Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 16, 5.1 iḍānāṃ putrā uta mitriyāṇāṃ payo dhayantv ahṛṇīyamānāḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 7, 60, 1.1 ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 14, 2, 12.1 saṃkāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 5.0 dhāmnodhāmnaḥ sumitriyā na ity upaspṛśanty apaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
Ṛgveda
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 8, 19, 8.1 praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ /