Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
Carakasaṃhitā
Ca, Sū., 1, 127.2 dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Mahābhārata
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 144, 11.2 vasateha praticchannā mamāgamanakāṅkṣiṇaḥ /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 3, 106, 1.4 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ //
MBh, 3, 186, 88.1 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 5, 90, 10.2 śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ //
MBh, 5, 93, 15.2 śame prayatamānasya mama śāsanakāṅkṣiṇām //
MBh, 5, 181, 4.1 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam /
MBh, 6, 16, 31.2 saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ //
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, 77, 23.1 bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 74, 42.1 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ /
MBh, 7, 97, 32.2 udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 7, 139, 29.2 ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ //
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 8, 57, 30.2 viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ //
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 12, 97, 13.2 saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ //
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 117, 37.2 diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ //
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī /
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 50, 14.1 tataste bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ /
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 116, 1.3 śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
Rāmāyaṇa
Rām, Ay, 21, 22.2 evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī //
Rām, Ay, 48, 10.1 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ār, 16, 15.2 dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ //
Rām, Ār, 22, 26.1 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ /
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Ki, 58, 10.1 sa kadācit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ /
Rām, Ki, 63, 2.2 hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Su, 14, 24.2 dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī //
Rām, Su, 28, 6.2 samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 48, 7.1 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā /
Rām, Su, 48, 13.1 tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ /
Rām, Su, 55, 11.2 babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ //
Rām, Su, 56, 91.2 yuddhakāṅkṣī vanaṃ tacca vināśayitum ārabhe //
Rām, Su, 62, 36.1 ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ /
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 29, 16.1 te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ /
Rām, Yu, 32, 3.2 asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ //
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 45, 41.2 vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām /
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Rām, Yu, 57, 18.2 nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ //
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 83, 8.2 tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ //
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 94, 12.1 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 94, 13.2 samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ //
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 19, 1.2 nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ //
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 24, 27.1 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān /
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 25, 33.2 nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām //
Rām, Utt, 30, 11.2 saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ //
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 20, 363.1 kadācit proṣite tasminn āhārāhārakāṅkṣiṇi /
BKŚS, 21, 108.1 bhavān adhyāpanenārthī tau cādhyayanakāṅkṣiṇau /
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
Daśakumāracarita
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
Kumārasaṃbhava
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
Kāmasūtra
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
Kūrmapurāṇa
KūPur, 1, 1, 104.2 yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ //
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 29, 75.1 āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
KūPur, 2, 1, 39.2 abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ //
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
LiPur, 1, 85, 100.2 acirātsiddhikāṅkṣī tu tayoranyataro bhavet //
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
Matsyapurāṇa
MPur, 124, 113.2 dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ //
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
MPur, 148, 18.3 kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ //
MPur, 158, 29.1 dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ /
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
ViPur, 6, 5, 68.1 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām /
Śatakatraya
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
Bhāratamañjarī
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 725.2 ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ //
Kathāsaritsāgara
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 2, 2, 76.2 vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ //
KSS, 3, 2, 112.1 magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
KSS, 4, 1, 39.2 dvāri sthitā mahārāja devadarśanakāṅkṣiṇī //
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
Narmamālā
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 27.0 cāṭūtkaiścāṭukāṅkṣibhiḥ //
Ānandakanda
ĀK, 1, 2, 143.2 uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ //
ĀK, 1, 10, 1.2 uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī //
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
Gheraṇḍasaṃhitā
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 85.2 sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 7.3 sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī //
Haribhaktivilāsa
HBhVil, 1, 132.2 gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām //
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.1 tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
Rasakāmadhenu
RKDh, 1, 5, 89.1 kāṃkṣī ca hiṃgulaṃ coraṃ rākāṃkṣī corahiṃgulam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //