmya
MaṇiMāh, 1, 22.2 pūjayitvā prayatnena sādhakaḥ phalakāṅkṣayā //
Rasendracūḍāmaṇi
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
Tantrāloka
TĀ, 16, 70.1 taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet /
Ānandakanda
ĀK, 1, 12, 27.1 bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 12, 117.1 namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 69.2 tatra sthitvā māsam ekaṃ chadmanā dhanakāṅkṣayā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 9, 61.1 nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 54, 60.2 parasparaṃ ca yuyudhuḥ sarve 'pyāmiṣakāṅkṣayā //
SkPur (Rkh), Revākhaṇḍa, 60, 66.1 ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /