Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 144, 11.2 vasateha praticchannā mamāgamanakāṅkṣiṇaḥ /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 106, 1.4 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ //
MBh, 3, 186, 88.1 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 5, 90, 10.2 śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ //
MBh, 5, 93, 15.2 śame prayatamānasya mama śāsanakāṅkṣiṇām //
MBh, 5, 181, 4.1 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 74, 42.1 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ /
MBh, 7, 97, 32.2 udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 7, 139, 29.2 ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ //
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 8, 57, 30.2 viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ //
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 97, 13.2 saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ //
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 117, 37.2 diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ //
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī /
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 50, 14.1 tataste bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ /
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 116, 1.3 śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /